________________
कुम्भिमद-कुरण्डक शब्दरत्नमहोदधिः।
६२३ कुम्भिमद पुं. (कुम्भिनः गजस्य मदः) थानो. भ६. | कुयव पुं. (कुत्सितेन यौति यु-अच्) ते. नामनो में कुम्भिल पुं. (कुम्भ+इलच्) यो२, २८॥5अर्थनी असुर. (न. कुत्सितो यवः) ३५२५. धान्य.
योर, मे तनु भाछj, साणा, भात, गर्भपात. | कुयवाच् पुं. ते नामनो ससुर.. कुम्भी स्त्री. (कुम्भ अल्पार्थे ङीप्) नानी घट, नानी कुर् (तुदा० पर० अ० सेट-कुरति) १०६ ४२वी., सवा४
હાંડલી, પાટલા વૃક્ષ, પાણીમાં થનારી એક વનસ્પતિ २वो.. કાયફળ, એક જાતનું એરંડાનું ઝાડ, નેપાળો વૃક્ષ, कुरका स्त्री. (कुर्+क स इव कायति कै+क) सदाही.
વનસ્પતિ નસોતર, પીતપાપડો. कुम्भीक पुं. (कुम्भीव कायति कै+क) पुत्रा वृक्ष,
कुरङ्गर पुं. (कुरमित्यव्यक्तशब्दं करोति कृ+ट; कुर् क) નેપાળો વૃક્ષ, એક જાતનો નેત્રરોગ, એક જાતનો
सारसपक्षी- कुरङ्कुरः । नपुंस. -स्वे गुदेऽब्रह्मचर्याद् यः स्त्रीषु पुंवत् प्रवर्तते ।
कुरङ्ग पुं. (का रङ्गति रङ्ग + अच्) Y२, ७२५५कुम्भीकः स च विज्ञेयः-सुश्रुते २. अ०, शूरोमनो
कुरङ्गमातङ्ग-पतङ्ग भृङ्ग-मीना हताः पञ्चभिरेव पञ्चमे 6पद्रव..
भाग० टीका-याम् । -न कृष्णो न च ताम्रश्च कुरङ्ग: कुम्भीधान्य पुं. (कुम्भीमितं धान्यमस्य) वर्ष.
सोऽभिधीयते-सुश्रुते ४६ अ० । (न.) 9.5 तर्नु સુધી ચાલે તેટલા ધાન્યનો સંગ્રહ કરનાર ગૃહસ્થ
3, २. सी., ते. नामर्नु, . तीर्थ. -कुरङ्गकः । कुम्भी-धान्यकः ।
મૃગ, હરણ, અક્કલકરો નામની વનસ્પતિ. कुम्भीनस पुं. (कुम्भीव नसा नासा यस्य) वायुप्रतिथी.
कुरङ्गनयना स्त्री. (कुरङ्गस्येव नयने अस्याः) मृठेवा થતો એક જાતનો વિષવાળો મોટો કૂર સર્પ -
नेत्रवाणी स्त्री- किन्त्वेका यमुना कुरङ्गनयना कुम्भीनसस्तुण्डिकेरी-सुश्रुते ।।
नेत्राम्बुभिर्वधते । कुम्भीनसि पुं. लि. नामनो हनद. कुम्भीनसी स्त्री. १. नाम.नी. अ.5 २६.1., 44guसुरनी.
कुरङ्गनाभि पुं. (कुरङ्गस्य नाभिः) स्तूरी, मृगम.
कुरङ्गम पुं. (को रङ्ग मिमीते मा+ड) २५, मा. भाता. कुम्भीपाक पुं. (कुम्भ्यां उखायां पाक इव पाको यत्र
कुरङ्गिका स्त्री. (को रङ्गोऽस्त्यस्याः ठन्) भु६५९,
જંગલી મગનું ઝાડ. पच्+घञ्) ते. नामर्नु मे न२४- य इह पशून् पक्षिणो वा प्राणतो रन्धयति, तं परत्र यमदूतास्तप्ततैले
कुरङ्गी स्री. (कुरङ्ग+ ङीप्) ७२५८, मृगली- लवङ्गी रन्धयन्ति यत्र-भाग० ६२६७
___ कुरङ्गी दृगङ्गीकरोतु-जगन्नाथः । कुम्भीबीज न. (कुम्भ्याः बीजम्) नेपणा 40४,
कुरचिल्ल पुं. (कुरे शब्दे चिल्लति चिल्ल-शैथिल्ये अच्) જયપાલ વૃક્ષનું બીજ, નેપાળો.
२यला. कुम्भीर पुं. (कुम्भिनं हस्तिनमपीरयति ईर्+अण्) भ१२
कुरट पुं. (कुर् + अटन् किच्च) भोथी, यमा२, यस२. भ२७- गर्दभत्वं तु संप्राप्य दशवर्षाणि जीवति । ।
त संपाप्य दशवर्षाणि जोवति ।। कुरटी त्रि. (कुरट+ङीप्) यम॥२४॥, भोय.ए. संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ।। -महा० कुरण्ट पुं. (कुर्यते शब्द्यते इति कुर्+अण्टक्) पी. १३।१११।५८, आयर्नु आ3, घाउया.
___sian अशेणियो नामनी वनस्पति. -कुरण्टकः, - कुम्भारमक्षिका स्त्री. (कुम्भीरोपपदा मक्षिका) 40.
कुरण्टकोऽत्र पीते स्याद् रक्ते कुरवकः स्मृतः । ઉપર બેસનારી એક જાતની મક્ષિકા.
नीले बाणा द्वयोरुक्तो दासे आर्तगलश्च सः ।। - कुम्भील पुं. (कुम्भीर रस्य ल:) मे तनो यो२, सुश्रुते ४६ अ० ।
कुम्भिल श६ मी. -कुम्भीलकः - कुम्भीलकैः कुरण्ड पुं. (कुर् + अण्डक्) पाउनु जाउ, अंउद्धिनो कामुकैश्च परिहर्तव्या चन्द्रिका-मालवि० ४, - लोप्त्रेण श, वृषवृद्धिनी रोग - सप्ताहमादित्यकरैर्विपक्वं,
कुम्भीर(ल)-कस्यास्ति वा प्रतिवचनम्-विक्रम० २. । हन्यात् कुरण्डं चिरजं प्रवृद्धम्-गारुड० १९० अ० । कुम्भोदर पुं शिवनो ते. नामनी मे. पार्षह. (त्रि. | कुरण्डक पुं. (कुरण्डक पृषो०) siel सशगियो नामर्नु,
कुम्भ इव उदरं यस्य) 43. 8431 24uj.. वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org