________________
९६४
तारदी स्त्री. (तरद्येव स्वार्थे अण् ङीष् ) तरही नामनुं वृक्ष.
तारनाद पुं. (तारश्चासौ नादश्च ) यो शब्द, सुंदर सवा४.
तारपुष्प पुं. (तारं रजतमिव पुष्पमस्य) भोगरी, भोगरानुं
13.
तारमाक्षिक न तारविमला स्त्री. ( तारं रूप्यमिव माक्षिकमस्य / तारो रजतमिव विमला) ते नामनी એક જાતની ઉપધાતુ-રૂપામાક્ષિક, રૌષ્યમાક્ષિક. तारल त्रि. (तरल एव अण्) विषयसंपट, व्यसनी, अस्थिर, अंगण.
शब्दरत्नमहोदधिः ।
तारवायु पुं. (तारशब्दयुक्तो वायुः) अति उय्य शब्दवाणी पवन, सुसवाट उरतो वायु.
तारशुद्धिकर न. ( तारस्य रजतस्य शुद्धिं करोति कृ+ट)
सीसुं.
तारसार (पुं.) ते नामनुं खेड उपनिष६. तारहार पुं. ( तारनिर्मितो हारः ) भोटां भोतीनी मनावेसी
डा.र.
तारा स्त्री. ( तारयति संसारार्णवात् भक्तान् तृ + णिच् अच्) ६श महाविद्याओ पैडी जी महाविद्या, खा प्रहारनी सिद्धिखो पैडी खेड, नक्षत्र, तारी- हंसश्रेणीषु तारासु - रघु० ४।१९ । ते नामे प्रसिद्ध खेड जौद्ध દેવી, બૃહસ્પતિની સ્ત્રી, સુષેણ વાનરની કન્યા-વાલીની पत्नी, यिडा नाभे खेड गंधद्रव्य, भोती, पार्वती, उल्छा, उजाडि, खांजनी डीडी. ताराकूट (न.) स्त्री-पुरुषना विवाहमां भेवामां आवतुं શુભાશુભ જણાવનાર જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ એક डूट.
ताराक्ष (पुं.) तारासुरनो पुत्र खेड हैत्य. ताराचक्र (न.) शास्त्रमां प्रसिद्ध दीक्षा खापवा योग्य મંત્રનું શુભ-અશુભ સૂચવનાર એક ચક્ર. ताराचमन (न.) तंत्र शास्त्रप्रसिद्ध ताराहेवीना पूरनना અંગભૂત એક આચમન.
ताराधिप, ताराधिपति, तारानाथ, तारापति पुं. (ताराणामधिपः / पुं. ताराणामधिपतिः) चंद्र, शिव, બૃહસ્પતિ, વાલી વાન૨, સુગ્રીવ, નક્ષત્રોના અધિપતિ अश्विनीकुमार वगेरे, डयूर. तारापथ पुं. (ताराणां पन्था अच्) खाडाश, वातावरण, पर्यावरण..
Jain Education International
[तारदी-त
- तारुण्य
तारापीड पुं. ( ताराणामापीडः भूषणमिव) चंद्र, यूर ते नामे खेड रा४कुमार - तारापीडोऽपि तनयः क्रमात् तस्यामजायत कादम्बरीकथितनायकविशेषः । ताराप्रमाण (न.) अश्विनी वगेरे नक्षत्रोना स्व३पने જણાવનારી અમુક સંખ્યા.
ताराभूषा स्त्री. ( तारा भूषा यस्याः ) रात्रि, रात. ताराभ्र पुं. ( तारः निर्मल: अभ्र इव) ड्यूर. तारामण्डल न. ( ताराणां मौक्तिकानां मण्डलं यत्र )
देवालय (पुं. ताराणां मण्डलम् ) नक्षत्र मंडल तारामृग पुं. ( तारारूप: मृगः ) भृगशीर्ष नक्षत्र. तारारि (पुं.) सुवएर्श भाक्षि धातु. तारावती (स्त्री.) ते नामनी अद्भुत्स्थ राभनी उन्या - ककुत्स्थो भार्यया सार्द्धमत्यन्तमुदितोऽभवत् I सहजेनाथहारेण भूषिता सा ककुत्स्थजाकालिकापु० ४८ अ० I
ताराषोढा (स्त्री.) द्वितीय महाविद्या, तारा देवीनी पूजनां અંગરૂપ છ પ્રકારની મુદ્રા.
तारिक (न.) भाडु, छाला, डा. तारिका स्त्री. ( ताडिका पृषो.) ताडीनो हा३, ताडीब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरेमनु० ८।४०७ ।
तारिणी स्त्री. ( तारीन् + ङीप् ) ६श महाविद्या पैडी जी
महाविद्या, ते नाभे खेड जौद्धोनी मानेली हेवी- अथ भेदान् प्रवक्ष्यामि तारिण्याः सर्वसिद्धिदान् । येषां विज्ञानमात्रेण जीवन्मुक्तस्तु साधकः - तन्त्रसारः दुर्गादेवी.
1
तारिन् त्रि. ( तारयति तृ + णिच् + णिनि) तारनार, पार सह ४नार
तारीष (पुं.) स्वर्ग, समुद्र, सोनुं. तारीषी स्त्री. ते नामनी ईंद्रनी खेड हुन्या तारुक्ष्य पुं. (तरुक्षस्यर्षेरपत्यम् गर्गा. यञ्) तरक्ष नामना ઋષિનો પુત્ર.
तारुण पुं. (तरुणस्यापत्यम् ष्यञ् ) तरानो दुवाननी पुत्र- तारुणी (स्त्री.)
For Private & Personal Use Only
तारुण्य पुं. (तरुणस्य भावः ष्यञ् ) यौवन, दुवानीतारुण्यं गतमेव निष्फलमहाशून्यालये दीपवत्- सुभा० । - तृणकोटिसमं वित्तं तारुण्याद् वित्तकोटिषुमार्कण्डेय० २४ ।७।
www.jainelibrary.org