________________
ट्-टवर्गीय
शब्दरत्नमहोदधिः।
वृक्ष.
ट ट् भगियारभो भूर्धन्य व्यं४न..
टङ्कशाला स्त्री. (टङ्कस्य शाला) ४२, सि.taj ट न. (टल्+ड) करङ्क १०६ हु.. (पुं. टल्+ड) નાણું પાડવાનું સ્થાન. ___ ५०, ५०६, धनुषनी होनी भवा४. (त्रि.) 8 . | टङ्का स्त्री. (टकि+अच्+टाप्) तारावी., iघ, पतनी टक् (चुरा. उभ. स. सेट-टङ्कयति, टङ्कयते) (भ्वा. जा. पर स. सेट-टङ्कति) बांधg, Jथ..
टङ्कानक पुं. (टकं कोपमानयति अन्+णिच्+ण्वुल्) टकार पुं. (ट स्वरूपे कारप्रत्ययः) 2 अक्ष२.
ब्रह्मदारु नामर्नु मे वृक्ष. टक्क पुं. (टकि बा. कक् पृषो. उपधालोपश्च) ते. नामे टङ्कार पुं. (टमिति अव्यक्तशब्दस्य कारः कृ+घञ्) मेहेश, वाडी हेश.
धनुषनी होनो सवा४- टङ्कारनृत्यत्कल्लोला टक्कदेशीय पुं. (टक्कदेशे भवः छ) मे.. तनु यिली. ___टोकनीया महातटा -काशीखण्डे-२९।६९। माश्चर्य,
अथवा. ना. २05. (त्रि.) 2 देशमा २३८२, 2ॐ ति, प्रसिद्धि, सवा- शृगालोलूकटङ्कारैः प्रणेदुरशिवाः દેશમાં થનાર.
शिवाः-भाग० ३।१७।९ टक्कनामन् पुं. ब. 4&ls हेशन .
टङ्कारकारिणी, टङ्कारिणी स्त्री. (टङ्कारं करोति टक्कर पुं. (टक्+कृ+अर) मे. तो वाघचनि..
कृ+णिनि+डीप्) ताराहवी. टगण पुं.छंशास्त्रमा प्रसिद्ध मात्रावृत्त प्रसिद्ध मेगा.
टङ्कारित न. (टङ्कार+इतच्) धनुषना होना २. टगर पुं. (ट: गर इव) ४ २, विलास-भोगा,
टङ्कारिन् त्रि. Panj दियनी शाह विषय, (त्रि.) iसी जवाणु,
टङ्कारी स्त्री. (टङकमच्छति ऋ+अण+ङीष) टरी बाईं. टङ्क पुं. (टकि+घञ् अच् वा) औष, ठोध, zisgj- यः |
टङ्कित त्रि. (टक+इतच्) , lip.c, योढेस.. क्षत्रदेहं परितक्ष्य टङ्क- अनर्घराघवे १।२२। तलवारनु, |
टङ्ग पुं. न. (टक पृषो.) डहाणी, ५॥4.32, ३२सी., भ्यान, त२५८२, giu. (पुं. न.) या२ भासा जन२.
दुडाडी, zisi siघ, या२. भासा बरोब२. वन, १४- स तु चतुर्माषकरूपश्चतूरक्तिकाविशेषः ।
सोडागो-25२. એક જાતના કોઠનું ઝાડ, કુહાડી, ગર્વ, અહંકાર,
टङ्गण पुं. न. ४९२, is. ફરસી, હાફુસ કેરી જેના ઉપર થાય તે આંબો,
टङ्गिनी स्त्री. (टकि+णिनि पृषो.) 9.3 तनी वनस्पतिसि, शिज२-टोय, मान-मात. वगैरेनी 2. टङ्कक पुं. (टक्यते रुध्यतेऽनेन मनः टकि घञ्+कन्)
__ ५४ाउभू-जीट. એક જાતનો રૂપાનો સિક્કો.
टट्टनी स्त्री. (टट्टेति शब्दं नयति नी+ड गौरा. ङीष्)
गरोजी. टङ्ककपति पुं. (टङ्ककस्य पतिः) शापानी अध्यक्ष
टट्टरी स्री. (टट्टेति शब्दं राति रा+क गौरा. ङीष्) अमल२. टङ्ककशाला स्त्री. (टङ्ककस्य शाला) ४२.,
ढोस-नu, दूई पोसj, मिथ्या भाषL, भ.२४२री, સિક્કાવાળું નાણું પાડવાનું સ્થળ.
એક જાતનું વાચિત્ર. टकटीक पुं. (टक इव टीकते टीक+क) शिव
टट्टुर पुं. (टट्ट+रा+क) न॥२॥नो श६. भडाव.
टल् (भ्वा. पर. अ. सेट-टलति) 2ng, दू२ थj, न टङ्कण, टङ्कन न. (टकि+ल्यु पृषो. वा णत्वम्)
પામવું, બીવું-ભય વગેરેથી વિહ્વળ થવું. ट७९२- विरुक्षणोऽनिलकरः श्लेषघ्नः पित्तदूषणः ।
टलन न. (टल्+ ल्युट्) धास्ती, आम२८, दूर थj, अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते । ७iuj,
नाश पासवो. ધાતુને ગાળી ચોઢી દેવી.
टवर्ग पुं. (ट प्रातिशाख्योक्तः वर्गप्रत्ययः) ट् ठ् ड् ढ् टकवत् पुं. (टङ्क अस्त्यस्य मतुप् मस्य वः) ते.
__ण से पांय अक्षरो. નામનો એક પર્વત.
टवर्गीय त्रि. (टवर्गस्येदं छ) 2 संधी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org