________________
कृष्णचूर्ण-कृष्णभूमिजा] शब्दरत्नमहोदधिः।
६५३ कृष्णचूर्ण न. (कृष्णं तद्वर्णं चूर्णम) Elvisil 312- | कृष्णपर्णी स्री. (कृष्णानि पर्णानि यस्याः ङीप्) जी. મેલ
તુલસીનું ઝાડ. कृष्णजटा स्त्री. (कृष्णा जटा यस्याः) ४ामांसी. वनस्पति. | कृष्णपवि पुं. (पूयते पू शोधने इन् पविः पन्थाः कृष्णः कृष्णजीर पुं. (कृष्णश्चासौ जीरः) Y, , २.४०२- पन्थाः यस्य) भनिन, पलि. कृष्णजीरकः ।
कृष्णपाक पुं. (कृष्णवर्णः पाकः फलमस्य) ४२महान कृष्णतण्डुल पुं. वावीगर्नु, छाउ.
ॐ3. कृष्णतण्डुला स्त्री. (कृष्णस्तण्डुलो यस्याः) ४९२३ट
कृष्णपाकफल पुं. (कृष्णपाकरूपं फलमस्य) ४२महानु, નામનો વેલો.
53. कृष्णता स्त्री. (कृष्णस्य भावः तल्-त्व) Busj,
कृष्णपिङ्गल त्रि. (कृष्णश्च पिङ्गलश्च वर्णोऽस्य) tou यश. -कृष्णत्वम् । कृष्णताम्र न. (कृष्णं ताम्रम्) गोशाब. यंहन, गोरोयन..
પીંગળા રંગવાળું.
कृष्णपिङ्गला स्त्री. (कृष्णा च पिङ्गला) पावत, दुहवी.. कृष्णतार पुं. (कृष्णतां ऋच्छति ऋ+अण्) मे. तनु आणु २९, इसार, 825 भूग..
-ॐ 'ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । कृष्णतारी स्त्री. (कृष्णतार+स्त्रियां ङीष्) tी. भ.गी,
ऊर्ध्वलिङ्ग विरूपाक्षं विश्वरूपं नमो नमः ।।' હરકોઈ મૃગલી.
कृष्णपिण्डीतक पुं. (कृष्णः पिण्डीतक:) . तनु कृष्णत्रिवृता स्त्री. (कृष्णा चासो त्रिवृता) वनस्पति, वृक्ष. કાળું નસોતર.
कृष्णपिण्डीर पुं. (कृष्णः पिण्डीरः) मे तनुं वृक्ष. कृष्णदन्त त्रि. (कृष्णा दन्ता यस्य) tamitaj, कृष्णपिपीलिका स्री. (कृष्णा चासौ पिपीलिका) stul सभी वृक्ष.
8... कृष्णदन्ता स्त्री. (कृष्णदन्त+टाप्) मे तनुं वृक्ष, | कृष्णपिपीली स्त्री. (कृष्णा चासौ पिपीली) जी. 8.30. કાશ્મીરી વૃક્ષ.
कृष्णपुष्प पुं. (कृष्णं पुष्पमस्य) stu धतूरानु, जाउ. कृष्णदेह पुं. (कृष्णश्चासौ देहश्च) 5. रंगनु, शरी२. कृष्णपुष्पी स्त्री. (कृष्णं पुष्पमस्याः) ।ऽनु, 13, प्रियं
(त्रि. कृष्णो देहो यस्य) m. शरीरवाणु, stan वृक्ष. દેહવાળો ભમરો.
कृष्णफल पुं. (कृष्णं फलमस्य) ४२महानु जाउ. कृष्णद्वैपायन पुं. (द्वीपे भवः फक् कृष्णश्चासौ द्वैपायनश्च)
कृष्णफलपाक पुं. (कृष्णं फलरूपेण पाकोऽस्य) 3५२नो ३६ व्यास- कृष्णद्वैपायनं काली चिन्तयामास वै
श६ हुमो. मुनिम् . महा० १।१०५।१३, -तमहमरागमकृष्णं
कृष्णफला स्त्री. (कृष्णं फलमस्या) सोमा नामना कृष्णद्वैपायनं वन्दे - वेणी० १३ ।
वनस्पति -सूक्ष्मकृष्णफला जम्बूीर्घपत्रा च मध्यमा । कृष्णधत्तूर पुं. (कृष्णश्चासौ धत्तूरश्च) जो धतूरी,
__ -वैद्यकरत्नमाला 500 धतूरानु आ3- सित-नील-कृष्ण-लोहित- पीत
कृष्णबीज न. (कृष्णं बीजं यस्य) २तो. स.२२वी. प्रसवाश्च सन्ति धत्तूराः । -कृष्णधत्तूरकः ।
(न. कृष्णानि बीजानि यस्मिन्) तरबूथ, दी गई, कृष्णधन न. (कृष्णकर्मणाऽर्जितं धनम्) 21. वगेरेथा કમાવેલું ધન.
સરગવાનું ઝાડ. कृष्णपक्ष पुं. (कृष्णश्चासौ पक्षः) अंधारयु वायु,
कृष्णभूम पु. (कृष्णा भूमिर्यत्र अच्) जी. ४ानवाणी दृष्य पक्ष- तत्र पक्षावुभौ मासे शुक्ल-कृष्णो क्रमेण
__ हेस. हि । चन्द्रवृद्धिकरः शुक्लः कृष्ण- चन्द्रक्षयात्मकः ।।
कृष्णभूमि स्त्री. (कृष्णा भूमिः) जी. ४मान. -तिथ्यादितत्त्वम् । -रावणेन हृता सीता कृष्णपक्षेऽसि
कृष्णभूमिज त्रि. (कृष्णायाः भूमेर्जायते जन्+ड) stml ताष्टमी -महानाटकम्
જમીનમાં ઉત્પન્ન થનાર. कृष्णपदी स्त्री. (कृष्णौ पादौ यस्याः डीप) कृष्णभूमिजा स्त्री. (कृष्णभूमि+जन्+ड+टाप्) भूत्रिका ५गवाजी. स्त्री...
નામનું એક પ્રકારનું ઘાસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org