________________
कुष्ठिका - कुसुमयत् ]
कुष्ठिका स्त्री. (कुष्ठीव कार्याति कै+क) पानी अभु
अवयव.
कुष्ठित त्रि. (कुष्ठं जातमस्य इतच् ) ने डोढनो रोग थयो होय ते, ओढवाणुं, ओढियुं. कुष्ठिन् क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च मनु० ३ । ७ । कुष्मल न. ( कुष् + क्मलन्) छेवु, झापवु, ढांड, छान, विसेस, विडास पाभेल.
शब्दरत्नमहोदधिः ।
-
कुष्माण्ड पुं. ( ईषत् उष्मा पित्तहेतुत्वात् अण्डेषु बीजेषु
यस्य) अजुं -कुष्माण्डा विविधै रूपैः सहेन्द्रेण महामुने ! समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ।। - विष्णु पु० १ । १२ । १३, ते नामनो शिवनो खेड પાર્ષદ, એક જાતની યાગક્રિયા.
कुष्माण्डक पुं. (कुष्माण्ड एव क) मुं -कुष्माण्डकं
फलं सिद्धं विदुः सुस्वादु सुन्दरम् - भावप्र० । कुष्माण्डखण्ड पुं. न. वैद्युशास्त्र प्रसिद्ध रेड औषध, कुष्माण्डनवमी स्त्री. अर्तिङ महिनानी शुद्ध नोभ
દિવસે સોનાની મૂર્તિ સાથે કોળાનું દાન અપાય છે. कुष्माण्डरसायन न. वैद्यशास्त्र प्रसिद्ध होणापाड वगेरे. कुष्माण्डी स्त्री. ते नामनी खेड बता, श्रेणी. कुस् (दिवा० पर० स० सेट्-कुंस्यति) भेटवुं, आलिंगन
४२ (वा चुरा० पर० सेट) अ० प्राश, स० जोल -कुंसयति पक्षे ( भ्वा० सेट्- कुसति) कुसरित् स्त्री. (कुत्सिता सरित्) जराज नहीं, क्षुद्र नही
- उच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितो यथा
Jain Education International
६३५
| कुसिम्बी स्त्री. खेड भतनी वनस्पति -कुसिम्बिवल्लीप्रभवास्तु शिम्बाः सुश्रुते ४६ अ० I कुसीद न. ( कुस+इद) व्या४ माटे भूडलुं धन कुसीदकृषिवाणिज्यं प्रकुर्वीतास्वयंकृतम् । आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः ।। (त्रि.) वणिक्कुसीद्यदोषः स्यात् ब्राह्मणानां च पूजनात्आह्निकतत्त्वे, व्या४ उपर पोतानी साल वडा
पञ्च० २।८५ ।
कुसल न. ( कुस् + क्लच्) भंगण, इत्याश, क्षेभ. (त्रि.)
भंगणवाणु, उत्याशवाणुं, सुजी, नीरोगी, यतुर. कुसा स्त्री. ( कुसि भावे अ टाप्) जोसवु, उहेवु, भाष
कुसित पुं. ( कुस् + इतच् ) देश, वस्तीवाणी देश. (त्रि. कुस् + इतच् मा० कु + सि बन्धने क्त) व्या ઉપર જીવિકા ચલાવનાર, લગાર બંધાયેલ-બાંધેલ. कुसितायी न. स्त्री. (कुसितस्य पत्नी कुसित + ङीप्
एङादेशः ) ४ ३५२ भवनार पुरुषनी पत्नी. कुसिद न. ( कुस + इद नि० न गुणः ) नाशुं व्या खाप. (त्रि.) व्या४ ५२ वनार. कुसिदायी स्त्री. (कुसिदस्य पत्नी कुसिद + ङीष् एङादेशः) વ્યાજ ઉ૫૨ જીવનારની સ્ત્રી. कुसिन्ध न भाथा विनानुं घर.
सावनार - कुसीदाद् दारिद्र्यं परकरगतग्रन्थिशमनात्पञ्च० १।११. (त्रि .) कुसीदकः । कुसीदवृद्धि स्त्री. (कुसीदरूपा वृद्धिः) व्या४ ३५ वधारी
-कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता - मनु० ८ । १५१. (त्रि. कुसीदरूपा वृद्धिर्यस्य) व्या४३५ वधारावामुं. कुसीदिक त्रि. (कुसीदवृद्धयर्थं द्रव्यं प्रयच्छति कन्) લોકમાં વ્યાજ ઉપર કરજે નાણું આપના૨. कुसीदिन् त्रि. (कुसीद + इनि) व्याठनी धंधो $२नार. कुसुम न. ( कुस्+उम नि० गुणाभावः) डूल, पुष्प, चूतद्रुमाणां कुसुमानतानां ददाति सौरभ्यमयं वसन्त:ऋतु० ४, उदेति पूर्वं कुसुमं ततः फलम् - श० ७।३०, इज, नेत्ररोग, ईझुं, स्त्री२४, स्त्रीनो खटाव, કુસુમ પુર, પાંચ માત્રાવાળા છંદનો છઠ્ઠો ભેદ. कुसुमकार्मुक पुं. (कुसुमं कार्मुकमस्य) महेव, भहन,
अनंग, भन्मथ -कुसुमचापमतेजयदंशुभिः - रघु० ९ । ३९ । (पुं. कुसुमानि अरविन्दादीनि बाणान्यस्य- कुसुमबाणः) कुसुमचित त्रि. (कुसुमैः चितम्) पुष्पथी व्याप्त भेना ઉપર ફૂલની રચના કરી હોય તે. कुसुमपञ्चक न. ( कुसुमानां पञ्चकम् ) अमहेवना जा३ये पांच ईस-अरविन्द, अशोड, लूट, નવમલ્લિકા, નીલોત્પલ
कुसुमपुर न. ( कुसुमाख्यं पुरम् ) पाटलिपुत्र नगर, खानुं पटना, सखे ! विराधगुप्त ! वर्णयेदानीं कुसुमपुरवृत्तान्तशेषमपि क्षमन्ते कुसुमपुरनिवासिनोऽस्मदुपजापं चन्द्रगुप्तप्रकृतयः - मुद्रा० २ अङ्के । - कुसुमपुराभियोगं प्रत्यनुदासीनो राक्षसः - मुद्रा० २ । कुसुममध्य पुं. (कुसुमं मध्ये फलमध्येऽस्य) खेड प्रहारनुं वृक्ष.
कुसुममय त्रि. (कुसुमात्मकं कुसुमप्रचुरं वा कुसुम + मयट् ) પુષ્પમય, જ્યાં પુષ્કળ પુષ્પ હોય છે તે. कुसुमयत् त्रि. (कुसुमय + शतृ) पुष्पवाणुं यतुं.
For Private & Personal Use Only
www.jainelibrary.org