________________
७९८
शब्दरत्नमहोदधिः।
[ग्रन्थिहर-ग्रहगति
ग्रन्थिहर पुं. (ग्रन्थिं परकृतकुटिलतां कार्यजटिलतां वा | न. ३२. पा. साथे. उ. अपि+ग्रह ढisg. हरति ह+अच्) समात्य-मंत्री.
अभि+ग्रह सामे. १ २j, अडए। ४२. अव+ग्रह ग्रन्थीक न. (ग्रन्थिक पृषो.) पायाभूष, तानी. 242514j, नियम, ४२वो. वि+अव+ग्रह नमj - ____nis.
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं ग्रप्स वा ग्लप्स (ग्रन पृषो० द्विधारूपम्) अच्छास्तव.5. दिवः -शि० १५१ । आ+ग्रह सामेथी यj, ग्रस् (चुरा. उभय. स. सेट-ग्रासयति, ग्रासते) म.AL आग्रह २.वो.. आ+सम्+ग्रह साथी संग्रड ४२वो.
२j, ruj, स. ४२वी, जी. ४j -ग्रसति तव उद्+ग्रह विश्वास. २४वो, अनामत. भू.. . मुखेन्दं पूर्णचन्द्रं विहाय । (भ्वा. पर. उभय. सेट- उद्गृहीतालकान्ताः -मेघ० ८. । उप+ उद्+ग्रह ग्रसति, ते) 6५२नो अर्थ हुमी.
Stuj. उप+ग्रह सभी५मा अडए। ४२, अनुग्रह ग्रसन न. (ग्रस् भावे ल्युट्) भक्ष। ४२, uj,
४२वो, पूरे 3. नि+ग्रह पसारे. रोऽj, ३६ गण, गजी. ४, यंद्र सूर्यन, 39, जोणियो,
७२j -निगृहीतो बलाद् द्वारि-महा० । - तमार्यगृह्यं प्रास.. (पुं.) ते नामनो मे ससुर.
निगृहीतधेनुः -रघु० २।२३ । प्रति+ग्रह प्रति ग्रसमान त्रि. (ग्रस्+शानच्) यास. ४२तुं, गणतुं, मातुं,
४२वी, भूस. २, भेटg, ता. २j, स्व.t२.. હરણ કરતું, આતુરતાથી મેળવતું કે સાંભળતું.
वि+नि+ ग्रह सारी रात ४६ ४२. निस्+ ग्रह संपूर ग्रसिष्ठ त्रि. (अतिशयेन ग्रसिता ग्रसितृ+ इष्ठन्) भतिशय
रीत. डा २, निग्रड ४२वी. प्र+ ग्रह सत्यंत. गणनार, सत्यंत माना२.
से, सारी रात अड। २. वि+ग्रह विरोध ४२व., ग्रसिष्णु त्रि. (ग्रस्+ इष्णुच्) यास. ४२वाना स्वभावाणु,
1315 ४२वी. सम्+ग्रह संसड ४२वी. - संगृह्य धनं, ગળી જવાના સ્વભાવવાળું, ખાવાના સ્વભાવવાળું.
पाशान् । -अमोधाः प्रतिगृह्णन्तावानुपदमाशिषः . ग्रस्त त्रि. (ग्रस्+कर्मणि क्त) शास. ४२स, पास,
रघु० १।४४ । प्रति+ग्रह साली वस्तु देवी.. ७२७४२, ५.७८, मान्त-हमायेस- व्याप्त. -
(चुरा. उभय स. वेट-ग्राहयति, ग्राहयते) , ४९। दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा- याज्ञ०
७२. (भ्वा. पर. स. वेट- ग्रहति) से, ५४७j, ३।२४४ । (न.) माथी. व 3 ५६ सा५ ५॥भ्यो
थोम, उचूस ४२j, मेणव. હોય તેવું અસંપૂર્ણ વાક્ય.
ग्रह पुं. (ग्रह् +अच्) सूर्य वगरे नवय.ड, -सूर्यश्चन्द्रो मङ्गलश्च ग्रस्ति स्त्री. (ग्रस्+क्तिन्) माj, j..
बुधश्चापि बृहस्पतिः । शुक्रः शनैश्वरो राहुः केतुश्चेति ग्रहो ग्रस्तृ त्रि. (ग्रस्+तृच्) गणना२, मान.८२.
नव ।। -गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । ग्रस्तास्त पुं. (ग्रस्त एवास्तः) A. थय। पछी माथी.
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ।। -भर्तृ० મોક્ષ થયા સિવાય અસ્ત પામેલ સૂર્ય કે ચંદ્ર.
१।१७। ७॥ीने पाउन॥२ अरिष्ट-पूतनाहि, मनुड, ग्रस्तोदय पं. (ग्रस्तस्य उदयः) अडए थय। पछी सर्य કે ચંદ્રનો ઉદય.
કૃપા, આગ્રહ, ગ્રહણ કરવું, યુદ્ધ કરવા તૈયાર થવું, ग्रस्थ त्रि. (ग्रस्+कर्मणि यत्) यास. २वा योग्य,
મળબંધ, ચન્દ્રસૂર્યનું ગ્રહણ, સ્વીકાર કરવો, જાણવું, ખાવા યોગ્ય.
उसून ४२, थोम, राई. ग्रह (ज़्या. उभय. स. सेट-गृह्णाति, गृणीते) 9.
ग्रह पुं. व. नवनी. संध्या . ४२वु, वे, स्व.5t२j, 453j, भोग, guj,
ग्रहकल्लोल पुं. (ग्रहेषु कल्लोलः विमर्दक इव) राहु अड. भगवj. अति+ग्रह संघन. रीने वत. अनु+
ग्रहकुष्माण्ड पुं. पान 40.5२k us..
ग्रहगोचर पुं. ते. नामनो योतिषशास्त्रनी से. अंथ. ग्रह अनुकूल ४२, ५॥ १२वी. -अनुगृहीतोऽहमनया
ग्रहगणित न. (ग्रहाणां गणितं यत्र) उनी ४२ अडान मघवतः संभावनया-श. ७. । -अनुगृहीताः स्मः । सम्+अनु+ग्रह धन कमांथा छोड हेवा ३५.
- ગણિત હોય તેવો જ્યોતિષશાસ્ત્રનો એક ભાગ. अनुग्रड ४२वी. अप+ग्रह सतत. घामाथी हुँ ।'
| ग्रहगति स्त्री. (ग्रहाणां गतिः) डीन. ति..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org