________________
कालखण्ड-कालनियोग शब्दरत्नमहोदधिः।
५८३ कालखण्ड न. (कालं कृष्णं खण्डम्) ४भए0. दुसम | भैरवमेह, ते. नामनी मे. हेश, शिव, योगी यभेल..
२३सो. मांस.नी. १४ो, यत्, diu-यमुना नही. | (त्रि.) मृत्युने ५५. क्षीर शान्ति. २ना२. कालगङ्गा स्त्री. (काली गङ्गा नदी) यमुना नही. कालञ्जरी स्त्री. (कालञ्जरस्य पत्नी डीप्) यं, कालगन्ध पुं. (काल: कृष्णो गन्धः गन्धवद् द्रव्यम्) यी पावती.
j. सर, आयुं यंहन. (पुं. कालः गन्धः अस्य) कालतम त्रि. (अतिशयेन काल: तमप्) पडु ४ uj, में तनो भोटो. ना. -अलगर्दः ।
અત્યંત કાળું. कालग्रन्थि पुं. (कालस्य ग्रन्थिरिव) वर्ष, संवत्स२. कालतर त्रि. (अतिशयेन कालः तरप्) मई . कालघट पुं. ४न्मे ४याना सपसमा त नामनी मे. कालतस् अव्य. (काल+तसिल्) mथी, समयथी, त्विग नाहए.
મૃત્યુથી. कालङ्कत त्रि. (ईषदलङ्कतः कोः कादेशः) थोडु श४॥२८. कालता स्त्री. (कालस्य भावः तल्-त्व) stunj, समय, __ (पु.) ते. नामनु में वृक्ष..
au, anl -कालत्वम् । कालचक्र न. (कालस्य कालगतेश्चक्रमिव) पार | कालताल पुं. (कालतायै अलति पर्याप्नोति अल्+अच्)
આરાવાળું વીશ કોડાકોડી સાગરોપમ પ્રમાણ કાળનું तमासवृक्ष. य, संवत्सर २६, गर्नुय, सपिछी-अवसर | कालतिन्दुक पुं. (कालश्चासौ तिन्दुकश्च) १२, पियुनु ३५७ ७ २॥२॥ वाणु मे गय -कालो द्विविधोऽव
3. सर्पिण्युत्सर्पिणीषु भेदतः । सागरकोटि-कोटीनां विंशत्या | कालतीर्थ न. (कालं च तत् तीर्थं च) ओशल शिम स समाप्यते ।। अवसर्पिण्यां षडरा उत्सर्पिण्यां त આવેલું તે નામનું એક તીર્થ. एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम्- कालदण्ड पुं. (कालमापको दण्डः)योतिषशस्त्र प्रसिद्ध, हेमचन्द्र:-अभिधानचि० ।
વારાદિયોગનો એક ભેદ, મૃત્યુનો દખ્ત, મૃત્યુને कालचिन्तक पुं. (कालं चिन्तयति चिन्त्+ण्वुल्) पडोयाउना२ ६३ -कालस्य यमस्य दण्डः - यमना
योतिषी, होश.. कालचिह्न न. (कालस्य चिह्नम्) गर्नु यि, मृत्युसूय | कालदन्तक पुं. (कालो दन्तोऽस्य कप्) वासुगम निशान..
ઉત્પન્ન થયેલ અને સર્પસત્રમાં નાશ પામેલ એક कालजोषक त्रि. (काले यथायोग्यकाले जुषते भोजनादि नागनी मेह. (त्रि.) तवाणु.
जुष्+ण्वुल) यथायोग्य आले. मात्५२८२. वगैरेथा. कालधर्म पुं. (कालस्य धर्मः) मृत्यु, नो स्वभाव, સંતોષ પામનાર ગોવાળનો એક ભેદ.
કાળનો ધર્મ, સમયનો ધર્મ, કાળ-ઋતુ વિશેષનો સ્વભાવ कालज्ञ त्रि. (कालं योग्यकालं ज्योतिषोक्तकालावयवं -कालधर्मपरिक्षितः पाशैरिव महागजः-रामा०
वा जानाति ज्ञा+क) योग्य. समयने ना२, नी. २०७२।३७, -न पुनर्जीवितः कश्चित् कालधर्ममुपागतः g uनने घरावना२ ठयोतिषी -तत्रात्मभूतैः -महा० कालज्ञैरहार्यैः परिचारकैः । -मनु० ७।२१७; - कालधर्मन् पुं. (कालस्येव हिंसाशालितया धर्मोऽस्य अत्यारूढो हि नारीणामकालज्ञो मनोभवः -रघु० अनिच्) मृत्यु, -परीताः कालधर्मणा ।
१२१३३. (पुं. कालं जानाति ज्ञा+क) ज्योतिषी, 532. कालनर पुं. तनामनी में २0%1. (पं. कालः कालचक्र कालज्ञान न. (कालो ज्ञायतेऽनेन ज्ञा+करणे ल्यट) राशिचक्रं नर इव) भेष. ५३ ५॥२. शि.३५. मस्त.
જ્યોતિષશાસ્ત્ર, મૃત્યુ જ્ઞાપક એક ચિહ્ન, એ નામનો | વગેરે અંગવાળો કલ્પેલો પુરુષ. अंथ. (न. कालस्य ज्ञानम्) योग्य समयनु, शान. | कालनाथ पुं. (कालस्य कालभैरवस्य नाथः) महावि. कालञ्जर पुं. (कालेन जीर्यति कालं जरयति जृ णिच्+अच्) | कालनाभ पुं. (कालः कृष्णः नाभिरस्य संज्ञायां अच्)
झुंढेवांउम. मावदो ते. नामनो मे ग२. -अत्र उ२५यक्ष. असुरनो मे. पुत्र, ते नामनी मे हानव.. कालजरं नाम पर्वतं लोकविश्रुतम् । तत्र देवहदे | | कालनियोग पुं. (कालेन कृतो नियोग: कालस्य वा स्नात्वा गोसहस्रफलं लभेत् ।। -महा० ३१८५१५६; । नियोगः) है, हैवाश, प्रा.२०५, आणे. (रेसा नियम..
१3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org