________________
खरस्वरा-खर्व] शब्दरत्नमहोदधिः।
७२३ खरस्वरा स्त्री. (खरं खरति उपतापयति स्वर्+अच्) | खर्जुर, खजूर (न. खर्जु+उरच्, ऊरच्) ३Y, Hदूर, વનમાલિકા નામે લતા.
उतारा. - अपक्वखर्जुरफलं त्रिदोषशमनं मतम् । - खरा स्री. (खमाकाशं लाति ला+क+लस्य+र:) देवता पक्वमेव हितं श्रेष्ठं त्रिदोषशमनं परम्-हारीते । -
नामर्नु वृक्ष. (स्री. खरमागिरति आ+गृ+अच् गौ. मधुरं बृंहणं वृष्यं खरं गुरु शीतलम् । क्षयेऽभिघाते ङीष्) खरागरी -खरागरी कदम्बश्च खुड्ढाको दाहे च वातपित्ते च तद्धितम् -चरके २७. अ० । देवताडकः- वैद्यकरत्नमाला ।
५८, ९उता. (पुं. ख+ऊरच्) सरन, 13, खराब्दाकुरक न. (खराब्दात् तीव्रगर्जनमेधात् नजदूरनी, वांछी.
अङ्कुरयति अङ्कुरि+ ण्वुल) वैज्य भारत. खर्जूररस पुं. (खर्जूरस्य रसः) ५२नो २स.. खरालक पुं. (खर+अल्+ण्वुल्) in ला. खजूरवेध पुं. विवाम व योग्य से. यो. पुं. खरालिकः ।
खजूरिका स्री. (खर्जूरी+कन्) परर्नु ॐ3, . खरांश पं. (खरः अंशर्यस्य) सर्याउन उ. (स्त्री. खर्जर+डोप) -खर्जरी । खराश्वा स्त्री. (खरैः अश्यते भुज्यते अश् भोजने खर्दू (भ्वा. पर. स. सेट-खर्दति) ४२७, उuj. __ वा ) . तनो वेदो, मयूरशिमा-२२०४८ सता. खर्पर पुं. (कर्पर पृषो. खत्वम्) यो.२, धूता, मिक्षापात्र, खराह्वा स्त्री. (खरं तीव्र गन्धमाह्वयति आ+हे+क) ખપ્પર, માટીનાં વાસણનો ભાંગેલો ટુકડો, ઠીકરું, અજમોદ.
_
_ोरी, छत्र.. (न.) जापरयुं नामनी 5 उपधातुं. खरिका स्त्री. (खं राति संज्ञायां कन् अत इत्त्वम्) खर्पराल पुं. (खर्पर+अल+अच्) मे तनो पापो
ચૂર્ણાકાર વાળી એક જાતની કસ્તૂરી, કસ્તૂરીનો ભૂકો. જેમાંથી લાખ નીકળે છે તે. खरिन्धय त्रि. (खरिं धयति) गधेनुं दूध पीन८२, खर्परिका स्त्री. (खपरं+ठन्) 14परियु. ७५धातु. (स्त्री. मधे.ीन धावना२.
खर्परं उपधातुभेदः कारकत्वेनास्त्यस्य अच् गौरा. खरी स्त्री. (खर+ङीप्) राधे..
ङीष्) खर्परी । खरीजङ्घ पुं. (खाः गर्दभ्या इव जङ्घा यस्य) ते. | खर्परीतुत्थ न. (खपरी एव तुत्थम्) परियु. नामे मे ऋषि, शिव.
खर्बुरा स्त्री. (खर्ब+उरच्) मे. तनुं 3. त२६ीवृक्ष. खरु पुं. (खन् कु रश्चान्तादेशः) शिव, d, घोट, खर्बुज न. (खर्ब+उन् तथाभूता जायते जन्+ड) मे. हत, महेव, धागो. २. (त्रि.) घाणु,
धोij, तनावेदानु, ३५, ५२४४ -दशगुणागुलं तु खर्बुजं જૂર, તીક્ષણ, કેવળ અયોગ્ય વસ્તુની ઇચ્છા રાખનાર, कथ्यते तद्गुणा अथ । खर्बुजं मूत्रलं बल्यं
मशानी, भू. (स्त्री.) पति १२वा छती. न्या. कोष्ठशुद्धिकरं गुरु ।। स्निग्धं स्वादुतरं शीतं वृष्यं खर्खाद्विदिन् त्रि. २७-भा२९॥ वगैरेन प्रयोग न२. पित्तानिलापहम् । तेषु यच्चाम्लमधुरं सक्षारं च खर्घ (भ्वा. पर. सेट-खर्घति) ४, गमन. २. रसाद् भवेत् ।। रक्त-पित्तकरं तत् तु मूत्रकृच्छ्रकरं खर्ज (भ्वा. पर. सेट-खर्जति) पी31 40मी, दु: हे, परम् ।। -भावप्र० तमियु थामडु.
પૂજન કરવું, આતિથ્ય કરવું, સ્વચ્છ કરવું. खर्म न. (खुर+मक् पृषो. उकारलोपः) भ.२६७, स्वर्जन न. (खर्ज+ल्युट) यन, जाj, vidng.. । पुरूषातन, पौरुष, पारो रेशम, पवस्त्र.. खर्जिका स्त्री. (ख+ण्वुल) 6५६ नामनी श, खर्च (भ्वा. पर. स. सेट-खर्वति) एम.न. ४२, ४. સ્વાદ, રુચિ, તરસ લગાડે એવી રુચિ.
खर्व त्रि. (खर्व+अच्) 8j, टू, नानु, नीयु. खर्जु, खजूं पुं. (खर्जु+उन्) (ख+ऊरुच्) २४, (पुं.) सुमेरना नवनवि पै.ही. ते नामनी में AO,
ખણ, ખજૂરીનું ઝાડ, એક જાતનો કીડો, કાનખજૂરો, हु०४ वृक्ष. (न.) . &%२ रोउनी संध्या. - वाछी..
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं खर्जुघ्न, खर्जून पुं. (खर्जु हन्ति हन्+ठक्) (खर्जू कोटिसहस्राणां शङ्ख इत्यभिधीयते ।। शतं शङ्खसहस्राणां
हन्ति हन्+टक्) Alk 3, तुरनु साउ, वृन्दमाहुर्मनीषिणः । शतं वृन्दसहस्राणां महावृन्दमिति પુંવાડિયા.
स्मृतम् ।। महावृन्दसहस्राणां शतं पद्मं परिश्रुतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org