________________
७३२
शब्दरत्नमहोदधिः ।
ग
गव्यं नोभांनी श्री व्यं४ ग (न. गै+ड) गीत, गायन. (पुं. गम्+ड) गणेश, गंधर्व, छंहना नियम प्रभारी गुरुवार्थ -गुरुरेको गकारस्तु लकारो लघुरेककः
छन्दोमञ्जरी, सिंह. (त्रि. गम् + ड) ४नार, घ अरीने उत्तर पहमां वपरातुं विशेषा, भेभडे - अध्वग, वर्गग शब्दो वगेरे.
गकार पुं. (स्वरूपे कारः ) व्यंनो पैडी त्रीभे व्यंथन. गगन न. ( गम् + युच् गोऽन्तादेशः ) खाश गगनं
गगनाकारं सागरः सागरोपमः- कुवलयानन्द०, अवोचदेनं गगनस्पृशा रघुः स्वरेण - रघु० ३ | ४३, सोऽयं चन्द्रः पतति गगनात् श० ४; शून्यां, भींडु. गगनगति पुं. (गगने गतिर्यस्य) हेव, सूर्य वगेरे ग्रह (त्रि.) खाडाशमां गति डरनार (स्त्री.) खााशमां ગતિ કરવી તે.
गगनध्वज पुं. (गगनस्य ध्वज इव) सूर्य, सू२४, भेघ, खडडानुं झाड.
गगनचर त्रि. ( गगने चरतीति चर्+टच्) सारामां वियरनार.
गगनपुष्प न. ( गगनस्य पुष्पम् ) अवास्तवि-खाडाशनुं डुसुम-ईल.
गगनप्रिय पुं. ते नामनो खेड हैत्य. गगनमूर्द्धन् पुं. ते नामनो खेड छानव गगनविहारिन् त्रि. ( गगने विहरति वि + ह् + णिनि) खाशमां विहार ४२-२- स हि गगनविहारी कल्मषध्वंसकारी- उद्भटः । (पुं.) सूर्य, आकाशअहीय, हेव, खडडानुं झाड. गगनसद् पुं. (गगने सीदति सद् + क्विप्) हेव, उपछेव.
(त्रि.) आडाशमां गमन डरनार हेव, ग्रह, पक्षी वगेरे. गगनसिन्धु स्त्री. ( गगने सिन्धुः ) गगन- नही, भंहाड़िनी
ગંગાની નદીની ઉપાધિ.
गगनस्थ त्रि. ( गगने तिष्ठति स्था+क) गगनमा रहेनार. गगनस्थित त्रि. ( गगने स्थितः स्था + क्त) खडाशमां
રહેલું, આકાશમાં સ્થિતિ કરીને રહેલ. गगनस्पर्शन त्रि. ( गगनं स्पृशति स्पृश् + ल्युट्) वायु,
Jain Education International
पवन.
गगनाङ्गना स्त्री. ( गगनगता अङ्गना) अप्सरा, स्वर्गीय
परी..
[ग- गङ्गाय
गगनाग्र न. ( गगनस्य अग्रम्) खाडाशनो छेल्लो भाग, છેલ્લું ઊંચું આસમાન.
गगनाध्वग पुं. ( गगनाध्वना आकाशमार्गेण गच्छति गम्+ड) सूर्य, खडडानुं झाड. गगनाम्बु हिव्य ४५, वरसाधनुं पाणी.. गगनेचर पुं. ( गगने चरति चर्+ट) नक्षत्र, ग्रह, देव, सूर्य - तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः - महा० १।२७।१५ । पक्षी, खडानु आउ, राशिनुं य (त्रि.) खाडाशमां गति ४२नार पक्षी वगेरे. गगनोल्मुक पुं. (गगने उल्मुक इव) मंगलग्रह. गग्घ् (भ्वा पर. अ. सेट्- गग्घति) हसवु, घिउहारथी हसवु.
गग्नु स्त्री. वा.
गङ्गा स्त्री. ( गम् + गन्+टाप्) गंगानही अधोऽधः गङ्गेयं पदमुपगता स्तोकमथवा भर्तृ० ३।१०, डुंडलिनी - इडा भगवती गङ्गा पिङ्गला यमुनानदी । इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ।। - हठयोगदी० ३।११० भागीरथी नहीं, हिमालयनी खेड हुन्यागङ्गाका ।
गङ्गाकुल पुं. (जै. प्रा. गंगाउल) गंगा नहीने अंडे રહેનાર એક જાતના તાપસ
गङ्गाकुण्ड न. (जै. प्रा. गंगाकुण्ड ) हिभवत् पर्वतनी તળેટીમાં રહેલ એક કુંડ કે જેમાં ગંગા નદીનું પાણી પર્વત ઉપરથી પડે છે.
गङ्गाकूट न. (जै. प्रा. गङ्गाकूड) हिभवत् पर्वतनुं खेड
शिखर.
गङ्गाक्षेत्र न. ( गङ्गेव क्षेत्रम्) गंगानही, गंगानहीना
કાંઠા ઉપરની બે કોશ સુધીની જમીન. गङ्गाचिल्ली स्त्री. (गङ्गातीरस्था चिल्ली) गंगानहीने
કિનારે રહેનારું એક જાતનું નાનું પક્ષી, જળકુકડી. गङ्गाज पुं. (गङ्गाया जायते जन्+ड, गङ्गातो जातः )
गङ्गाजातः, गङ्गापुत्रः, गङ्गासुतः, गङ्गादत्तः) भीष्मपितामह, डार्तिस्वामी.
गङ्गाजल न. (गङ्गायाः जलम् ) गंगानहीनुं पाशी. गङ्गाय पुं. (गङ्गायाः नद्यास्तटे याति या + क पृषो० तलोपः अलुक्स.) खेड भतनुं भाछसुं. (त्रि.) गंगाना કિનારે જતું.
For Private & Personal Use Only
www.jainelibrary.org