________________
९१८
जेत्व त्रि. (जि+वनिप् वेदे नि. दीर्घस्यापि तुक्) छतवा योग्य.
शब्दरत्नमहोदधिः ।
जेन्ताक (न.) नास सेवा भाटे उरेल रोड भतनुं घर. जेमन् त्रि. (जि+मनिन् ) ४यशील, भितनार. (पुं.) भितनारपशु, ४५, छत, भितवानुं सामर्थ्य. (न. जिम् + भावे ल्युट्) भिष्ट भोग्न, लक्ष.. जेय त्रि. ( जिम् + कर्मणि यत्) तवा योग्य तस्मात् कामादय पूर्वं जेयाः पुत्र ! महीभुजा मार्कण्डेये २७ । १२ ।
जेष् (भ्वा. आ. स. सेट्-जेषते) गमन वु, वु. जेह (भ्वा. आ. सेट-जेहते) यत्न वो, महेनत रवी. जै (भ्वा पर. अ. अनिट् जायति) क्षय पाभवो, घसावं. जैगीषव्य पुं. (जिगीषोरपत्यं गर्गादि. यञ्) ते नामना યોગવેત્તા એક મુનિ.
जैत्र त्रि. (जेतैव जेतृ + प्रज्ञादि, अण् ) ४यशीस, वितनारशरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेनशिशु० ३ । ३१ । - इदमिह मदनस्य जैत्रमस्त्रं विफलगुणातिशयं भविष्यतीति- माल० २।५ । (पुं.) पा२६ - पारी. (न.) औषध.
जैत्ररथ त्रि. (जैत्रो रथोऽस्य) ४यशीस, ति भेजवनार शूरवीर.
जैत्री स्त्री. (जैत्र + ङीप् ) ४यन्ती वृक्ष-मीठी जरजोडी. जैन पुं. (जिन एव जिनो देवताऽस्य वा अण्) न योवीस तीर्थऽरमांना खेड, अरिहंत- जिनो देवो गुरु: सम्यक् तत्त्वज्ञानोपदेशकः । ज्ञान-दर्शनचारित्राण्यपवर्गस्य वर्तिनि ।। भिनहेवनी उपास
श्रीव.
जैपाल पुं. (जयपाल पृषो.) नेयाजानुं आउ जैमिनि पुं. ते नामना खेड मुनि, 'पूर्व भीमांसाहार' विद्वान- मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् - पञ्च० २।३३ | जैमिनिश्च वैशंपायन सुमन्तुश्च एव च । पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः । जैमिनीय न. ( जैमिनि + छ) पूर्व भीमांसा दर्शनशास्त्र'. जैमुत त्रि. ( जीमूतस्येदम् अण्) भेध संबंधी, भेघनु. जैव त्रि. (जीवस्येदम् अण्) ̈व संबंधी, खात्मा संबंधी, बृहस्पति संबंधी (न. जीवो देवताऽस्य अण्) પુષ્ય નક્ષત્ર.
जैवन्तायन पुं. (जीवन्तस्य गोत्रापत्यं वा फञ्) वन्त ઋષિનો ગોત્રજ,
Jain Education International
[जेत्व - जोष
जैवन्तायनि त्रि. (जीवन्तस्यादूरदेशादि फिञ् ) ̈वन्तनी સમીપનો પ્રદેશ વગેરે.
जैवलि पुं. ( जीवलस्य राज्ञोऽपत्यम् इञ्) वासराभनी પુત્ર પ્રવાહણ.
जैवातृक पुं. ( जीवयति औषधिप्रभृतीनीति जीव् + णिच् + आतृकन् वृद्धिश्च ) चंद्र, म्यूर, पुत्र, औषध, हवा, ङ्कुश, ६-. (त्रि. जीवतीति जीव + आतृकन् वृद्धिश्च ) सांजा आयुष्यवाणुं- जेवातृक ! ननु श्रूयते पतिरस्याः मिथिलायां प्रहारवर्मासीत्-दश० २। आयुष्मान, अंगे यात दुधमुं
जैवि त्रि. (जीवस्य अदूरदेशादि चतुरर्थ्यां ञि) अवनी સમીપનો પ્રદેશ વગેરે
जैवेय त्रि. (जीवायाः मौर्व्या इदम् स्त्रीत्वात् ढक् )
धनुषनी छोरी संबंधी (पुं. जीवस्य गुरोरपत्यम् शुभ्रादि ढक् ) बृहस्पतिनो पुत्र उस मुनि, जैष्णव त्रि. ( जिष्णोरिदमण) भिष्यु संबंधी, भिष्णुनुं, જય મેળવનારનું સંબંધી.
जैह्माशिनेय पुं. (जिह्माशिनोऽपत्यम् शुभ्रादि ढक् ) જિહ્માશિનનો પુત્ર.
जैम्य न. ( जिह्मास्य भावः ष्यञ् ) 542, डुटिलता, वडता, वांडा - जैह्मं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् - मनु० ११ ।६७ ।
जैव्य त्रि. (जिह्वायाः इदम् अण्) ̈भनुं, कल संबंधी.. जोङ्ग न. ( जुङ्गयते वर्ज्यते, जुगि वर्जने कर्मणि अप्
पृषो.) खेड भतनुं डालीयड नामनुं सुगंधी द्रव्य. जोङ्गक न. ( जुङ्गति त्यजति सद्गन्धं जुगि ण्वुल्
पृषो.) दृष्गागुरु भन्छन.
जोङ्गट पुं. (जुङ्गति अरोचकत्वं परित्यजत्यनेन जुगि +
अटन् गुणश्च) उत्कंठा, खडांक्षा, गर्मिशीनो खलिलाष-छोडलो.
जोटिङ्ग पुं. (जोटिं गच्छति ड खिच्च) महादेव. (त्रि.) तीव्र तपश्चर्या ४२नारो, महाव्रतधारी, तपस्वी. जोड पुं. (जुड् बन्धने घञ्) बंधन. जोन्ताला स्त्री. ( जु+विच् तस्यान्तमालाति आ+ला+क)
એક જાતનું ધાન્ય-દેવધાન્ય.
जोष पुं. (जुष् + भावे घञ्) प्रीति- जोषे प्रीतिजनके व्यवहारे - दयानन्द भाष्ये । सेवन. (न.) सुख, खानंह, संतोष, सोज्य.
For Private & Personal Use Only
www.jainelibrary.org