________________
कार्ष-कालक शब्दरत्नमहोदधिः।
५८१ कार्ष त्रि. (कृषिः शीलमस्य ण) ता. ४२८२, जेत. | कार्णी स्त्री. (कृष्ण+अण्+ ङीप्) सतावण, शतावरी (पुं. कार्ष+कन्) -कार्षकः ।।
વનસ્પતિ कार्षापण पुं. न. (कर्षस्येदम् स्वार्थे अण् तेनापण्यते । कार्य न. (कृष्णस्य भावः ष्यञ्) 1, taj,
आ +पण् +घञ्) 20. ति. भानुं 5 4४, કૃષ્ણપણું. सोज ५९॥ प्रभाए मे. भा५ - कार्षापणस्तु कार्मन् न. (कर्षत्यत्र कृष् स्वार्थे णिच् आधारे मनिन्) विज्ञेयस्ताम्रिकः कार्षिकः पणः -मनु० ८।१३६, लोके युद्ध, य, उ. तु तन्मूल्ये षोडशपणसमुदाये कार्षापणस्योपचारेण
कारी स्त्री. (कृष्+णिच्+मनिन् काम कर्षणं रति ददाति प्रवृत्तिः, तथा हि शस्त्रीयो रजतमाषो द्विकृष्णल:, द्वे
रा+क गौरा० ङीष्) श्री५५ वृक्षत, iभारी वृक्ष. कृष्णले समधुते विज्ञेयो रूप्यमानकः । -मन०, | काष्ये पुं. (कृष्यतेऽसौ कृष्+घञ् स्वार्थ ष्यञ्) सागर्नु સોળ માસા પ્રમાણ એક માપ.
अउ -शालस्तु सर्जकार्ष्याश्वकर्णिकाशस्य सम्बरःकार्षापणवर पुं. मे तनु भा५.
भावप्र० । कार्षापणिक त्रि. (कार्षापणेन क्रीतः) सबपिया आपा | कायेवण न. (कार्षवृक्षाणां वनम्) सागनाउन. ખરીદેલું, એક કાષપણથી ખરીદેલ.
વન, સાગના ઝાડની ઝાડી. कार्षि त्रि. (कर्षतीति कर्षः ततः स्वार्थे इब्) मेवान।
काल (चुरा० उभय० सेट-कालयति, कालयते) जनी स्वभाववाणु, हन। भेलने दूर ४२८२, (स्री.
रात्री १२वी, वजत. वो. कर्ष+इञ्) जेड, यg, मा .
काल त्रि. (ईषदलति अल+अच् कादेशः) uj, sonu कार्षिक त्रि. (कर्ष कर्षणं शीलमस्य ठक्) डुत,
रंगवाणु. (पुं. कलयत्यायुः कल्+अच्+अण) मृत्यु उना२. (त्रि. कर्ष+ठक्) झे. वर्षानु, भा५ - निष्कः
-काल: काल्या भुवनफलके क्रीडति प्राणिशारैः - सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः -याज्ञ० १।३६५;
मनु० ३।३१, 81.51, शिव -गजहा दैत्यहा कालो એક રૂપિયા ભાર, સોળ માસા પ્રમાણ એક વજન.
लोकधाता गुणाकरः ।। -महा० १३।१७।४७; tul
२, समय, मत. - दिलीपस्तत्सुतस्तद्वदशक्तः (त्रि. कर्षं कर्षणमर्हति) मेश 3 ४२वाने सायर,
कालमेयिवान् । विलम्बितफलैः कालं स निनाय નિત્ય કર્ષણ યોગ્ય, એક કર્ષ આપી ખરીદ કરેલું,
मनोरथैः -रघु० १।३६; -काव्यशास्त्रविनोदेन कालो ૨ મૃગ સાથે સંબંધ રાખનાર.
गच्छति धीमताम्-हि० १।१, -जन्यानां जनकः कालो का न. (कृष्टस्य भावः द्दढा० ष्यञ्) 3uj.
जगतामाश्रयो मतः । परापरत्वधीहेतुः क्षणादिः कार्ण त्रि. (कृष्णस्येदं अण्) १९९५ संधी, stu भृग
स्यादुपाधितः ।। परस्य ब्रह्मणो रूपं पुरुषः प्रथम સંબંધી, કૃષ્ણ દ્વૈપાયન સંબંધી, કૃષ્ણ જેનો દેવ હોય
द्विजः । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा તેવું હવિષ વગેરે.
परम् ।। -विष्णुपु० १।२।१४; यद, 300032, समई कार्णाजिनि पुं. (कृष्णाजिनस्यरपत्यं इञ्) vulgi
वृक्ष, शनि, यम.२॥४, ५२मेश्व२ - कालो हि भगवान् . पिनो पुत्र.
देवः स साक्षात् परमेश्वरः । - तिथ्यादितत्त्वम्, कार्णायन पुं. (कृष्णस्य व्यासस्य गोत्रापत्यम् फक्)
२०ण, रातो यित्र.. (न. ईषत् कृष्णत्वं लाति गृह्णाति વ્યાસનો ગોત્ર પુત્ર બ્રાહ્મણ અથવા વસિષ્ઠ.
ला+क) वोढुं, 5300, मे. २- २५. द्रव्य, काष्र्णायस त्रि. (कृष्णस्यायसो विकारः अण्) 511
કૃષ્ણાગુરુ ચંદન. લોઢાનો વિકાર, કાળા લોઢાનું બનાવેલ.
कालक न. (काल स्वार्थ क कलयति रक्ततां कल (कृष्णायस्+अण्) suj सोद्. .
नोदने ण्वुल वा) मे. तk us, शरीरभ २३j, काणि पुं. (कृष्णस्य अपत्यं इञ्) १९ व्यासनो पुत्र
यकृत-दीव.२. (पुं. कालयतीति कल्+ण्वुल) २१, शरीर शुव, श्रीकृष्णान पुत्र प्रधुम्न, महेव. -तामापतन्ती
ઉપર કાળું ચિહ્ન થાય છે તે, કાળો પાણીનો સર્પ, मायां त कार्ष्णिः कमललोचनः -हरिवंशे १६३।१९.
બીજ ગણિતમાં કહેલ અવ્યક્ત રાશિની એક સંજ્ઞા. siविशेष. -युगपस्तृणपः काणिर्नन्दिश्चित्ररथस्तथा ।
(त्रि. कालवर्णेन रक्तः कन्) ५ को रंगेहुँ, -महा० १।१२३५३
stu i काणेj.. (पु.) . हैन।यायन नाम..
नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org