________________
९६६
तालङ्क पुं. (ताडङ्क डस्य लः) ताडङ्क शब्द दुखी. तालचर (पुं.) ते नाभे खेड हेश. (पुं. ब. व.) तासयर દેશના લોક, તાલચર દેશના રાજાઓ. तालज त्रि. ( तालाज्जातः) ताउमाथी उत्पन्न थयेस, તાડમાંથી ઉત્પન્ન થનાર.
शब्दरत्नमहोदधिः ।
तालजङ्घ पुं. (ताल इंव जङ्घा यत्र ) ते नाभे खेड हेश. (पुं. ब. व.) तालभुंध देशना बोर्ड, तालध દેશના રાજાઓ.
तालजटा स्त्री. ( तालस्य जटेव) ताडना वृक्षमांथी नीता જટાના આકારના લાંબા રેસા.
तालज्ञ पुं. ( ताल: जानाति यः सः) के संगीतविद्याना તાલને જાણે છે તે.
तालध्वज पुं. (तालं ध्वजोऽस्य) जणहेव, पर्वतविशेषशत्रुञ्जयो रैवतश्च सिद्धिक्षेत्रं सुतीर्थराट् । टङ्कः कपर्दी लौहित्य-तालध्वजे
कदम्बकम् -
शत्रुञ्जयमाहा० १ । ३५२ । तालध्वजा (स्त्री.) ते नामनी खेड नगरी- अस्ति तालध्वजा नाम नगरी त्रिदिवोपमा- क्रियायोगसारे । तालनवमी स्त्री. ( तालोपहारा नवमी) (भाहरवा शुद्धि नवभी-नोभ तालपत्र न. ( तालस्य पत्रमिव ) ननुं खेड भतनुं घरेणुं ताटंड (न. तालस्य पत्रम्) ताउनुं पांडु,
ताडपत्र.
तालपत्रिका, तालपत्री स्त्री. ( तालस्य पत्रमिय पत्रमस्याः टाप् संज्ञायां कन् ह्रस्वः) तासभूसी वृक्ष-अजी भूशजी (स्त्री.) ३६२४ानी नामनी वनस्पति गोजी न पिष्टा सह तालपत्र्या । ग्रन्थौ विधेयोऽनिलजे प्रलेपः ।। - सुश्रुते १८. अ० 1
तालपर्ण न., तालपर्णी स्त्री. (ताल इव खड्गमुष्टिरिव
पर्णमस्य तालस्य वर्णं वा, भुरा नामनुं खेड़ सुगंधी द्रव्य, ताडपत्र, तालीशपत्र. (स्त्री. तालपर्ण + ङीप् ) મધુરિકા નામની વનસ્પતિ, મુરા નામે ગંધદ્રવ્ય. तालपुष्प न. ( तालस्य पुष्पम्) ताउनुं ईस. तालपुष्पक न. (तालः खङ्गमुष्टिरिव पुष्पमस्य कप् ) प्रपौएउरी-पुंडेरी वृक्ष, लाउनुं ईस. तालप्रलम्ब न. ( ताले तालवृक्षे प्रलम्बते प्र+लम्ब् +अच्) ताडभांथी नीऽणता ४२ ठेवा रेसा तथा तालप्रलम्बं च रूक्षं क्षतरुजापहम् - राजवल्लभः । तालभङ्ग पुं. ( तालस्य भङ्गः ) संगीतमां तास तेम४ લયના પ્રમાણને રાખવાની ખામી, તાલ તુટવો તે.
Jain Education International
[तालङ्क -
-तालावचर
तालभृत् पुं. (तालं ध्वजरूपेण बिभर्ति भृ+क्विप्) जयदेव.
तालमय त्रि. ( ताल + मयट् ) ताउनुं डरेसुं, घएां ताउन आडवाणुं, ताउनु.
तालमद्दल पुं. ( तालस्य तालार्थं मर्दल इव) खेड भतनुं वात्रि-वा. तालमूलिका, तालमूली स्त्री. ( तालस्य मूलमिव मूलमस्याः कन्) वनस्पति अणी भूसणी. तालयन्त्र (न.) वैद्यशास्त्र प्रसिद्ध शस्यना उद्धार भाटे કાંટો કાઢવા માટેનું એક શસ્ત્ર-ચીપિયો, કૂંચીयावी.
तालरेचन, तालरेचनक पुं. ( तालेन रेचयति रिच् + ल्यु/ तालरेचन + स्वार्थे क) 12.
ताललक्षण पुं. (तालो लक्षणं ध्वजोऽस्य) जणराम, अहेव (पुं. तालो लक्ष्म ध्वजोऽस्य) ताललक्ष्मा । तालवन न. ( तालस्य वनम् ) मां पुष्ड ताउन आउ છે તેવું વૃન્દાવનમાં આવેલું એક વન. तालवृन्त, तालवृन्तक न. (ताले करतले वृन्तं
बन्धनमस्य तालस्येव वृन्तमस्य वा) पंजो, वींशी - परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् । तालवृन्तेन किं कार्यं लब्धे मलयमारुते - उद्भटः । तालवेचन, तालवेचनक पुं. ( तालस्य वेचनं यत्र )
તાલ ઉપર નાચનાર નટ.
तालव्य त्रि. (तालुनि भवः देहावयवत्वात्) तालुस्थानी
वर्ग 'इचुयशानां तालु' से प्रभारी उऐसा तालव्य वर्शो कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपूशिक्षायाम् १७. ।
तालाकट (पुं.) ६क्षिणमां खावेलो रोड हेश. तालाख्या स्त्री. (तालं तत्पत्रमिवाख्यायते आ+ख्या + क)
મુરા નામે એક સુગંધી દ્રવ્ય, તાલીસપત્ર. तालाङ्क पुं. (तालस्तालचिह्नितः अङ्कः ध्वजोऽस्य) जणहेव,
जणराम.
For Private & Personal Use Only
तालादि (पुं.) व्या२शशास्त्र प्रसिद्ध खेड शब्द गए. स च गणः- ( तालाङ्कनुषि) वार्हिण इन्द्रालिश, इन्द्रायुध, इन्द्रादश, चय, श्यामाक । पीयूक्षा- “तालं धनुःपक्षे अमयटी- तालं तालमयं वा मद्यम् ।" तालावचर पुं. ( तालेन अवचरति नृत्यति अव + चर्+अच्) 12.
www.jainelibrary.org