________________
७१८
शब्दरत्नमहोदधिः।
[खड्गट-खण्डकुष्माण्डक खड्गट पुं. (खड्ग इव अटतीति अट+अच्) 3 | खड्गिक पुं. (खड्ग+इक) मा. वय-२, ५२८३, ____ तन स., घास..
मेंसना दूधन, .. खड्गघात पुं. (खड्गस्य घातः) तलवा२नो प्रडा२. . खड्गिधेनु(का) स्त्री. (खड्गिनी धेनुः) मे तनी. खड्गाघातः ।
में. खड्गधेनु स्त्री. (खड्गस्य गण्डकस्य धेनुः पत्नी) 031, | खड्गिन् पुं. (खड्गः तदाकारं शृङ्गमस्त्यस्य इनि) छी..
गे.. माहेव. घोष. (त्रि. खडगः अस्यास्ति इति) खड्गपत्र न. (खड्ग इव पत्राण्यस्य) मे तनी
तलवारauj -सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेवनस्पति, प्रसरनारीडोय. छ. (न. खड्गस्य पत्रम्)
षुधिः-भाग० ८।१५।८ । તલવારનું પાનું.
खड्गिमार पुं. (खड्गिनं मारयति मृ+णिच्+अण्) खड्गपरीक्षा स्त्री. (खड्गस्य परीक्षा) तसवारनी. परीक्षu.
તલવારના જેવા પાંદડાવાળો એક જાતનો વેલો જેને खड्गपाणि पुं. (खड्गः पाणौ यस्य) । डायमा
ખાવાથી ગેંડાનું મૃત્યુ થાય છે. તલવાર હોય છે તે.
खड्गीक न. (खड्गे तत्कर्मणि कुशलः ईक्) हातहुं. खड्गपात्र न. (खड्गशृङ्गकृतं पात्रम्) गेना गर्नु
खण्ड (चुरा० पर. -खण्डयति, खण्डितः) तोउ, ५, બનાવેલું પાત્ર.
टु ८७७८ ७२वा, ना ४२व. -रजनीचरनाथेन खण्डिते
तिमिरे निशि-हितो० ३।१११ । खड्गपिधान न. (खड्गस्य पिधानम्) तलवार, भ्यान
खण्ड पुं. (खडि+घञ्) 323, 532, भा, संयमार, -खड्गपिधानकम् ।
में तनो मलिन होय, योगविशेष -भानुकी खड्गपुत्रिका स्री. (खड्गस्य पुत्रिकेव) नानी ७२१,
नारदेवश्च खण्डः कापालिकस्तथा-हठयोगप्रदीपिका नानी तलवा२- खड्गपुत्री । खड्गपुरी स्त्री. (जै प्रा. खग्गपुरा) सुवन वि४यनी
१।८। vi3. (न.) २५४२. -खण्डं तु मधुरं वृष्यं
चक्षुष्यं बृहणं हिमम्-भावप्र० । नित५, tणु મુખ્ય રાજધાની.
भीड. (पुं. न.) . Hun -धृतशृङ्गविभिन्नाश्च खड्गप्रहार पं. (खड्गस्य प्रहारः) तलवारनी भार,
खण्डखण्डं ययुर्धनाः-मार्कण्डेय० ८३।२६ । -दिवः તલવારનો પ્રહાર.
कान्तिमत् खण्डमेकम्- मेघ० ३०.। (त्रि.) viउत, खड्गफल पुं. (खड्गस्य फलम्) तसवा२नु भ्यान.
ભાંગી ગયેલ, ટુકડા થયેલ. खड्गफलकः ।
खण्डक पं. (खण्डक+ण्वल खण्डेन निर्वत्तादि ऋष्यादि खड्गमांस न. (खड्गस्य मांसम्) गेडनु मांस..
क वा) i3viथी जनावली 13 सा5२, १४, खड्गमुद्रा स्री. (खड्गस्य मुद्रा) में तनी मुद्रा.
5232, vi3, (त्रि.) आपना२, १६७८ ४२ना२. खड्गलेखा स्त्री. (खड्गानां लेखा) तलवारनी. मा.
खण्डकथा स्त्री. (खण्डः खण्डिता कथा) नानी था, खड्गराः पुं. (खड्ग राट्) aद, मौद्ध भतनी साधु. नानी वाता. खड्गवत् त्रि. (खड्ग+मतुप) सवारवा'. खण्डकर्ण पुं. (खण्ड इव कर्णः कन्दो यस्य) मे. खड्गाधार पुं. (खड्गस्याधार इव) तरवारर्नु भ्यान. तनो 5-६, स.७२७६. खड्गाभिहत त्रि. (खड्गेन अभिहतः) तलवारे भारे, खण्डकाद्यलोह पुं. यहते. ४ . ५.१२नु औषध. पाव3 पे.
खण्डकालु पुं. (खण्ड इव कायति के+क खण्डकश्चासौ खड्गामिष न. (खड्गस्यामिषम्) गेडा मांस..
आलुश्च) २.४२.४, शरिया -खण्डकालुकम् । खड्गा स्त्री. (जै. प्रा. खग्गा) भावत वि४यनी. भुज्य | खण्डकाव्य न. (खण्डं काव्यम्) 'मेघदूत', नान
डाव्य -खण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारि च खड्गारीट पुं. (खड्गं ऋच्छतीति ऋ+कीटन् निपातनात् -सा० द० ५३४ ।
पूर्ववृद्धिः) ढास. (त्रि.) तसवारी धारा से व्रत | खण्डकुष्माण्डक पुं. (खण्डेन पक्वं कुष्माण्डमत्र कप्) ધારણ કરનાર.
તે નામનું એક ઔષધ.
२.४धानी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org