________________
घ-घटाटोप
शब्दरत्नमहोदधिः।
८०५
घ ४ननो योथी. व. (पुं. घट+ड) घंट, घं21, घंटा | येन कविना यमकैः परेण तस्मै बहेयमुदकं घटकर्परेणવગેરેનો નાદ.
घट० २२. । (पुं. घटस्य कर्परः) will घk घकार पुं. (घस्वरूपे कारः) योथो. 'घ' व्यं०४न. 81.5. घग्घ् (भ्वा पर० अ. सेट-घग्घति) स. घटकार, घटकारक, घटकृत् त्रिपुं. (घटं करोति घट (भ्वा. आ. अ. सेट-घटते) येष्टा ४२वी. -दयितां कृ+अण्) घडी जनावना२. हुमार. त्रातुमलं घटस्व - भट्टि० १०/४० । - घटेत घटग्रह, घटग्राह त्रि. (घटं गृहणाति अच्-अण्) ५ो सन्ध्यादिषु यो गुणेषु लक्ष्मीन मुञ्चति चञ्चलाऽपि
__ । २२, घ3 वना२. - भट्टि० १२/२६ । उद्+घट घाउ. प्र+घट
घटज, घटजात, घटयोनि, घटसंभव, घटोद्भव म २. वि+घट छूटा थ. सम्+घट में ___ पुं. (घटात् जायते जन्+ड) अगस्त्य मुनि. ४२j, संयुत ४२, 3. (चुरा. उभय. सेट घटदासी स्त्री. (घटयति परस्परं नायको योजयति सक.-घाटयति, घाटयते) ४ २. डिंसा ४२वी.
घटि+अच् हस्वः) सुट्टी. स्त्री.. - कपाटमुद्घाटयति - मृच्छ० ३; - निरय
घटन न. (घट+ल्युट) संभवन-समूड, प्रयत्न, योग, नगरद्वारमुद्घाट्यन्ती-भर्तृ० १/६३ । उद्+घट घाउ.
જમા કરવું, સંચય કરવો, મિશ્ર કરવું, જોડવું, મેળવી (चुरा. उभ. अ. सेट घटयति-ते) .श.
j. -तप्तेन तप्तमयसा घटनाय योग्यम्-विक्रम० (भ्वा. प. अ. सेट्+घटति) . (चुरा. उभय.
२।१६ । अक. सेट इदिद् घण्टयति+ते) २०६ ४२वी, नाह
घटना स्त्री. (घट्+युच्) 6५२न. अर्थ, थामीना ७२वी, अवा४ ४२al, पोल...
समूह, जनाव- अघटितघटनापटीयसी माया । - घट पुं. (घटते मृडादिसङ्घातैः जलादिग्रहणाय घट+ अच्) ઘડો, કુંભ, કલશ, કુંભરાશિ, વીશ દ્રોણનાં બરાબરનું
यस्मात् माहात्म्यवशेन यान्ति घटनां कार्याणि
निर्यन्त्रणम्-राज ४।३६५ । से भा५ - चतुर्भिराढकोणः कलशोऽनुल्वणोमल: । उन्मानश्च घटो राशिोणपर्यायसंज्ञितः ।। - शार्ङ्गधरे ।
घटराज पुं. (घटेषु राजते राज्+अच्) (म. - दशद्रोणो भवेत् खारी कुम्भस्तु द्रोणविंशति -
घटपर्यसन न. प्रायश्चित्त नलि ४२ना२ 35 पतितना त्या प्रायश्चित० । महोन्मत. डाथीन उस्थल, यत्न ७२नारी
કરવા માટે તેના જીવતાં જ તેનું પ્રેત કાર્ય કરવા માટે મનુષ્ય, કુંભક નામનો પ્રાણાયામ, યોગાવસ્થાનો એક
જ્ઞાતિઓએ કરવામાં આવતું પાણીથી ભરેલા ઘડાને ५८२ - आरम्भश्च घटश्चैव यथा परिचयोऽपि च ।
કોઈ દાસીના પગ દ્વારા ખાલી કરવું તે.
घटप्रक्षेप न. प्रायश्चित्त उयपछी प्रायश्चित्त २नारामे निष्पत्तिः सर्वयोगेषु स्यादवस्थाचतुष्टयम् - हठयोगप्र० ४/६९ ।
કરવાનો એક વિધિ. घटक त्रि. (घट+णिच्+ण्वुल्) यो४॥ ४२नारी, योन। घटसृजय पुं. ब. व. क्षमावो में देश. री. सायनार, श्री. हेना२ - धावको भावकश्चैव
घटस्थापन न., घटस्थापना स्री. (घटस्य स्थापनम्) योजकश्चांशकस्तथा । दूषकः स्तावकश्चैव षडेते નવરાત્રિ વગેરેમાં દુગદિવીની પ્રીતિને માટે કલશ घटकाः स्मृताः । - एते सत्पुरुषाः परार्थघटकाः સ્થાપવામાં આવે છે તે.
स्वार्थं परित्यज्य ये - भर्तृ० २/७४ । घटा स्री. (घट+भावे अङ्) संघात, समूड - घटकत्व न. (घटकस्य भावः त्व) सव.२०६७त्व., यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया -नैषध० । नियाम-व्यवस्था ४२॥२ धर्म - तद्विषयताव्यापक- गोष्ठी, वातयात, मेघनी माउन२. -प्रलयघनघटाविषयतावत्त्वम्-वा० ।
का० १११ । समा, हाथीनु, टोj -मातङ्गघटा - घटकर्पर पुं ते. नमन . वि. विहित्य शिशु० १६४ ।
२0%0नी. समामi. : २त्न३५. Jumudi sil - जीयेव | घटाटोप पुं. (घटया आटोपः) आउन२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org