________________
ग.
६०२ शब्दरत्नमहोदधिः।
[किसल-कीटाख्य किसल पुं. न. (किमीषत् सलति, सल गतौ अच्, | कीचकजित् पुं. (कीचकं जितवान् जि भूते क्विप्)
पृषोदरादित्वाद् मलोपे निपातनात् साधुः) ५००, પાંડવ ભીમસેન, વિરાટ રાજાના ભવનમાં દુષ્ટાત્મા ५४.
કીચકે સંરક્વી રૂપવાળી દ્રૌપદીને જોઈ અને તેને किसलय पुं. न. (किञ्चिद् ईषद् वा सलात, सल કામ-લાલસા થઈ. પછી તો ભીમસેને કપટવેશ ધારણ
वाहुलकात् कयन् पृषोदरादित्वात् मलोपे निपातनात् કરી કીચકને બાહુપાશમાં જકડી લઈ મારી નાંખ્યો साधुः) ५i६, डूं५५- तरुणादित्यसङ्काशान् रक्तः -कीचकभिद्, कीचकहन् । किसलयवृतान् । जातरूपमयश्चापि चरद्भिर्मत्स्य- कीचका पुं. (कोचक इति आह्वा यस्य) पोदो वi.स., कच्छपः ।। -रामा० ४५०१२८ ।
પોકળ વાંસ. कीकट पुं. (की शनद्रुतं वा कटति धावति) घोट, थे। कीज त्रि. (किमस्य, कथं जात इति वा पृषा०) महत्त,
नामनो देश. (विहार)- चरणाद्रिं समारभ्य गृध्रकूटान्तकं આશ્ચર્યકારક. शिवे । तावत् कीकटदशः स्यात् तदन्तर्मगधो
कीट (चुरा० उभय० स० सेट-कीटयति-ते) , भवेत् ।। -शक्ति संगमतन्त्रे । पु२५ मा ४२संधे આ પ્રદેશનું નામ મગધ આપ્યું, સંકટ નામના રાજાના
कीट पुं. (कीट+ अच्) 81.30, इमि. (त्रि.) 5691પુત્રે પોતાના નામ કીકટ ઉપરથી તેનું કીટક નામ
___ कीटोऽपि सुमनःसङ्गादारोहते सतां शिरः -प्र० ४५ थयु -ककुभः सङ्कटस्तस्य कीकटस्तनयो यथा । -
कीटक पुं. (कीट+क) 8.32, मि, त. नामनी माध भाग० ६।६।६ ।। म. सुद्ध अने. म. मडावीरना
દેશમાંની જાતિ, ક્ષત્રિય પુષથી વૈશ્ય સ્ત્રીમાં ઉત્પન્ન ચરણોથી પવિત્ર થયેલ આ પ્રદેશ વિહાર-બિહાર
2ये पुत्र, वृश्चि.शि. नमा स्यात. थयो. (पुं. को कुत्सितं कटति प्रकाशते,
कीटगर्दभक पुं. मे. तनी ही... की कट अच्) निधन, १५.४८, (पुं. को कुत्सितं
कीटन पुं. (कीटं हन्ति हन्+टक्) गन्ध.. कति वर्षति येषु इन्द्रः, की कट् अप्) (0. २०६
कीटज न. (कीटेभ्यो जायते जन्+ड) रेशम, २. બહુવચનાત છે) દેશ-વિશેષ, તે વિહાર, આ દેશ
__(त्रि.) 831माथी पहा थना२. ४२६ पहा.. दुसित सायारागा. उवाय छ. -ततः कला संप्रवृते
कीटजा स्त्री. (कोटेभ्यो जायते टाप्) Cus, curel - संमोहाय सुरद्विषाम् । बुद्धो नाम्नाऽञ्जनसुतः कीकटेष भविष्यात ।। -भाग० १।३।२४; -साधवः
औणं च राङ्कवश्चैव पट्टजं कीटजस्तथा-महा०
२।५।२३ । समुदाचारास्ते पूयन्त्यपि कीकटाः । -भाग०
कीटपादिका स्त्री. (कीटाः पादे मूलेऽस्याः कप् अत ७।१०।१८ । कीकस न. (को कुत्सितं रक्तादिना उत्पद्यते, की कस्
___ इत्वम्) १%णु वेद, स५४ी. नामनी वनस्पति. अच) 3. (पुं. को कुत्सितं यथा स्यात् तथा
कीटमणि पुं. (कीटेषु मणिरिव) 0l. 942,
जधोत. कसति, कस् अच्) इमि- मोनी ति. कीकि पुं. (की शब्दं कायति, के बाहुलकाद् डिः)
कीटमातृ स्त्री. (कीटस्य मातेव) कीटपादिका २०६ 83, याष ५क्षी. कीचक पुं. (चीकयति शब्दायते, चीक मर्षणे उणादे:
कीटमारी स्त्री. (कीटान् मारर्यात सेवनेन मृ+णिच्+अण् ५।३६) सूत्रेण वुनप्रत्ययेन साधुः आद्यन्तविपर्ययश्च,
____ गौरा ङोष्) स५४ी वृक्ष, स , नामनी वनस्पति. २१. २3 वंश- यः पूरयन् कोचकरन्ध्रभागान्
कीटमेष पुं. (कोटो मेष इव) नहाती३ रेतीमा २४॥ दरीमुखात्थेन समोरणेन-कुमा० ११८, मे २०.६.२.,
એક જાતનો કીડો. કેકય રાજાનો પુત્ર, વિરાટ રાજાનો સાળો, અને
| कीटसंज्ञ पुं. (कोट: संज्ञा -अस्य) 5४ २२, वृश्चित સેનાપતિ, જેને ભીમસેને મારી નાખ્યો હતો
રશિ, મીન રાશિ અને મકર રાશિનો છેલ્લો અર્ધ सेनापतिविराटस्य ददर्श द्रुपदात्मजाम् । तां दृष्ट्वा
भार, तेमानी 32 संशा छे. देवगभाभां चरन्तों देवतामिव । कीचकः कामयामास
| कीटाख्य पुं. (कोट: आख्या यस्य) 6५२नो मथ मबाणाप्रपोडितः ।। -महा० ४११३।५ ।
मो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org