________________
खनपान-खरघातन
शब्दरत्नमहोदधिः।
७२१
खनपान पुं.ते. नामनी में अनुवंशी क्षत्रिय. -खनमान: । । खमेघाख्य न. म. नामना. धातु. खनयित्री स्त्री. (खन्+णिच् वृद्धयभावः तृच्+ङीप्) ते. ।
| खम्ब (भ्वा. पर. स. सेट-खम्बति) गमन ४२, ४. નામનું એક હથિયાર, અસ્ત્રવિશેષ.
खर पुं. (खं मुखकुहरं-छिद्रं अतिशयेनास्यास्ति ख+र) खनि स्त्री. (खन्+ इन्) सुवर वगैरेनी जाए. -उत्खातशत्रु -परीवादात् खरो भवति श्वा वै भवति निन्दकः
वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः -रघु० मनु० २।२०१ । जय्य.२- उष्ट्यानं समारुह्य खरयानं
१८।२२ । साधा२, 432, पृथ्वीन विहा२९.. तु कामतः । -मनु० ११।२० । ते नमन.. . खनितृ त्रि. (खन्+तृच्) पाना२, मन८२.
२राक्षस-राव.सनो भाई- वधं खरत्रिशिरसे रुत्थानं खनित्र न. (खन्+इत्रच्) आहाणी -केचत् खनित्रैर्विभिदुः रावणस्य च-रामा० १।३।२० । सान झ3,
सेतुप्राकारगोपुरान् - भाग० ७।२।१५ । पावो. કાગડો, કંકપક્ષી, ટીટોડું પક્ષી, સાઠ વર્ષમાંનું એક खनित्रकम् ।
વર્ષ, સૂર્યનો એક પાર્શ્વચર, પશ્ચિમ દ્વારનું ઘર, તીક્ષ્ણ, खनित्रिम त्रि. (खननेन निवृत्तम् खन् भावे क्तिमप्) स्५.२, 580२- देहि खरनयनशरघातम्-गीत० । निष्ठु२, __मोहवाथी ४३८., थयेट.
स्५., धाम, घमासो नमनवनस्पति, (न. खाय खनित्वा अव्य. (खन्+त्वा) पाहीन, न..
अन्तरिन्द्रियाय खस्य वा तीव्रतारूपगुणं राति खनिनेत्र पुं. ते नामनी में श्वाशनी मे. २0%l. ख+रा+क) dla- न खरो न च भूयसा मृदुः खनी स्त्री. (खन्+इन्+ङीप्) सुवा वगैरेनी , पवमानः पृथिवीरुहानिव-रघु० ८९ । तीक्षता, આધાર, પૃથ્વીનું વિદારણ, ખોદેલ ખાડો.
58ोरता, भी. (त्रि. ख+रा+क) उठिन, ४४७॥ खन्य त्रि. (खन वेदे नि. यत) मोहवा योग्य.
तीक्षा, 62, गरम, घातडी, दुष्ट, वामन, 8j खपुर पुं. (खं पिपर्ति उच्चतया पृ+क) सोपारीनु. સત્ય પ્રતિજ્ઞાવાળું, ખોખરા સાદવાળું, વ્યવહારકુશળ.
જાડ, એક જાતની મોથ, વાઘનખનું ઝાડ, લસણ, खरकर पुं. (खरस्तीव्रः करोऽस्य) सूर्य, आनु सामवायु, मे, तनु, सुगंधी घास. (त्रि.) भाणसु. ॐ3. (ન.) આકાશમાં ઉદય પામેલ અશુભ સૂચક खरकाष्ठिका स्त्री. (खरमुग्रं काष्ठं यस्याः कप् कापि गंधवनगर - उदगादिपुरोहितनृपबलपतियुवराजदोषदं । अत इत्वम्) बसा नामनी औषदि. खपुरम्-बृहत्संहिता ३६ अ० | ALLADuभी. मे. खरकुटि स्त्री. (खरा तीव्रा क्षुरवत्त्वात् कुटिः) मनु हैत्यनगर, हरिश्चंद्रनी नगरी-शडे२.
घर, मनी हुन. खरस्य कुटि: -गधेनुं स्थल. खपुष्प न. 40.पुष्प. (असंभव. यार वस्तुमी-) स्त्री. खरकुटी ।
मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धतः । एष | खरकोण पुं. (खर+कुण+अच्) पिं०४८. पक्षी, तेत.२ वन्ध्यासुतो याति खपुष्पकृतशेखरः ।। -सुभा० ।
५क्षी.. खबाष्प पुं. (खस्य बाष्यम्) १२६, 350, लिम.. | खरकोणी स्त्री. (खरकोण+ङीष) पिं०४८, पक्षीन. तत२. खभ्रान्ति पं. (खे आकाशे भ्रान्तिभ्रंमणं यस्य) समगी. पक्षी.. समी. (स्त्री.) समजा, माहा.
खरक्वाण पुं. (खर+क्वाण्+अच्) मे. तनु, ५क्षी.. खमणि पुं. (खस्य मणिः) सूर्य, सार्नु उ. खरगन्धनिभा स्त्री. (खरगन्धेन नितरां भाति) मे. खमीलन न. (खानामिरिन्द्रियाणां मीलनम्) तंद्रा, 200स., तनी वनस्पति, नाशवली, नागवेल. सुस्ती.
खरगन्धा स्त्री. (खरो गन्धो यस्याः) नारवेल.. खमूर्ति स्री. (खस्य मूर्तिः) 4.शनी मूर्ति-२५.३५, खरगृह न. (खराणां गृहम्) i wiualनो तdel,
ब्रह्मन, २०३५. (पुं. खं मूर्तिरस्य) शिव-भाव.. मर्नु घ२- खरगेहम् । खमलि स्त्री. (खं शन्यभतं मलमस्याः ) पाए 6५२ - खरघातन पं. (खरं उग्ररोगं त ઉત્પન્ન થતી એક જાતની વનસ્પતિ, મૂલ વિનાની हन्+णिच् +ल्यु) नागस२. नामानी. वनस्पति, वनस्पति, दुमि.51. (स्त्री. खमूलि+स्वार्थ क+टाप्) शथि. श्रीराम- खरं तन्नाम्ना प्रसिद्धं राक्षिसं खमूलिका । (स्त्री. खं मूलमस्याः डीए) खमूली । घातयतीति श्रीरामचन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org