________________
९४४
तन्तुर, तन्तुलन. (तन्तुर्विद्यतेऽस्य रः / तन्तुर्विद्यतेऽस्य लच्) खास, भजनो छांडली. तन्तुवर्द्धन त्रि. (तन्तुं सन्तानं संसारं वा वर्द्धयति छिनत्ति वा वृध् वृद्धौ णिच् ल्यु वर्धि छेदने ल्यु वा ) સંતિત વધારનાર, સંસાર વધારનાર, સંતતિ કે संसारनी उच्छे६ ४२नार (पुं.) परमेश्वर. तन्तुवाप, तन्तुवाय पुं. ( तन्तून् वपति वप् + अण्/ तन्तून् वयति वे+अण्) १५.४२ - तन्तुवायो दशपलं दद्यादेकपलाधिकम्-मनु० ८ । ३९७ । ४रोजियो. तन्तुवायदण्ड पुं. ( तन्तोर्वायस्य दण्डः वायते अनेन करणे घञ्) वा२नुं खेड साधन-वेमा. तन्तुविग्रहा स्त्री. ( तन्तवो विग्रहे यस्याः ) डेज.. तन्तुशाला स्त्री. ( तन्तूनां वयनाय शाला) वएवानुं स्थान, साजजातुं.
तन्तुसन्तत त्रि. (तन्तुभिः सन्ततं व्याप्तम्) सूतर वजेतुं वस्त्र, सीवेद्धुं वस्त्र.. तन्तुसार, तन्तुसारक पुं. तन्तवः इव सारोऽस्य/पुं. तन्तुसार + कन्) सोपारीनुं आउ.
तन्त्र् (चुरा. आ. स. सेट्-तन्त्रयते) तंत्र साव, धारा ४२, प्रशासन ४२वुं प्रजाः प्रजाः स्वा इव तन्त्रयित्वा ख० ५।५। (भ्वा पर. अ. सेट्-तन्त्रति) કુટુંબનું પોષણ કરવું.
तन्त्र (त्रि तन्त्र + अच्) अधीन जितमनसिजतन्त्रविचारम् -गीत० २। स्वतंत्र, परतंत्र- दैवतन्त्रं दुःखम्-दश० ५। न. तन्यते, तनोति वा कर्त्रादौ यथायथं ष्ट्रन तन्त्रि कुटुम्बभरणे घञ् वा) डुटुंजयोषा वगेरे अभ सर्वानुपायनथ संप्रधाय समुद्धरेत् स्वस्य कुलस्य तन्त्रम्-महा० १३।४८ । ६ । सिद्धान्त, औषध, हवा, प्रधान मुख्य, परिवार, ते नाभे भरा-मारा वगेरे પ્રયોગવાળી એક વેદશાખા, હેતુ, કારણ, બે અર્થવાળો खेड प्रयोग, इतिर्तव्यता, उर्तव्यनी समाप्ति, वार्डर, राष्ट्र, देश, राज्य, प्रशासन- लोकतन्त्राधिकारः - श० । લશ્કર, પારકા અભિપ્રાયને અનુસરવું, હાજી હા भगवु, पोताना राष्ट्रनी चिन्ता तन्द्रावापविदा योगैर्मण्डलान्यधितिष्ठता- शिशु० २।८८ । प्रजन्ध सोऽव्यवस्था- आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य चमहा० १ । १०३ १२६ । सोगंध, धन, घर, वगवानुं साधनसाथ, आयुर्वेदृशास्त्र, सुतर, ज्यास, रेशम वगेरेनो तांतशो, खेड प्रहारनो होम, समूह, हुण, वंश, घी,
Jain Education International
शब्दरत्नमहोदधिः
[तन्तुर तन्त्रिपालक
सुख, साधन, डुज, डुटुंज, शिव वगेरेखे उस तंत्रशास्त्र, नीतिनो खेड अवयव, अध्याय- तन्त्रैः पञ्चभिरेतच्चकार शास्त्रम् - पञ्च० १। पद्धति ग्रंथ, એક વખત ઉચ્ચારેલું અનેકને ઉપકારક બને તે, वश, स्वाधीन, जज, सत्ता, सुगंध, सहेसाई, घोडाરથ-પાયદળ વગેરે રજવાડી ઠાઠ, અવશ્ય કરવા યોગ્ય दुर्भ, व्यसूय शिल, ढगलो, भ्भाव, वस्त्र, सेवां કૃત્યનો સમૂહ જે અનેક મુખ્ય કાર્યોમાં સમાન હોય, यत् सकृत् कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते ।
तन्त्रक न. (तन्त्रात् सूत्रवापात् अचिरापहतम् कन्) नपुं वस्त्र, नवी वेषभूषा - (ओोरं पहुँ) (पुं.) वस्त्र. तन्त्रकाष्ठ न. (तन्त्रस्थं काष्ठम् ) तन्तुकाष्ठ शब्६
दुख.
तन्त्रता स्त्री, तन्त्रत्व न. ( तन्त्रस्य भावः तल्-त्व) ताजेहारी, अधीनपशु, वशपशुं तन्त्र शास्त्रपशु, તંત્રશાસ્ત્રનું કર્મ, એક ક્રિયામાં અનેક કર્મ કરવાં તે, જે મીમાંસાશાસ્ત્રમાં પ્રસિદ્ધ છે. तन्त्रधारक पुं. (तन्त्रं कर्मज्ञापकपद्धतिग्रन्थं धारयति धृ + ण्वुल् ) अर्भ स्व३पने भावनार पुस्तउने धारण ४२नारी.
।
तन्त्रयुक्ति पुं. (तन्त्रोक्ता आयुर्वेदशास्त्रोक्ता युक्तिः) આયુર્વેદશાસ્ત્રમાં કહેલી યુક્તિ.
तन्त्रवाप, तन्त्रवाय पुं. (तन्त्रं सूत्रं वपति वप् +अण्/ तन्त्र + वे + अण्) (५२, साजवी. (न. पुं.) वा.४२नी तांत-सान.
तन्त्रहोम पुं. (तन्त्रेण होम:) खेड प्रहारनो होम. तन्त्रा स्त्री. ( तन्त्रि+अ) थोडी निद्रा, तंद्रा. तन्त्रायिन् पुं. (तन्त्रे कालचक्रे एति गच्छति णिनि )
કાળચક્રમાં ગતિ કરનાર સૂર્ય વગેરે. तन्त्रि स्त्री. (तन्त्र + इ) वी, वाहित्र, थोडी निद्रा, तंद्रा. तन्त्रिका स्त्री. (तन्त्री+क ह्रस्वः टाप् च) गणो वनस्पति. तन्त्रित त्रि. (तन्त्रा जाताऽस्य इतच्) तंद्रावाणुं, खाजसु,
વશ કરેલ, સ્વાધીન કરેલ.
तन्त्रिन् त्रि. (तन्त्र + इनि) छोरावाणुं, वाशेषु, डांतसुं. (पुं.) गवैयो, तंत्रवाणुं, तंत्रशास्त्री, टांत्रिङ. तन्त्रिपाल (पुं.) पांडव सहदेव. तन्त्रिपालक पुं. ( तन्त्रि + पाल् + ण्वुल्) महाभारत प्रसिद्ध યોદ્ધો જયદ્રથ રાજા.
For Private & Personal Use Only
www.jainelibrary.org