________________
९७६ शब्दरत्नमहोदधिः।
तीर्थविधि-तुकाक्षीरी तीर्थविधि स्त्री. (तीर्थे विधिः) तामi. ४६ने भविशेष | तीव्र न. (तीव्र + रक्) सतिशय- तान् हत्वा કરવાની વિધિ.
गजकुलबद्धतीव्र वैरान् । काकुत्स्थः कुटिलतीर्थराज पुं. (तीर्थानां राजा) छैनोन शत्रु४यतीथ, नखाग्रलग्नमुक्तान्-रघु० ९।६५ घj, dlel, पोदाह,
प्रयागतीथ, -त्रिवेणीसङ्गमे तत्त्वमस्यादिसङ्गमे । स्नायात् तीर, सीसुं, 505, बोईं. (त्रि.) अत्यंत, पुष्ठा,
तत्त्वार्थभावेन तीर्थनामा स उच्यते-प्राणतोषिण्याम् । ति.61, २८, तीj, राक्षसी-प्रकृतिवाणु, *तीर्थराजि, तीर्थराजी स्त्री. (तीर्थानां राजिरत्र) 10.
हन्त ! विरहः समन्ताज्जलयति दुर्वारतीव्रसंवेग:मना२३..
आर्यास० ६९१। - विलचिताधोरणतीव्रयत्नाः - तीर्थवत् त्रि, (तीर्थ+मतुप्) तायवाणु..
रघु० ५।४८। (पुं.) शिव, माहेव.. तीर्थवाक पुं. (तीर्थस्येव वाको वचनमस्य उत्तमाङ्गस्थित्या |
तीव्रकण्ठ, तीव्रकन्द पुं. (तीव्रः कण्ठो यस्मात् तीव्रः प्रशंसनीयत्वात्) माथा 6५२ वा.
___ कन्दोऽस्य) सू२४. तीर्थशौच न. (तीर्थस्य घट्टस्य शौचं परिष्कारः) तीर्थ.
तीव्रगन्ध त्रि. (तीव्रः गन्धोऽस्य) la jalj, 6.52
_iguj. (पुं. तीव्रः गन्धः) ती गंध, 8632 dia. ઉપરના ઘાટ વગેરેનો જીર્ણોદ્ધાર.
तीव्रगन्धा स्त्री. (तीव्रः कटुर्गन्धो यस्याः) २४६. तीर्थशौचकार, तीर्थशौचरत त्रि. (तीर्थशौचं करोति
तीव्रज्वाल त्रि. (तीव्रा ज्वाला यस्य) dla salchauj. कृ+अण/तीर्थशौचे रतः) तीर्थ. 6५२न पाटनी
तीवज्वाला स्त्री. (तीव्र ज्वालयति उत्तेजयति ज्वाल+णिच જીર્ણોદ્ધાર કરનાર.
___ अच्+ टाप्) पावडी नामनी वनस्पति. तीर्थसेनि (स्त्री.) ते. ना. ति:२वाभी.ना. अनुय.२ मे. तीवदारु न. (तीवं दारु) dla L. भाता.
तीव्रपौरुष न. (तीवं पौरुषम्) 6. सास, पू[ वीरता. तीर्थसेविन् त्रि. (तीर्थं सेवते सेव्+णिनि) तथन सेवनार, तीव्रबन्ध पुं. (तीव्रो बन्धो यस्मात्) तामस.शु. ___ तार्थ निवास. ४२॥२. (पुं.) जसो ५६.. तीव्रवेदना स्त्री. (तीव्रा चासौ वेदना) अत्यंत. पी.31, तीर्थसेविनी स्त्री. (तीर्थसेविन्+ङीप्) मी .. __घj४ हुन, घोर यातना. तीर्थिक पुं. (तीर्थ+ठन्) तीर्थयात्री, ४ तथा नी. यात्रा तीवसंवेग पुं. (तीव्रः संवेगः) ता. वैराश्य. (त्रि. નિમિત્તે નીકળ્યો હોય.
तीव्रः संवेगः यस्या) ता. वैश्यवाणु, मति-प्रयं तीर्थीय त्रि. (जै. प्रा. तित्थीय) शनि, त. ते ६शनना | વૈરાગ્યયુક્ત. વિદ્વાન, કોઈપણ દર્શનનો અનુયાયી.
तीवा स्त्री. (तीव्र+टाप) गण्डदूर्वा ना. वनस्पति, dla तीर्थोदक न. (तीर्थस्य उदकम्) ताथर्नु, ५७, पवित्र स्त्री, २05, . स.२सव, ते. नामे नही, तुलसा., M -तीर्थोदकं च वह्निश्च नान्यतः शद्धिमहत:
સંગીતનો એક સ્વર. उत्तर० १।१३।
तीवानन्द पुं. (तीव्रः आनन्दोऽस्य) शिव, माहेव.. तीर्थोद्गालिक न. (जै. प्रा. तित्थुगालिय) ते. नामनो
तु (अदा. पर. अनिट्-तौति, तवीति) वत, Quj, એક પયગ્નો-પ્રકીર્ણક, દશ પયત્રામાંનો એક.
अ.डसावा , ५९८२०. स. तु अव्य/तु+डु) तीर्थ्य पुं. (तीर्थे भव: यत्) ते ना. . द्रव, मे.
५६५२५. निरर्थ - अवगूर्य त्वब्दशतं सहस्रमभिहत्य
च -मनु० ११।२०७। मेह, निश्चय, नि:संशय -तु ગુરુ પાસે ભણનાર સહાધ્યાયી.
शब्द: संशयव्यावृत्त्यर्थः । समुय्यय, ५क्षान्तर -स तीव् (भ्वा. पर. अ. सेट-तीवति) पुष्ट थj, स्थूद
सर्वेषां सुखानामन्तं ययौ, एकं तु सुतमुखदर्शनं
सुखं न लेभेका० ५९। नियोग, प्रशंस., नि.As तीवर पुं. (तीर्यते इति तृ+ष्वरच्) समुद्र, शिरी,
वगैरे अर्थम व५२राय छ -उष्ट्रयानं समारुह्य खरयानं પારધિ, તે નામે એક વર્ણસંકર જાતિ, મચ્છીમાર.
तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन तीवरी स्त्री. (तीवर स्रियां ङीप्) शिरीनी स्त्री,
शुद्ध्यति-मनु० ११।२०२। तो, quil, ५९५. મચ્છી મારનારની સ્ત્રી.
तुकाक्षीरी स्त्री. (तुगाक्षीरी पृषो. कः) वंशलोयन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org