________________
तिक्तवल्ली-तितिर शब्दरत्नमहोदधिः।
९६९ तिक्तवल्ली स्त्री. (तिक्ता चासौ वल्ली) भारवेसनो | तिग्मरुष पुं. (तिग्मा रुगस्य) सूर्य, 0.531नु, उ. वेतो, 83वी. वेस.डी..
(त्रि.) तेवाj, P. (स्त्री. तिग्मा रुग्) तीक्ष तिक्तशाक, तिक्तशाकक पुं. (तिक्तः शाकोऽस्य/ ति.
(तिक्तशाक+स्वार्थे कन्) २५ वृक्ष- वरुणस्तिक्त- तिग्मांशु पुं. (तिग्मा अंशवोऽस्य) सूर्य -तिग्मांशुरस्तं शाकश्च-वैद्यकरत्नमालायाम् । परनु, जाउ. (न. तिक्तं गतः -गीत० ५। -धौम्योपदेशात् तिग्मांशुप्रसादाशाकम्) उqus.
दन्नसंभवः -महा० १।२३३ ।१८ । 24153ानु, 3, क० तिक्तशाख पुं. (तिक्ता शाखा यस्य) २k 3.
स० 6.3२९१. (त्रि.) २९uj.. तिक्तसार पुं. (तिक्तः सारो यस्य) २. (त्रि. तिक्तः
तिघ् (स्वा. पर. स. सेट-तिघ्नोति) घात २al, भा। सारो यस्य)5341 सारवाणु, ४३६॥ २सवा २६
नinj, १२ भार. वृक्ष. (न. पुं.) 53dो. सा२-२स. (न.) ही. रोलिप
तिज् (चुरा. उभ. स. सेट-तेजयति, तेजयते) तीक्ष. નામે એક જાતનું ઘાસ. तिक्ता स्त्री. (तिक्तो रसोऽस्त्यस्याः अच्+टाप्) ई
२j, ते४ ४२, धारवाणु २. (भ्वा. आ. स.) कट्वी कटुका तिक्ता-भावप्र० । 4.3भूग. वनस्पति,
सेट क्षमायां क्षान्तौ सन्-तितिक्षते) क्षमा ४२वी, छ50.
भाई ६२, सडन ४२, दु: 8j. (भ्वा. आ. स. तिक्ताख्या स्त्री. (तिक्तेति आख्या यस्याः) 33वा. तुम.डी.
सेट-तेजते) तीक्ष्॥ २, धार दाववी, प्र.श. तिक्ताङ्गा स्री. (तिक्तमङ्गमस्त्यस्याः अच्+टाप्)
तिजिन पुं. (तिज्+इन+किच्च) यंद्र, पू२, २१क्षस.. પાતાલગરુડી, તે નામનો એક વેલો.
तिठी, तिण्टी (स्त्री.) मे तन वनस्पति-नसोत२. तिक्तामृता स्त्री. (तिक्ता सती अमृता) गो. तिणिश (पुं.) वृक्ष-योध२. तिक्तास्यता स्त्री. (तिक्तास्यस्य भावः तल्) पित्तन्य तितउ पुं. (तन्यन्ते भृष्टयवा यत्रेति तन्+ डउ सन्वच्च मेर रोग
डउ इति निर्देशात् न सन्धिः) al. -शूर्पवद् तिक्ताह्वया, तिक्तिका स्त्री. (तिक्तेति आह्वा यस्याः। दोषमुत्सृज्य गुणं गृह्णन्ति साधवः । दोषग्राही गुणत्यागी ___ स्त्री. तिक्ता स्वार्थे क इत्वं टाप्) 53वीतुम... | असाधुस्तितउर्यथा -उद्भटः । (न.) छत्र, छत्री. तिग् (स्वा. पर. स. सेट-तिग्नोति) डिंस१२वी, व तितिक्ष त्रि. (तिज् स्वार्थे सन् अच्) सडन. ४२८२, २वी, हलावभरो २वो.
, ५. वगेरे सडन. ४२न॥२. (पुं.) ते. नामना तिग्म न. (तिज्+मक् जस्य गः) ती॥ ५५५८
मे. भुनि. तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः- महा० तितिक्षा स्त्री. (तिज्+स्वार्थे सन्+भावे अ) क्षमा, १।२०।११। १२-580२, 4, (पुं.)
माझी, सहनशीलता- शमो दमस्तपः साम्यं क्षत्रियविशेष. (त्रि.) तीक्षा स्पर्शवाणु, तीक्ष्ण,
तितिक्षोपरतिः श्रुतम् -भाग० १।१६।२६। ઉગ્રતાવાળું, ગરમ, અત્યંત તીખું, જલદી કોપ પામે
तितिक्षु त्रि. (तिज्+स्वार्थे सन्+उ) सडन ४२नार,
क्षमा ४२नार, सहनशील, क्षमाशी -अक्रोधनः तिग्मकर पं. (तिग्मः करः किरणो राजग्राह्यो वाऽस्य)
क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोविशिष्टः- સૂર્ય, આંકડાનું ઝાડ, ઘણો કર લેનાર રાજા.
महा० १८७।६। तिग्मता स्त्री., तिग्मत्व न. (तिग्मस्य भावः तल्-त्व) ____ .
तितिक्षित त्रि. (तितिक्षा जाताऽस्य इतच्) क्षत, क्षमा तिग्मदीधिति पुं. (तिग्मा दीधितिरस्य) सूर्य, मर्नु
જેને પેદા થયેલ છે તે.
तितिभ, तित्तिभ पुं. (तितीति भणति भण्+ड) ५ तिग्ममन्यु पुं. (तिग्मो मन्युरस्य) शिव-माहेव.. (त्रि.)
नामनी 3132, भेना, भामा. તીક્ષ્ણ ક્રોધવાળું.
तितिर, तित्तिर, तित्तिरि पुं. (तित्तिरि पृषो./तित्तीति तिग्मरश्मि पुं. (तिग्मा रश्मयोऽस्य) सूर्य, मान । शब्दं रौति रु+ड, डि) तत२ ५क्षा- कपिञ्जला
3, क० स० ताक्षL 3२५. (त्रि.) ती २॥ वाणु. | स्तित्तिराश्च कालविङ्काश्च संघश:- महा० ५।९।३८ ।
3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org