________________
तरुणद्वर-तर्कण
शब्दरत्नमहोदधिः।
९५३
तरुणद्वर पुं. तो ४५२, सात. हिवसन २६२नो ताव- तरुविलासिनी स्त्री. (तरोः विलासिनीव) नवमसि ।
आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः-चक्रदत्तः ।। यंदान सा. तरुणता स्त्री., तरुणत्व न. (तरुणस्य भावः तल्-त्व) | तरुश त्रि. (तरु अस्त्यत्र लोमा. श.) माउवाणु. यौवन, हुवानी, त२९५.
तरुशायिन् (त्रि. तरौ शेते शी+णिनि) जी, पक्षी.. तरुणदधि न. तरतर्नुडी , ताहुँ ६४ा.
तरुष न. (दिवा. पर. स. सेट-तरुष्यति) डिंसा 5२वी, तरुणाय (नामधातु आ. अ. सेट-तरुणायते) (वान नश ७२वी. (तरुष्यति-हिनस्ति अत्र तरुष्+ आधारे નથી તેને જુવાની આવવી.
क्विप्) युद्ध. तरुणी स्त्री. (तरुण+ङीप्) भुवान. स्त्री- वृद्धस्य तरुणी तरुष, तरुस् त्रि. (तृ+उषन्/तृ+उसि) तारन॥२, त२२. विषम्-चाण० ९८। -वृद्धोऽपि तरुणीं गत्वा तरुणत्व- तरुसार पुं. (तरोः सार इव) उनी सा२- तत्र नेत्राणि माप्नुयात्-भावप्र० । तनी दुवार, तीवृक्ष, सुवर्णरजतताम्रायोरिति दन्तशृङ्गमणितरुसारमयानि
સેવંતી વૃક્ષ, ચિડા નામનું એક સુગંધી દ્રવ્ય. श्लक्ष्णानीति-सुश्रुते ३५ अ० । [४२, ५२. तरुणीकटाक्षमाल पुं., तरुणीकटाक्षमाला स्त्री. तरुस्थ त्रि. (तरौ तिष्ठति स्था+क) 3 6५२ २३नार.
(तरुणीनां कटाक्षाणां माला यत्र प्रियत्वात्) ति | तरूट पुं. (तरो उट इव) વૃક્ષ, જુવાન સ્ત્રીનો ઉપરાઉપરી કટાક્ષ.
तरूषस् त्रि. (तृ+ऊषस्) त२वा२. वादाम दुश, तरुतल न. (तरोस्तलम्) जाउनु, भूग, उनी नीयन. दुममाथी. उद्धार ७२ना२. भा, वृक्षनु स्व.३५.
तर्क् (चुरा उभ. सेट-तर्कयति, तर्कयते) अ० ही५j, तरुता स्त्री. (तरो वः तल्) , tuxil.. ___4Aj, स० -20.5ial :२वी, 15 ४२वी- त्वं चेदच्छतरुत, तरूतृ त्रि. (तृ+तृच् उट् ऊट वा) तारन२. स्फटिकविशदं तर्कयेस्तिर्यगम्भः-मेघ० ५३। वि+तक् तरुतुलिका, तरुतूलिका स्त्री. (तरौ तोलयति दोलयति -वित ७२वी, उत्प्रेक्षा ७२वी, ६२७वं.
वा तुल+ण्वुल+टाप्) 1.5 तर्नु, पक्षी, 43वामु.. त पुं. (त+भावे अच्) 18- तर्कोऽप्रतिष्ठः स्मृतयो तरुत्र त्रि. (तृ+उत्र) ताना२.
विभिन्नाः-महा० । 2usial. २७. वाह-विवाह- कतः तरुनख पुं. (तरोर्नख इव) ४९23, sial, ॐाउनो sial. पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपतरुपक्ति स्त्री. (तरुणां पङ्क्तिः ) उनी २. स्यावकाशः, इदानीं तर्कनिमित्त आक्षेपः परिहियतेतरुभुज् पुं. (तरुं भुङ्क्ते भुज+क्विप्) 2. तना शारी० । आगमनो अविरोधी न्याय तईभीमांसा
રૂપ વિચાર, આગમના અર્થની પરીક્ષા કરવી, વ્યાખની तरुमृग पुं. (तरौ मृग इव) वानर, died.
કલ્પના વડે વ્યાપકની કલ્પના કરવી, તે નામનું એક तरुमृगी स्त्री. (तरुमृग+स्त्रियां ङीष्) वानरी, 4iEN.. भानस. शान, न्यायशास्त्र यत् काव्यं मधुवर्षि तरुराग पुं. (तरूणां रागो रक्तता यस्मात्) काउन घर्षितपरास्तर्केषु यस्योक्तयः-नै० ३२।१५५ । पोतनी नवांकुर, suil.
बुद्धि 43 अल्पना २वी- अविज्ञाततत्त्वेऽर्थे कारणोतरुराज पुं. (तरूणां राजा उच्चत्वात् टच्) ताउनु । पपत्तिततस्तत्त्वज्ञानार्थमूहस्तर्कः-गौ० सू० १।१।४० ।
ॐाउ- यदेतदाहृतं स्वर्गात् तत् त्वदर्थं मया विभो ! | तर्कक त्रि. (तर्क्+ण्वुल्) ४२८२- तथाऽनुजीविनो देवोपभोग्यमेतद्धि तरुराजे समुद्भवम्-हरि० १२४।५५ । भृत्यान् संश्रितानतिथीनपि । कामैः सन्तर्पयामास હરકોઈ શ્રેષ્ઠ વૃક્ષ.
कृपणां-स्तर्ककानपि ।। महा० १२।४५।६। याय, तरुरुह, तरुरोहिन त्रि. (तरुषु रोहति रुह+क/तरुषु भाग रोहति रुह+णिनि) 3 6५२ यढना२.
तर्कग्रन्थ पुं. (तर्काधिकृतः ग्रन्थः) त:त्रने रातो तरुरुहा, तरुरोहिणी, तरुवल्ली, तरुस्था स्त्री. अंथ, न्यायथ, तप्रधान. अंथ.
(तरुरुह+टाप्/तरुषु रोहति णिनि डीप्/तरोर्वल्लीव/ तर्कण न. (त+भावे ल्युट) त ४२वी. संशय ४२वो, तरुस्थ+टाप्) 4515 नामनो aal, वह नामनी. उत्पन॥ १२वी- परक्रौर्यात्मदोषाद्यैः शङकानर्थस्य લતા, ઝાડ ઉપર રહેનારી વંદાકી લતા.
तर्कणम्-सा० द० ।
वेदो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org