________________
४२ शब्दरत्नमहोदधिः।
[अतिसृष्ट-अत्क अतिसृष्ट पु. (अति सृज् क्त) माघेल. हायस, प्रेरित, | अतीव अव्य. (अति इव) uj४, गाई, पून, अत्यंत, स२८..
मधि. आतिसौरभ पु. (अतिशयितं सौरभं यस्य) अत्यंत अतीसार पु. (अतिसारयति मलम् द्रवीकृत्य) मतिसार સુગંધવાળો આંબો.
નામનો રોગ, મરડાની સાથે દસ્ત થાય તે. अतिसौरभ त्रि. (अत्यन्तं सौरभम्) अत्यंत. सुगंधा.. अतुङ्ग त्रि. (न तुङ्गः) युं नहात. अतिसौरभ त्रि. (अत्यन्तं सौरभम्) सुगंधीजी. वस्तु अतुल पु. (नास्ति तुला शुभ्रपुष्पमस्य) तिन वृक्ष. मात्र
अतुल त्रि. (नास्ति तुला यस्य) हेर्नु, तर न. थई । अतिसौहित्य न. (अत्यन्तं सौहित्यम्) अत्यंत. तृप्ति. તેવું પરાક્રમ વગેરે, પુષ્કળ, અનુપમ, અજોડ, अतिस्तुति स्री. (अति स्तु क्तिन्) २९ नलि छतi. | अतुलनीय. ગુણ ગાઈ વખાણ કરવાં તે.
अतुल्य त्रि. (न तुल्यः) तुल्य नहीत, असमान. अतिस्नेह त्रि. (अतिशयितः स्नेहम्) अत्यंत भानुरा, अतुष त्रि. (नास्ति तुषो यस्य) Miउवा वगेरेथा. शेत२i બુરાઈની આશંકામાં પ્રવીણ.
વિનાનું કરેલ ધાન્ય વગેરે. अतिस्पर्श त्रि. (अतिशयितः स्पर्शम्) अ५२५२. अने. अतुषार त्रि. (नास्ति तुषारः) हुन डोय. સ્વરોને માટેનો પારિભાષિક શબ્દ.
अतुष्टिकर त्रि. (न तुष्टिकरः) संताप.॥२४, संतोष अतिस्फिर त्रि. (अतिशयितः स्फिरः) अत्यंत. सुरतावाj, नही २नार. અતિશય વૃદ્ધ.
अतुहिनरश्मि पु. (न तुहिनः रश्मिर्यस्य) सूर्य. अतिहसित न. (अति हस् क्त) येथी. तीन. स. अतुहिनरश्मि पु. (न तुहिनः रश्मिः ) Bri B२४, ते, ५७५ स.
, 63२५. अतिहस्ति (नामधातु) डाथ 43 ई., अथवा डाथ. 43 | अतूतुजि पु. (न तुज्-कि द्वित्वदीर्घ) महात.
अतूर्त त्रि. (न तूर्यते तूरो हिंसायाम् क्त इदित्वादिड् अतिहास न. (अति हस् घञ्) 113 स., अत्यंत. न) मसित, न मारेल. सत.
अतृणाद त्रि. (न तृणमत्ति, अद् अण्) घास नही अतीक्ष्ण त्रि. (न तीक्ष्णः) ती नलित, ओमण. ખાનાર, માત્ર દૂધથી જ પોષવા યોગ્ય ગાયનો નાનો अतीक्ष्ण न. (न तीक्ष्णः) dlandन समाव.
वा७२3.. अतीत त्रि. (अति इण् क्त) ५४२ २३८, समाप्त । अतृण्या स्त्री. (नास्ति तृण्या-तृणानां समूहः) थाई सरj
थयेट, मलिsid, भागवार, वात, भरी गयेद.. संख्यामतीतः ३ संख्यातीतः न. uय. तेवु. अतृदिल पु. (न तृद्यते वध्यते तृद् किलच्) ना.., यू अतीन्द्र पु. (अतिक्रान्तं इन्द्रं गुणैः) वि.
२वाने अयोग्य, पर्वत.. अतीन्द्र त्रि. (अतिक्रान्तं इन्द्रं गुणैः) इंद्र ४२di. Als | अतृप्त त्रि. (न तृप्तः) अतृप्त. गुवान.
अतृप्ति नी. (न तृप्तिः) तृप्तिनी. AHIR, संतdvid अतीन्द्रिय त्रि. (अतिक्रान्तमिन्द्रियम्) द्रियोथी 24.ALL.
प्रत्यक्ष वा प्रधान. २२ प्रति. मात्भा पुरुष, | अतृप्ति त्रि. (नास्ति तृप्तिर्यस्य) तृप्ति. विनानु, संतोष वगेरे.
विनानु. अतीन्द्रियत्वम् न. (अतीन्द्रियस्य भावः) भतिदयप|- | अतेजस् न. (न तेजः) १. तनी अभाव, संघ.२,
इन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वम्, यथा-कालः छाया, धूंध,२ हुई, उ. ना .. अतीन्द्रियगुणत्वम् न. (अतीन्द्रियस्य गुणत्वम्) | अतेजस् त्रि. (नास्ति तेजो यस्य) ४ विनानु अतेजस्क.
सातान्द्रियनु अत्प.न्यायमते- लौकिकप्रत्यक्षाविषय- | अतेजस्विन् त्रि. (न तेजस्वी) तस्वी. नलित. गुणत्व-साक्षाद् व्याप्य जातिमत्वम् सा च जातिः । अत्क न. (अत्+कत्) शरी२नो सवयव. अदृष्टत्वादि.
अत्क त्रि. (अततं सततं गच्छति) भुसा३२, वटेमा.
घास.
અલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org