________________
७७४ शब्दरत्नमहोदधिः।
[गुलुच्छ-गुह्य गुलुच्छ, गुलुञ्छ, गुलुञ्छक पुं. (गुच्छ पृषो. । पुं. उद्+गुह् या 30 isg. उप+गुह मालिंगन ४२j,
गुलं गोलाकारमुञ्छति उछि बन्धने अण् । मेj. -तरङ्गहस्तैरुपगृहतीव-रघु० १३।६३, नि+गुह् गुलुञ्छ+कन्) गुच्छो, ममी....
अतिशय ढisg. गुल्फ पुं. (गुल+फक्) ५गनी. चूंटी. -आगुल्फकीर्णा- | गुह पुं. (गृहति देवसेनाम् गुह् +क) suति.स्वामी, -गूह पणमार्गपुष्पम्-कु० ७।५५ ।।
इवाप्रतिहतशक्तिः-काव्य०८, घोड, रामयन्द्रनो मित्र, गुल्फजाह न. (गुल्फस्य मूलम् जाहच्) चूंटीन भूग. રામાયણ પ્રસિદ્ધ શૃંગબેરનો અધિપ તે નામનો એક गुल्म पुं. (गुड् रक्षणे वेष्टने वा मक् डलयोरैक्यात् । २%1, ५२मेश्व२, पृथ्वीना. २६२नो. .
डस्य ल:) भुण्य पुरूषनी. भागवानीaunो २६ गुहर त्रि. (गुह+अस्त्यर्थे र) aisetauj. पुरूष. समूड-८ थी, ८. २५, २७. धो. अने. ४५ गुहराज पुं. मे तनो भाडे, रामनो मित्र शु.२%0. ५-241240. संध्यावा, मे. सैन्य, स्थणे. ६ | गुहलु पुं. ते नमानी से ऋषि. सवातुंडाय त्यां. २क्षने. भाटे राणे.सैन्य, ते । गुहा स्त्री. (गुह् + अङ् टाप्) . -गुहानिबद्धનામનો એક રોગ જે પેટની ડાબી બાજુએ હોય છે, प्रतिशब्ददीर्घम् रघु० । २।२८, -धर्मस्य तत्त्वं निहितं - स्त्रीणामार्तवजो गुल्मो न पुंसामुपजायते । नो. गुहायाम् -महा० २५५ नामनु, वृक्ष, भाननी રોગ, વેલાઓ વગેરેનો ઝંડ, એક મૂળમાં એકી સાથે અન્દરનો સ્વાભાવિક ખાડો, હૃદય, માયા, ગુફાની ઉત્પન્ન થયેલ કાસડો વગેરે ઘાસ, બરોળનો રોગ. અધિષ્ઠાત્રી દેવી, બુદ્ધિ, ઢાંકવું તે, એક જાતનો વેલોકિલ્લો, ખાઈ, બચાવની સ્થિતિમાં રહે એવી રીતની सिंहपुरछी.. લશ્કરને કવાયત કરાવવી તે, ઘાટ.
गुहागृह न. (गुहैव गृहम्) गु. गुल्मकेतु पुं. (गुल्मः केतुरस्य) मे तनु, नेतर, मे. गुहषष्ठी स्त्री. (गुहप्रिया षष्ठी) भारास२ शुद्दी. 98. - ___ तनु बरु, समवेतस...
येयं मार्गशिरे मासि षष्ठी भरतसत्तम ! | पुण्या गुल्ममूल न. (गुल्म इव मूलमस्य) साहु. ___ पापहरा धन्या शिवा शान्ता गुहप्रिया । गुल्मवल्ली स्त्री. (गुल्मप्रधाना वल्ली) सोमलता. गुहाचर न. (गुहा बुद्धिस्तत्र चरति विषयतया चर्+ट) गुल्मशूल न. . तनो शूजनो. रो। -श्वेतार्कस्य तु બ્રહ્મ ચૈતન્ય. ___वै मूलं तस्यास्तद्गुल्मशूलनुत् -गारुडे १९३, अ० । गुहामुख न. (गुहाया मुखम्) गुर्नु भुम. (त्रि. गुहा गुल्मिन् त्रि. (गुल्म अस्त्यर्थे इनि) गुम-luru रोगवाणु _इव मुखं यस्य) मुझना पडो भुवाणु. -विशेषतः पनसं वयं गुल्मिभिर्मन्दवह्निभिः-भावप्र० गुहाबदरी स्त्री. (गुहा गुह्या बदरीव) Aucu५ugu वृक्ष. । जीवाणु.
गुहाशय पुं. (गुहायां गर्ते शेते शी+अच्) ६२, सिंड, गुल्मी स्त्री. (गुल्मं तदाकारं फलमस्त्यस्य अच् डीप्) ___वाघ वगेरे, (गुहायां हृदि शेते) ५२मात्मा..
Airl, तं, अली, बी. नानी बता, | (त्रि. गुहायां शेते) शुझमा २3ना२. ચણીબોરનું ઝાડ.
गुहाहित पु. (गुहायां बुद्धौ हृदये वा आहितः) ५२मात्मा. गुल्य त्रि. (गुडं तद्रसमर्हति यत् डस्य ल:) भी हु, मधुर, | गुहिन न. (गुह् बा० इनन्) वन, स.
स्व दृष्ट, यु. (न.) भी.४८२, मधु२५. गुहिल न. (गुह् +इलच् किच्च) घन, घोरत, भारगुवाक पुं. (गु+पिनाकादित्वात् आक.) सोपारीनु, काउ, मिलाउt. (त्रि. गुहा+काशा० चतुर• इल:) गुनी ફોફલનું વૃક્ષ.
પાસેનો પ્રદેશ વગેરે. गुष्पित न. (गुन्फ् क्त वेदे) गूंथ, उनी । गुहेर त्रि. (गुह+एरक्) २क्षए४२॥२. (पुं.) बुहार, નીકળવા રૂપ ગૂંથણી.
Asst२. गुह् (भ्वा. उभय. सक. सेट-गृहति-गूहते) isj, छुवg. / गुह्य त्रि. (गुह् भावादौ क्यप्) गुप्त २५वा योग्य, .
-गुह्यं च गृहति गुणान् प्रक्टीकरोति -भर्तृ० २।७२, मौनं चैवास्मि गुह्यानाम्-भग० १०॥३८, छान, छूj, -गृहेत् कूर्म इवाङ्गानि-मनु० ७।१०५, अप+ गुह् । संता3j, vol. (न.) पुरूषन, लिंग, स्त्रीनी यानि, नसे., दू२. ४२. अव+गुह् सारी रात. aisj.. sid., मान, मापानद्वार, गुहा. (पुं. गुहामर्हति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org