________________
६२०
शब्दरत्नमहोदधिः।
[कुमारहारित-कुमुदा कुमारहारित पुं. यदुर्वेद संप्रहाय प्रवत्त ते. नमन | कुमालक पुं. (कुमाल+ण्वुल्) भालच. शिनी में.भाग, એક ઋષિ.
सौवीर शि. कुमारिन् त्रि. (कुमारो विद्यतेऽस्य इनि) सुभारवाj. | कुमुद् न. (को मोदते मुद्+क्विप्) पीयj, रातुं उमण, यंद्र कुमारिका स्त्री. (कुमारी स्वार्थे कः संज्ञायां कन् वा, । वि.t२. उमण -बभ्राज उत्कचकुमुद्गणवानपीब्यः
टाप्) हुँवारी न्या - संप्राप्ते द्वादशे वर्षे कुमारीत्या- भाग० ३।२३।३८ । (त्रि. कुत्सिता मुदस्य) १५९६, भिधीयते-स्मृतौ०, नवमास, कुंवार नामनी. वनस्पति. दूस., 000, स.प्र.स.न. (स्री. कुत्सिता मुद्) निंघ -खल्वेद्रवेणैव कुमारिकायाः - रसेन्द्रसारसंग्रहे, मोटी. सानंह. मेवयानी वो भारतना न भनी । - | कुमुद न. (कौ मोदते मुद्+क) पोय, यद्रवि . मण, वर्णव्यवस्थितिरिहैव कुमारिकाख्ये, शेषेस चान्त्यजजना घाणु भण-सचन्द्रकुमुदं रम्यम्-रामा० ५।५५१, - निवसन्ति सर्वे ।। - सिद्धान्तशिरोमणी गौलाध्यायः, श्वेतं कुवलयं रम्यं कुमुदं कैरवं तथा - भावप्र०, - કુમારી શબ્દના અર્થમાં.
नोच्छवसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् - कुमारिल पुं. ते. नामनो में. भीमांस.5.
विक्रम० ३।१६, २।तु उमण - कुमुदवनमपश्रि कुमारी स्त्री. (कुमार+प्रथमवयोवचनत्वात् स्त्रियां ङीष)
श्रीमदम्भोजखण्डम् ।। शिशु० ३५, सामान्य उभ, (पुं. नहि ५२७८. उन्या -त्रीणि वर्षाण्युदीक्षेत कुमायूतुमती
कुं भूमि मोदयति मुद्+अन्तर्भूतण्यर्थे क को मोदते वा सती-मनु० ९।१०, -व्यावर्वतान्योपयमात् कुमारी
मुद्+क) विष्णु - शुभाङ्गः शान्तिदः स्रष्टा कुमुदः रघु० ६।६१, भार वर्षनी अन्या, (संप्राप्ते द्वादशे वर्षे
कुवलेशयः-महा० १३।१४९,७६, पूर,शमलद्वीपमi कुमारीत्यभिधीयते ।) पार्वती, नवमसि51, ते नामानी
भावेतो मे पर्वत -कुमुदश्चोन्नतश्चैव तृतीयश्चबलाहकः नही -इयं हि शाकद्वीपान्तर्गतसप्तनदीनामेका-सुकुमारी
-वि. पु. २।४।२६, क्षिा हिशानो हाथी, विष्णुनो कुमारी च नलिनी धेनुका च या - विष्णुपु०, कुंवार
मे परिषद, मे तनो वानर नाम्ना संकोचलो नाम વનસ્પતિ, અપરાજિતા નામની વનસ્પતિ, જંબૂદ્વીપનો
नानाद्विजयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम
वानरः ।। रामा० ६।१।२८, २५वतनी पासेनी.. તે નામનો એક ભાગ, વાઝણી કાકડીનો વેલો, સહા
५वत -मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इति -भाग० नामनी वनस्पति, सीता, भोटा मेसी, भोगी,
५।१६।१२, 1.5 तनो सप -कुमुदः कुमुदाक्षश्च तरीपुष्प, श्यामा पक्षी, विद्या, जी यदी,
वित्तिरिर्हस्ति-कस्तथा -महा० १।३५।१५; ते नमन भीमसेननी पत्नी. -भीमसेनः खलु कैकेयीमुपयेमे
मे. हैत्य, 342, गुगल. कुमारी नाम, तस्यामस्य जज्ञे (पुत्रः) प्रतिश्रवा नाम
कुमुदखण्ड न. (कुमुदानां समूहः खण्डच्) पीयguri महा० ११९५।४३ ।
પુષ્પનો સમૂહ, રાત્રિ વિકાશી કમળોનો સમુદાય, कुमारीक्रीडनक न. (कुमारीभिः क्रीड्यतेऽनेन क्रीड+
પોયણાનો અમુક ભાગ. करणे ल्युट्) हुमारीमान २भवान, साधन..
कुमुदगन्ध्या स्त्री. (कुमुदस्येव गन्धमर्हति ष्यङ) पोय। कुमारीपुत्र पुं. (कुमार्याः पुत्रः) न्याम पहा थयेस.
व गंधवादी स्त्री.. पुत्र, दुपारीनो छोरो.
कुमुदनी स्त्री. ते नमानी से वनस्पति, थोरनी में त.. कुमारीपुत्रक त्रि. (कुमारीपुत्रः ततः प्रकारवचने स्थूलादि०
कुमुदनाथ पुं. (कुमुदस्य नाथः) यंद्रपूर -कुमुदपतिः, कन्) कुंवारी छौ:२८ .
____ कुमुदबन्धुः, कुमुदबान्धवः ।। कुमारीश्वशुर पुं. (विवाहात् पूर्वं धर्षितकन्यायाः भर्तुः । कुमुदवती स्त्री. (कुमुदानि सन्त्यस्यां मतुप्+ङीप्)
पितरि) विवानी पडे. सुमारीनो दायि5 सस. पोयना वसा, त्रि. वि.310. भजनो . कुमारीश्वशुरक त्रि. (ततः प्रकारे स्थूलादि० कन्) कुमुदा स्त्री. (कुत्सितं मोदते मुद्+क+टाप्) iभारी કુંવારી કન્યાના સાસરા જેવો.
वनस्पति-सी.- कुमुदा च सदा भद्रा कट्फला कुमाल् (चुरा. उभ० स० सेट-कुमालयति, कुमालयते) कृष्णवृन्तिका-वैद्यकरत्नमाला, unnel वृक्ष-समे२वी, २म, डी.31 5२वी..
छाय.३८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org