________________
क्षज्-क्षत शब्दरत्नमहोदधिः।
६९३ क्षज् (भ्वा. आ. सेट् स.-क्षजते) हे, ५, मन. | क्षणनिःश्वासी स्त्री. (क्षणनिःश्वास+डीप्) शिशुमार
४२, ४- (भ्वा. आ. सक. सेट- क्षजते) 44 નામની એક જાતની માછલી. १२वी-61२-मारी नाम, २ ४२वी.- (चुरा. उभ. क्षणप्रभा स्त्री. (क्षणं प्रभा यस्याः ) 4.४. अ. सेट -क्षजयति, क्षजयते) अष्टपूर्व ag, | क्षणभङ्ग पं. (क्षणात परः भङ्गः) क्षम नाश पामवं સંકટ ભરેલું જીવન ગાળવું.
त- क्षणभङ्गे विप्रतिपत्तिः शब्दादिः क्षणिको न वाक्षण (तना. उभय. सेट् स-क्षणोति, क्षणुते) 44 ४२वी, |
रघुनाथः । क्ष विन... नाश ७२वी- इमां हृदि व्यायतपापमक्षणोत्-कुमा० क्षणभङ्गुर त्रि. (क्षणं प्राप्य भङ्गुरः) क्षए मात्रमi ५।५४ । -त्वं किलानमितपूर्वमक्षणोः-रघु० २११७२ ।।
नाश पाभवाना स्वभावाक्षराम नाशवंत- अस्ति क्षण पुं. (क्षणोति दुःखं क्षण+अच्) उत्सव, भुतनो किञ्चिदपि वस्तु स्थिरं विश्वमेव क्षणभङ्गुरम्બારમો ભાગ, જે કાળ ત્રીશ કલાત્મક કહેવાય છે
बौद्धाधिकारे शिरोमणिः । ते मुडूत ३५. नो अंश- आयुषः क्षण एकोऽपि
क्षणभूत त्रि. (क्षण+भू+क्त) क्षम२ पये. न लभ्यः स्वर्णकोटिभिः । स चेत् तु विफलो याति
क्षणमात्रम् अव्य. १५. मात्र, मात्र क्षL. का नो हानिस्ततोऽधिका ।। -शब्दार्थचि० । du,
क्षणरामिन् पुं. (क्षणे क्षणे रमते रम्+णिनि) सूत२. समय- क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना, स्फुटोपमं
क्षणरामिणी स्त्री. (क्षणरामिन्+ङीप्) उतरनी. माह. भूतिसितेन शम्भुना ।। -शि० १।४, -क्षणमात्र
क्षणान्तरम् अव्य. (अन्यः क्षणः) 419 १, भूत। मृषिस्तस्थौ सुप्तमीन इव हृदः-रघु० १।७३, व्यापार
___ -क्षणान्तरे (अव्य.) विनानी स्थिति, अवसर, ५२राधीनता, मध-६८३, २४,
क्षणिक त्रि. (क्षणः स्वसत्ताव्याप्यतयाऽस्त्यस्य) क्षमात्र મધ્ય, નિમેષમાત્ર કાળનો ચોથો ભાગ.
२२॥२-स्थिति. ४२-४२ -स्वप्नेषु क्षणिकसमागमोक्षणक्षण अव्य. (क्षणः क्षणः) क्षमात्र.. क्षणक्षेप पुं. (क्षणस्य क्षेपः) थोडीवार, क्षए। umal, |
। त्सवैश्च-रघु० ८।९२, -क्षणिकत्वं च तृतीयक्षणवृत्तिध्वं
सप्रतियोगी -मुक्तावली । ક્ષણનું જવું. क्षणतु पुं. (क्षण+अतु) ३५, १९५.
क्षणिका स्री. (क्षणिक+टाप्) वाणी- एकस्य क्षणिका क्षणद पुं. न. (क्षणं ददाति दा+क) ४६, ५... (पुं.)
__ प्रीतिरन्यः प्राणैर्विमुच्यते-हितो० ११५४ । शी, ज्योतिषी.
क्षणित त्रि. (क्षणः संजातोऽस्य ठन्) लेने में क्ष। क्षणदा स्त्री. (क्षणं ददाति दा+क टाप्) रात्रि-क्षणादथैष
થયેલ હોય તે. क्षणदाप्रतिप्रभः-नैष० १६७, -इमं लोकममुं चैव
क्षणिन् त्रि. (क्षणः+विश्रान्तिकालः उत्सवो वाऽस्त्यस्य रमयन् सुतरां यदून् । रेमे क्षणदया दत्तक्षणस्त्री
___ इनि) विश्रान्ति ॥ ३, 6त्सवाणु, १९ मात्र २उना२ क्षणसौहृदः -भाग० ३।३।२१, ७५६२ वनस्पति..
| -तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम्-महा० क्षणदाकर पुं. (क्षणदां करोति) यंद्र-यहो, ५२.
२।१३।४४ । क्षणदाचर पुं. (क्षणदायां चरति चर्+ट्) राक्षस
क्षणिनी स्त्री. (क्षणिन्+ङीप्) रात्रि, रात, १६२. सानुप्लवः प्रभुरपि क्षणदाचराणाम्-रघु० १३।७५ । क्षणेपाक पुं. (क्षणे पच्यते पच्+घञ्) में क्षमi (त्रि.) त्रिम ३२॥२. 15 ५५ ५६. कोरे. પકાવાય એવો પદાર્થ, એક ક્ષણવારમાં પાકતો કોઈ क्षणदाचरी स्त्री. (क्षणदाचर+डीप्) राक्षसी..
५हाथ. क्षणदान्थ्य न. (क्षणदायामान्ध्यम्) २dianusj, रातर्नु क्षत् स्त्री. (क्षण+क्विप्) 6॥२ भार, भारी नाम, આંધળાપણું.
3. न . पी . क्षणद्युति स्त्री. (क्षणं द्युतिरस्याः) 4४ी. क्षत त्रि. (क्षण+क्त) [ी. नाणेस, पाउ, प्रवाj, -क्षतेन क्षणन न. (क्षण+भावे ल्युट) वध, २, uj, भ.२j. म्रियते वस्तु तस्याशौचं भवेद्विधा । क्षतियुत, तो क्षणनिःश्वास पुं. (क्षणं निःश्वासोऽस्य) शिशुभार नामर्नु नाणे, नाश. ४२९, -क्षतात् किल त्रायत इत्युदनः એક જાતનું માછલું.
क्षत्रस्य शब्दो भुवनेषु रूढः-रघु० २।५३, ४यरी नामे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org