________________
कार्पासक-कार्यकाल शब्दरत्नमहोदधिः।
५७९ कार्पासक पुं. (कर्पास स्वार्थे क) 6५२नो अर्थ. शु. | कार्मिक्य त्रि. (कार्मिकस्य भावः यक्) यात३५.. कार्पासधेनु स्त्री. (कर्पासरचिता धेनुः) हान. मावा कार्मुक न. (कर्मणे प्रभवति उकञ्) धनुष -कार्मुकेणेव
भाटे सूत२७ वस्त्र.नी. ४५.सी ॥य -आवाहयेत् तां गुणिना बाणः सन्धानमेष्यति-शिशु० २।९७, त्वयि कार्पासधेनुं मन्त्रैर्द्विजातये ।।
चाधिज्यकार्मुके-श० १।६, ७२ शिमiना. धनराशि कार्पासनासिका स्त्री. (कार्पासस्य तत्पूरणार्था नासिकेव) -विहाय लक्ष्मीपतिलक्षकार्मुकम्-किरा० । (त्रि. कर्मणे ત્રાક, કપાસમાંથી સૂતર કાઢવાનું યંત્ર.
कर्मन्+उकञ्) 14. १२वम समर्थ.. (पुं. कार्मुकं कार्याससौत्रिक त्रि. (कार्पाससत्रेण निर्वत्तः ठक) पासना
साध्यत्वेनास्त्यस्य अच्) iस, योगा २, 3%8°४सवृक्ष, સૂતરથી બનાવેલ વસ્ત્ર વગેરે, રૂના સૂતરનું કરેલું. भनिन वृक्ष, (त्रि. कृमुकस्येदं अण्) सोपारीनु, कार्पासपर्वत पुं. हान. आपका भाटे अल्पदा ४५सन.
સોપારી સંબંધી. पर्वत.
कार्मुकासन न. (कार्मुक इव आसनम्) मे. रतन कासिक वि. (कर्पासेन निर्वृतः ठक्) सुत। उपहुं । તે નામનું એક આસન. व३ -अवेष्टयन्त लागृलं जीणैः कार्पासिकैः पटैः ।
कार्मुकिन् त्रि. (कार्मुक+इनि) धनुष धा२५॥ ४२८२. -रामा० ५।४९।५
कार्य त्रि. (कृ+कर्मणि ण्यत्) ४२॥ योग्य. -कार्य कार्यासिका स्री. (कार्पास+टाप्) उपासनु -
त्वया नः प्रतिपन्नकल्पम्कु० ३।१४, तव्य, उत्पन्न कार्पासी ।
४२वा योग्य, कृति 43 साध्य -कार्या सैकतलीनकार्म त्रि. (कर्मशीलमस्य अण्) म. ४२वाना
हंसमिथुना स्रोतोवहा मालिनी-श० ६१६; (न.) સ્વભાવવાળું, ફલની અપેક્ષા ન રાખતાં કામ કરનાર.
50 - कार्यं तु तद् यस्याभिनिवृत्तिरभिसन्धाय प्रवर्तते कार्मण न. (कर्म एव अण्) आम, या, भ. (न. कर्मणे
कर्ता- चरके ८. अ०, -आरभेत ततः कार्यं संचिन्त्य हितं अण) म, महा मंत्र अने, औषधि 43 4.२९।-म॥२९॥ 3 ॥ ४२ . - निखिलनयनाकर्षणे
गुरु-लाघवम्-मनु० ९। २९९, तव्य -आशासते
कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता-मनु० ३८०, उत. कार्मणज्ञाः-भामि० २७९, विद्या, मंत्र वगैरे योगवि, वा२विद्या. (त्रि. कर्म साध्यत्वेनास्य)
6देश, प्रयो४न, -यस्मात् कार्यसमारम्भश्चिरात्तेन ठियाक्ष, भकुश, म. संपू[ ४२ना२ (न.) मे.
विनिश्चितः-कात्या० व्यवहारतत्त्वे, -नोत्पादयेत् स्वयं तनो भण.
कार्यं राजा नाप्यस्य पूरुषः-मनु० ८।४३, -किं कार्मणता स्री. (कार्मणस्य भावः तल्-त्व) म९५i..
कार्यं भवतो हृतेन दयितास्नेहस्वहस्तेन मे -विक्रम० -कार्मणत्वम्-चाटु चाकृतकसभ्रममासां कार्मणत्वमगमन्
२।२०, भूग.३२७, निमित्त, व्यापार, उद्योग, न23i रमणेषु । -शिशु० काशीखण्डे ४५।९ ।
ધમકી આપવી તે, જન્મલગ્નથી જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ कार्मणी स्त्री. (कर्म+अण्+ङीप्) मंत्राहि योगविद्या,
६शभुं स्थान, Fu25ो 6५संड॥२ - कार्योपक्षेपमादौ ___SH.९, विद्या.
तनुमपि रचयन्-मुद्रा० । कार्मार पुं. (कर्मार एव स्वार्थे अण्) म. ४२ना२,
कार्यकर पुं. (कार्यं करोतीति) 5थ ४२ना२, अयूड, सुखा२, री॥२.
ગુણકારી. कार्मारक त्रि. (कारेण कृतं वुञ्) ॐ ४२नारे
| कार्यकारण न. (कार्यस्य कारणम्) 2. विषयमा ४ બનાવેલું, કારીગરે કરેલું.
નૈમિત્તિક હેત ઉત્પન્ન થાય છે તે, કાર્યનું કારણ. कार्मार्यायणि पुं. स्त्री. (कारस्य अपत्यं फिज) आम कार्यकारणतस् अव्य. (कार्यकारण+तसिल) आर्यन
કરનારાનો પુત્ર કે પુત્રી, કારીગરનો પુત્ર કે પુત્રી. હેતુથી પ્રસંગાનુસારે, કોઈ ઉદ્દેશ્ય કે પ્રયોજનનું કારણ. कार्मिक त्रि. (कर्मणा चित्रकर्मणा निर्वृतः ठक्) यात३८. | कार्यकारणभाव पुं. (कार्यश्च कारणश्च तयोर्भावः) -कार्मिके रोमबद्धे च त्रिंशद्भागक्षयो मतः-याज्ञ० आर्य।२४ता. २११८३, डायथी. मनाव, वय-भूटामोथी. युत, | कार्यकाल पुं. (कार्यस्य काल:) 50. ४२वानो समय, २०ीन. ह.२॥ी थी. 4j, कान-वस-पू.21६८२. वस्त्र.. .ते. 504-1. तु-मोसम, तने सातो समय-सव.स.२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org