________________
६८६ शब्दरत्नमहोदधिः।
[क्रियेन्द्रिय-क्रीत क्रियेन्द्रिय न. (क्रियायाः साधनमिन्द्रियम्) भन्द्रिय, | क्रीडनीय त्रि. (क्रीडनाय साधु छ) 30. ७२वान
ક્રિયાના સાધનરૂપ ઇન્દ્રિય, તે પાંચ છે પણ કર્મ साधन. (क्रीड्+अनीयर) २भवा योग्य, २भवार्नु અને જ્ઞાનના ભેદથી દશ ઇંદ્રિયો ગણાય છે તે બંનેમાં साधन. भन. यास. डीय. छ - श्रोत्रं त्वक् चक्षुषी जिह्वा | क्रीडमान त्रि. (क्रीड्+शानच्) २यनार, 8130 ४२तुं. नासिका चैव पञ्चमी । पायूपस्थ-पाणि-पाद-वाक् क्रीडा स्त्री. (क्रीड्+अ+टाप्) परिहास, २मत, मेद, - चैव दशमी स्मृता ।।
क्रीडारसं निर्विशतीव बाल्ये-कुमा०, -स वै भागवतो क्रिवि त्रि. (कृवि+इन्) ता, डिंस..
राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन क्रिविस् त्रि. (कृवि+इसु) सि..
कृष्णक्रीडां य आददे ।। -भाग० २।३।१५ । क्री (व्या. उभ० स० सेट-क्रीणाति, क्रीणीते, क्रीतः) क्रीडाकूत न. (क्रीडायामाकूतम्) २भवानी. 6, 8131
वयातुंस, जरी ४२j -महता पुण्यपण्येन क्रीतेयं । ७२वानो मामिलाय. कायनौस्त्वया -शा० ३।१, -क्रीणीष्व मज्जीवितमेव । क्रीडाताल पुं. (क्रीडायां ताल इव) में तनो संगीतपण्यमन्यन्न चेदस्ति तदस्तु पुण्यम्-नै० ३८७ । | शस्त्र प्रसिद्ध तास, म सुत ४ २२२ सावे. छ - अप साथे. क्री भित. सापान. ४.४ ४२, प्रयोग, एक एव प्लुतो यत्र क्रीडातालः स उच्यतेન્યાયાદિ મત પ્રસિદ્ધ ઉલ્લેપણ આદિ કર્મ, રોગની संगीतदामो० । ५रीक्षा ४२वी. अभि साथे. क्री सक्षम पीने. वय, | क्रीडानारी स्त्री. (क्रीडायाः क्रीडार्थं नारी) 8.30 5२al अव साथे, क्री धन. वगैरेथा. वशम ४२, आ साथे । માટે રાખેલી વેશ્યારૂપ સ્ત્રી. क्री थोडं भरी. निस् भने निर् साथे. क्री वेय, क्रीडायान न. (क्रीडा) यानम्) पुष्परथ, नानो रथ,
भने योग्य मत. मा५वी. परि साथे. क्री अमु । सेब-usl. नियत. आसुधी ५०॥२. भापी. २ . संभोगाय | क्रीडारत्न न. (क्रीडायां रत्नमिव) भैथुन, विषयसेवन. परिक्रीतः कर्ताऽस्मि तव नाप्रियम्-भट्टि० ८१७२; पुं. (क्रीडार्थं रथः) नानी २ust, नानो रथ- क्रीडारथः भाव -शतेन शताय वा परिक्रीतः-सिद्धा०.
-पुष्परथः । १४.सा सवा. -कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्- क्रीडारम्भ पुं. (क्रीडायाः आरम्भः) 8131नी. २३२मात, भट्टिः ८८, वि साथे. क्री- वेय- गवां शतसहस्रेण | | समतनो. सा- क्रीडारम्भं कुवलयदृशां यौवनान्ते विक्रीणीषे सुतं यदि-रामा०, सम् सपथे. क्री सारी | विवाहम्-उद्भटः । રીતે ખરીદવું.
| क्रीडारसातल न. त. न. से. 6५३५.७, ३५.नी. मे. क्री त्रि. (क्री+क्विप्) पहना२, वयातुं नार.
२. क्रीड् (भ्या. पर. अ. सेट-क्रीडति) २भवं, जेत. - | क्रीडावत् त्रि. (क्रीडा+मतुप्) २मतुं, सतुं, 131वाj.
एषः क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः- | क्रीडि त्रि. (क्रीड्+इन्) 8131 ४२नार, २मना२. मृच्छ० १०५९ । (भ्वा. आ० अक० सेट-क्रीडते) | क्रीडितृ त्रि. (क्रीड्+तृच्) २यनार, सना२, 8131 जेल, रम, 830 ४२वी.
४२२. क्रीड पुं. (क्रीड्+घञ्) ५२४Nम सj, भ.२४२२. ४२वी त.क्रीडिन् त्रि. (क्रीड्+वा. ताच्छील्ये इनि) 34. ४२वाना क्रीडक त्रि. (क्रीड्+ण्वुल्) 8131 3२॥२, बनार, | સ્વભાવવાળું, તે નામે એક વાયુ.
मनार. (पुं.) द्वार 6५२ लामो २३नार, सेव.. क्रीडु त्रि. (क्रीड्+ उन्) 8131 5२ना२, २मत ४२८२. क्रीडचक्र न. ते नामनी में. ७४न ४.२. क्रीत त्रि. (क्री+कर्मणि क्त) हेतु, ५६ ७२j, क्रीडत् त्रि. (क्रीड्+शतृ) जेलतुं, २मतुं, 8.30 ४२तुं. वेयातुं दीj. (न. क्रीड् भावे क्त) परी, क्रीडन न. (क्रीड्+भावे ल्युट्) २मत, 8131, प्रेस, २भवान વેચાતું લેવું. (૬) ધર્મશાસ્ત્રમાં કહેલા બાર પુત્રો
साधन. - बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रहता । | પૈકી તે નામનો એક પુત્ર કે જે તેના માબાપ પાસેથી ताते काननसेवनावधि कृपा सुग्रीव-सख्यावधि ।। - અથવા તેના પાલન કરવાવાળા પાસેથી વેચાતો લીધેલ महानाटकम् । (न. क्रीडन+स्वार्थे क) क्रीडनकः । डोय -दद्यात् मातापिता वाऽयं स पुत्रो दत्तको
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org