________________
७७८
गृहदास पुं. (गृहे दासः) घरनो यार्डर - शम्भु स्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सतं गृहकर्मदासाः - भर्तृ० ११, ઘરનો ગુલામ.
गृहदासी स्त्री. (गृहे दासी) घरनी याडरडी, धरनी घासी..
गृहदीप्ति स्त्री. ( गृहस्य दीप्तिरस्याः) सहायरशवाजी स्त्री, धरनी शोला.
शब्दरत्नमहोदधिः ।
[गृहदास–गृहयन्त्र
|
गृहबभ्रु पुं. (गृहस्थितो बभ्रुः) घरमा पाणेसो नोणियो. गृहबलि पुं. (गृहे देयो बलिः) वैश्वदेव अभ. गृहबलिप्रिय पुं. (गृहबलिः प्रियो यस्य) अगडी, यलो, जगली.
गृहदेवता स्त्री. (गृहे वास्तौ स्थिता देवता ) वास्तु દેવતા, ઘરમાં રાખેલી દેવસેવા.
गृहदेवी स्त्री. (गृहे तत्कुड्ये विलिख्य पूज्या देवी) ४२ नामनी राक्षसी, सुरक्षाशा स्त्री. गृहदेहली स्त्री. (गृहस्य देहली) घरनी जरो, मांगयासां बलिः सपदि मद्गृहदेहलीनाम् - मृच्छ० १९ । गृहद्रुम पुं. (गृहमिव द्रुमः) भरडाशींगी नामनी वनस्पति. गृहद्वार न. ( गृहस्य द्वारम् ) धरनुं जार. गृहधूप पुं. (गृहस्य धूपः ) घरमा डरवानी खेड प्रहारनो धूप.
गृहधूम पुं. (गृहगतो धूमः ) घरमा लागेसो घुभाउ गृहनमन न. ( गृहं नमयति नम्+ णिच् + ल्यु) वायु, वा. गृहनाशन पुं. (गृहं नाशयति प्रवेशेन नश् + णिच् + ल्यु)
वनयोत-होली.
गृहनाशनी स्त्री. (गृहनाशन + स्त्रियां जातित्वात् ङीष् ) होती.
गृहनीड पुं. (गृहे नीडमस्य) थलो.. गृहनीडी स्त्री. (गृहनीड स्त्रियां ङीष् ) थसी. गृहप पुं. (गृहं पाति पा+क) घरनो घएगी. गृहपति पुं. (गृहस्य पतिः) धरनो स्वाभी, घी, ब्रह्मचर्यनुं
સંપૂર્ણ આચરણ કરી ગૃહસ્થાશ્રમમાં પેઠેલો પુરૂષ, अभ्यागतनुं आतिथ्य, हॉन वगेरे यथाशक्ति डरनारी पुरुष, मंत्री, धर्म, हरडोई यभ्मान मात्र. गृहपत्नी स्त्री. (गृहस्य पतिः स्त्रियां सपूर्वत्वात् वा नान्तादेशः गृहपत्नी) घरनी भाषिक स्त्री. गृहपाल त्रि. (गृहं पालयति पाल् + अण्) घरनी रक्षा २नार. (पुं.) डूडी.
गृहपोतक पुं. (गृहं पोत इव यस्य कप्) वास्तुस्थान, ઘરનો પાયો-ઘરનો નીચલો ભાગ, જેના ઉપર ઘર ઊભું રહે છે તે. गृहप्रवेश पुं. (गृहे विधिपूर्वकः प्रवेशः ) घरमा विधिपूर्व પ્રવેશ કરવો તે.
Jain Education International
गृहबलिभुज् पुं. (गृहबलिं भुङ्क्ते + क्विप्) अगडो, यसो -नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः मेघ० २३. ।
गृहभङ्ग पुं. (गृहस्य भङ्गः ) घरनो नाश, स्त्रीनी नाश, કુટુંબનો નાશ.
गृहभञ्जन न. ( गृहस्य भञ्जनम्) झुंटुंजनो नाश ४२वो ते, ઘરનો નાશ કરવો તે.
गृहभर्तृ त्रि. ( गृहस्य भर्त्ता ) धरनी भाषिक. गृहभुज पुं. (गृहे भुनक्ति) अगडो, यडली. गृहभूमि स्त्री. ( गृहयोग्या भूमिः) घर यावा योग्य भीन, वास्तु भूमि. गृहमणि पुं. (गृहे मणिरिव ) हीवो. गृहमाचिका स्त्री. (गृह+मच् + ण्वुल् ) यामाया. गृहमृग पुं. (गृहे मृग इव) तरी. गृहमृगी स्त्री. (गृहमृग + स्त्रियां ङीष्) Śतरी. गृहमेघ पुं. (गृहेण दारैः मेघते संगच्छते, मेघ्+अच्) જેણે સ્ત્રી સાથે લગ્ન કર્યાં છે તેવો ગૃહસ્થ, ગૃહયજ્ઞ, નિત્ય કરવાના પાંચ યજ્ઞ કરનાર ગૃહસ્થ, તે નામનો એક પ્રકા૨નો વાયુ. गृहमेधिन् (गृहृमेध्+णिनि ) गृहस्थ - प्रजायै गृहमेधिनाम् - रघु० १।७ । - गृहदारैर्मेधन्ते संगच्छन्तेमल्लि० । गृहस्थे रवाना पांथ यज्ञ ४२नार गृहस्थ. તે નામનો એક મમ્.
गृहमेधिनी स्त्री. (गृहमेधिन् स्त्रियां ङीष्) गृहस्थनी
स्त्री.
गृहमेधीय न. (गृहमेधस्येदम् छ) गृहस्थने ऽरवा योग्य अभ, गृहस्थे रवानुं नित्य अभ्. (त्रि. गृहमेधी मरुद्भेदो देवताऽस्य छ) गृहभेधी नामनो भरुत देवता छे જેનો તેવું વિષુ વગેરે.
गृहमेध्य त्रि. (गृहमेधो देवताऽस्य वा यत्) गृहभेध દેવતા છે જેનો એવું વિશ્ વગેરે. गृहयन्त्र न. ( गृहे यन्त्रं वस्त्रधारणदारुविशेषः ) वस्त्र વગેરે રાખવાની વળગણી गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता कु० ६।४१
For Private & Personal Use Only
www.jainelibrary.org