________________
[गत्वन्-गद्य
७४२
शब्दरत्नमहोदधिः। गत्वन् त्रि. (गम्+क्वनिप् मलोपे तुक्) ४२, ४वाना | गदाभूत् । - तीर्थकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृताસ્વભાવવાળું.
__भाग० १।१३।१० । गत्वर त्रि. (गम्+क्वरप् मलोपे तुक्) गमन. ४२वाना गदामुद्रा स्त्री. तंत्रशास्त्र प्रसिद्ध वि पून अंगभूत. स्वभाववाj -बीभत्सा विषया जगुप्सिततमः कायो
.5 मुद्रा. वयो गत्वरम् -शान्तिशतकम् ।
गदाम्बर पं. (गदोऽभ्रध्वनियक्तमम्बरमस्मात) मेघ. गत्वरी स्त्री. (गत्वर+ङीप्) गमन. ४२नारी स्त्री - गदाराति पुं. (गदानामरातिः) औषध, हवा. गत्वों यौवनश्रियः-कि० ११।१२ ।
गदालोल न. गयामा भावे . ताथ. गत्वा अव्य० (गम्+कत्वा) ४.
गदावसान न. (गदायाः जरासन्धत्यक्तगदागतेरवसानमत्र) गद् (चुरा. उभय. अ. सेट-गदयति, गदयते) मेघना મથુરાની પાસે જરાસંધે છોડેલી ગદા જ્યાં પડી હતી. श६ था, pusj, गर्डना थवी. -जगादाग्रे गदाग्रजम्
ते. स्थण. शि० २।६९, -शुद्धान्तरक्ष्या जगदे कुमारी-रघु०
गदासन न. तंत्रशास्त्र प्रसिद्ध में प्रकारनं सासन. ६।४५। (भ्वा. पर. सक. सेट-गदति) स्पष्ट बोरj.
गदाह्न न. (गदेति आह्वा यस्य) वनस्पति दुष्ठ. नि+ गद् सारासत . प्रति+गद्सामा वाम
| गदित त्रि. (गद्+क्त) बोलो, ४३j.. भावो. वि+गद् विर 3..
गदितवत् त्रि. (गदित+मतुप्) मोबना२, ४ना२. गद पं. (गद+अच) रोग -यावत स्थानं समाश्रित्य विकारं | गदितृ त्रि. (गद्+तृच्) पोलना२, ना२.
कुरुते गदः-हारीते २. अ० । हवा. भाषा मेघना गदिन् पुं. (गदाऽस्त्यस्य इनि) विष्ण, श्री.-किरीटिनं શબ્દ, રોહિણીના ગર્ભમાં ઉત્પન્ન થયેલ વસુદેવનો એક
गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्पुत्र, ते ना मानो मे ससुर -गदो नामाऽसुरो ह्यासीत्
भग० ११।१७ । (त्रि.) हा पा२९॥ ४२वावाणु, ६ वज्राद् वज्रतरो दृढः-वायुपु. ५. अ० । (न.) मे
धा२५॥ ४२॥२. (त्रि. गदो रोगोऽस्त्यस्य इनि) २०..
गदिनी स्त्री. (गदिन्+ङीप्) रोगयुता स्त्री.. જાતનું વિષ, એક જાતનો કોઢ. गदगद न. (गद्गद पृषो.) गणरा. जोसj.
गद्गद् (कण्ड्वा पर. अक. सेट-गद्गद्यति) जगणु
બોલવું, ગળગળિત થઈ બોલવું. गदयित्नु पुं. (गदि+इत्नु च णेरयादेशः) म., महेव, श६. (त्रि.) मु., बडु लोसन२, वाय.
गद्गद पुं. (गद्गद् कण्ड्वादि. भावे घञ्) गणो गदा स्त्री. (गदयति पीडयत्यनया विपक्षं गद्+णिच्+
सवा४ -सानन्दगद्गदपदं हरिरित्युवाच-गीत० १०. ।
- विललाप स गद्गदम्-रघु० ८।४३ । (त्रि. गद्गद् अप्+टाप्) तेनामनु, मे.5 मायुध, गहा, बुद्धितत्व,
कण्ड्वादि कर्तरि अच्) uj बोलना२. પાટલ નામનું વૃક્ષ.
गद्गदध्वनि पुं. (गद्गदः कफादिनाऽव्यक्तध्वनिः) गदाख्य न. (गद इति आख्या यस्य) मे तनु २,
ગળગળો અવાજ, હર્ષ અને શોકાદિ વડે જે અવ્યક્ત वनस्पति. दुष्ठ-56.
सवा ४२वो ते. (त्रि. गद्गदध्वनिर्यस्य) गणराया गदागद पुं. द्वि. व. (गदागं रुग्णं दायतः शोधयतः
અવાજવાળું. दैप शोधने क) अश्विनी कुमारी, हेवोना वैद्य..
गदगदपद न. (गद्गदं पदम्) अस्पष्टवाए., गणगो गदाग्रज पुं. (गदस्य अग्रजः) राम, श्री .
शह. (त्रि. गद्गदं पदं यस्य) गाशवाण.. तावन्न योगगतिभिर्यतिरप्रमत्तो यावन गदाग्रजकथासु
गद्गद्वाचा स्त्री. (गद्गदयुक्ता वाचा) गणित रतिं कुर्यात् -भाग० १।८।३९ ।
થઈ બોલવું, ગળગળી વાણી, દુ:ખ-શોક-આનંદ गदाग्रणी स्त्री. (गदानामग्रणीः) क्षयरोय.
વગેરેથી અસ્પષ્ટ બોલવું તે. गदाधर पुं. (गदां धारयति धृ+अन्तर्भूतण्यर्थे अच्)
| गद्य त्रि. (गद्+यत्) ठेवा योग्य, पोलवा योग्य. विष्णु, श्री.- मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां
(न. गद्यते छन्दसा विना केवलं कथाप्रबन्धैरेव गदां वहन् गदाधरः धारयन् लोकरक्षार्थमुक्त
विरच्यते इति) २८ वरनु स्यात्म डाव्य, अंथन.. श्चक्रगदाधरः । -विष्णुसहस्रनामभाष्यम् । (पुं. गदां
કે કાવ્યનો પદ્ય રહિત કથારૂપ જે ભાગ તે ગદ્ય. - बिभर्ति भृ+क्विप्+तुक्)
वृत्तबन्धोज्झितं गद्यम् -सा० द० ६।२९५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org