________________
८१०
शब्दरत्नमहोदधिः।
[धर्मरश्मि-घातव्य
धर्मरश्मि पुं. (धर्मयुक्ता रश्मयो यस्य) सूर्य, 4050k | घा स्त्री. (हन्+ड हस्य घः टाप् च) भिजा , जा.
२, घा ४२वी, भार.. घर्मविचर्चिका स्त्री. १२भीम शरीरे नीsudi. Aust. घाट पुं. (घद+अच्) 1.5-0. पानी . मा, घर, घर्मसद् पुं. (घमें यज्ञे सीदति सद्+क्विप्) यशमi નદી વગેરેનો ઘાટ, ગાયો વગેરેને ચરવાનું સ્થાન. બેસનારા તે નામના પિતૃઓ.
(त्रि. घाटा अस्त्यस्य अच) डोडनी पाना धर्मस्तुभ् पुं. (धर्मं स्तुभ्नाति स्तुभ्+क्विप्) वायु... भागवाणु, घउवाणु.. घर्मस्वरस् पुं. (धर्माः दीप्ताः स्व+असुन् स्वरसो येषाम्) | घाटा स्त्री. (घट्+अच्+टाप्) नी. ५७nो. मा, प्रहीत. श६.
-दोषास्तु दुष्टास्त्रय एवमस्यां संपीड्य घाटां सुरुजां घर्मस्वेद पु. (धर्मो दीप्तः क्षरन् वा स्वेदो, घर्म यज्ञे सुतीव्राम् - सुश्रुते २५. अ० । घ3.
स्वेदो गतिर्वा यस्य) होत. मन, ५२सेवी, यसमा | घाटाल पुं. (घाटा सिध्मा० अस्त्यर्थे लच्) समिति ४ना२.
વિદ્રધિ રોગનું એક લક્ષણ. धर्मान्त पुं. (धर्मस्य अन्तोऽत्र) led. -धर्मान्ते मे घाटिका स्त्री. (घाटा स्वार्थ क) नि. ५७नो विगणय कथं वासराणि व्रजेयुः-मेघ० १०६ ।।
भाग घर्मान्तकामकी स्त्री. (धर्मान्ते कामकी) पक्षिी घाण्टिक पुं. (घण्ट्या चरति ठक) स्तुति।85. २0ोने ___-वर्षाकालेऽस्याः मैथुनस्पृहा भवतीति ।
સવારમાં જગાડતી વખતે ઘંટા વગાડી સ્તુતિ પાઠ घर्माम्बु, धर्मोदक न. (धर्मस्याम्बु) ५२से.वा..
४२८२ -राज्ञः प्रबोधसमये घण्टाशिल्पास्तु घाण्टिकाः घर्ष पुं. (घृष्+घञ्) घसा, घसा, घर्ष..
-सारसुन्दरी । हेवर वगेरेभ घं21 4003. स्तुति घर्षण न. (घृष्+ल्युट्) घसj, , पी.स., घसारी.
5२नार, धंतू२. (त्रि.) घं2 403ना२. ___ घर्षणाभिघाताद् वा यदङ्ग विगतत्वचम्-माधवाकरे । |
घात पुं. (हन्+घञ्) भारी नाम, १२ भा२.. - घर्षणाल पुं. (घर्षणाय अलति अल्+अच्) भूशण,
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत्सहस्तो ३.
उत्तर० ३।४४ । भार, संर्नु पू२५ २j, j, घर्षणी स्री. (घृष्यतेऽसौ घृष्+ल्युट+डीप्) १६२.
शुए.t२, l, प्रडा२- ज्याघातः श० ३।१३, -
नयनशरघात-गीत० १०। घर्षित त्रि. (घृष्+क्त) घसेो, हणेj, वाटे.. घल न. (घोल पृषो.) 9A...
घातक त्रि. (घातयति हन्+ण्वुल्) भारी नामनार, घात.
१२॥२, ना२ -मुष्टिभिः पाणिघातैश्च बाहुघातैश्च घष, घस् (भ्वा. आ. अ. सेट-घंषते, घंसते) 3२j,
शोभने ! । घोरैः जानुप्रहारैश्च नयनाञ्चनपीडनैः । - २j, घस. Aus 5२j, 2५७j, (भ्वा. पर. स.
रामा० ६।९८।२४। -इन्दुः कमुहदन्ता च सूर्यः अनिट-घसति) uj, मक्ष ४२..
कमलघातकः-विदग्धमुखमण्डनम् । घस पुं. (घस्+ अच्) ते नामनी मे. राक्षस. घसि पं. (घस+भावे इन्) साहार, मक्ष ७२
घातन न. (हन्+णिच्+भावे ल्युट्) भारी नj, २
મારવું, પ્રહાર કરવો, યજ્ઞ માટે પશુનો બલિ આપવો તે,
अ५४४२. (त्रि. घातयति हन्+णिच्+कर्तरि ल्युट) घस्मर त्रि. (घस्+मस्च्) जावाना स्वभावाणु -
नार, मारनार, घात. २४२. विडम्बितं-यत्स्मरघस्मरार्तिदशावशात् स्वं विषयान्धलेन
घातनी स्री. .तर्नु थिया२-11.. रत्नापञ्च० । पाठ - द्रुपदसुतचमूघस्मरो द्रोणि
घातयत् त्रि. (हन्+शत) घात ४२तुं, तुं, भारतुं. रस्मि-वेणी० ५३६।
घातवार पुं. अभु राशिम भदाने, ज्योतिष२॥२त्र घस्त्र पुं. (घसत्यन्धकारं घस्+रक्) हवस. -घस्रो गमिष्यति
પ્રમાણે અનિષ્ટ સૂચક અમુક વાર-દિવસ. भविष्यति सुप्रदोषम्-सुभा० । न. घस्+रक्) 3स.२. | घातव्य त्रि. (हन्+णिच् क्तव्यच्) घात. ४२वा वाय, (त्रि.) डिंस, अ५१२४, दु: हेन२.
वा दाय, गुरावा लाय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org