________________
कर्बुरा-कर्मज]
शब्दरत्नमहोदधिः।
५३५
कर्बुरा स्त्री. (कर्बुर+टाप्) कृष्णपक्का नाम.नी. वनस्पति, | कर्मकारक त्रि. (कर्म+कृ+ण्वुल्) ४२.305 तनु म
मे तनी फेरी ४ -वर्मिमत्स्यवदायता छिन्नोन्न- २नार. तकुक्षिः कर्बुरा । -सुश्रुते-१३ अ०
कर्मकारिन् त्रि. (कर्म+कृ+णिनि) 6५२न. २७६ मी. कर्बुरी स्त्री. (कर्बुर + ङीष्) दुहवी..
| -तान् विदित्वा सुचरितैगूढस्तत्कर्मकारिभिः- मनु० । कर्बुर पुं. (कर्ब+ऊरच्) राक्षस, ध्यूरो, ६५, | कर्मकार्मुक न. (कर्मणि कार्मुकम्) युद्धमा नो. संपूर ___ २यित्री २०n. (न.) सोनु, ५0. (त्रि.) बा२थि, ઉપયોગ પડે છે એવું ધનુષ્ય. जयित्रा वाj. - कबूरकः ।
कर्मकीलक पुं. (कर्मणा कीलक इव) २४४, पोली.. क—रित त्रि. (क—र+इतच्) अने: ag[auj ७२, कर्मकृत् त्रि. (कर्म करोति कृ+क्विप्) मा ४२८२, કાબરચિનું કરેલું.
भ७२२. कर्म (न्) पुं. न. (कृ+मनिन्) : -स्वे स्वे कर्मण्यभिरतः
कर्मक्षम त्रि. (कर्मणि क्षमः) म ४२ali समर्थ, - संसिद्धिं लभते नरः-भग० १८।४२; लिया, इति, आत्मकर्मक्षम देहं क्षात्रो धर्म इवाश्रितः-रघ०१।१३ મિથ્યાત્વ, અવિરતિ, કષાય અને યોગથી જે બંધાય
कर्मक्षेत्र न. (कर्मणां क्रियानुष्ठानानां क्षेत्रम्) भारतवर्ष, ते . -चलनात्मकं कर्म -संयोग-विभाग ने अनुस
भारत; -कर्मभूमिरप्यत्र-उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव ठिया -क्रियते फलार्थिभिरिति कर्म- धर्माधर्मात्मकम्
दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र बीजाङ्कुरवत् प्रवाहरूपेणानादिकर्मणैव हि संसिद्धि
सन्ततिः ।। १. ।। इत्युपक्रम्य-कर्मभूभिरियं स्वर्गमपवर्गं मास्थिता जनकादयः, -कर्तुरीप्सिततमं कर्म १।४।६१
च यच्छति ।। पाणिनीयमते सिद्धहेमचन्द्रमतेऽपि च ।
कर्मगृहीत त्रि. (कर्मण्येव गृहीतः) आर्य ४२ती. al कर्मकर त्रि. (कर्म करोति कृ+ट) पोतानी. मनत.
५.सा. (ठेभ-यो२.) GE. वतन. .४२ना२, -कर्मकराः स्थपत्यादयः
कर्मग्रन्थि पुं. (कर्मणां ग्रन्थिबन्धनमस्मात्) बंधननो पञ्च० १; ६८स, सेवर, ५॥२ १६ म. ४२२, (पुं. कृ हिंसायां मन् कर्म हिसां करोति हेत्वादौ टः)
હેતુ, અજ્ઞાનજન્ય વાસનારૂપ દોષ.
कर्मचण्डाल पुं. (कर्मणा चण्डाल इव) था-मथा. यम, ५०. कर्मकरी स्त्री. (कर्मकर स्त्रियां डीप) या४२, ६सी.
यं.स. ठेवी -असूयकः पिशुनश्च कृतघ्नो दीर्घरोषकः । -वयं कर्मकर्यस्तुभ्यं शाधि नः करवाम किम्- भाग
चत्वारः कर्म चण्डालाः जन्मतश्चापि पञ्चमः ।। ३।२३।२७, भूसिता.
राडुड. कर्मकर्तृ पुं. (कर्मव कर्ता) व्या४२५२॥स्त्र प्रसिद्ध |
| कर्मचित् त्रि. (कर्म चितवान् चि भूते क्विप्) ) 3 કર્મને કર્તુત્વ વિવક્ષામાં પ્રાપ્ત થયેલ કર્તુત્વભાવવાળું
डोय. त, भथा संथित तुं. भ साथीसाथ
- पच्यते | कर्मचित त्रि. (कर्मणा चित: चि+क्त) भथी. प्राप्त ओदनः-क्रियमाणं त् यत् कर्म स्वयमेव प्रसिद्धयति।। २वा याज्य -तद्यथह कमाचता लाकः क्षायत एवममुत्र सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेति तद्विदुः ।।। । पुष्यचितः-श्रुतिः । कर्मकाण्ड न. (कर्मणां कर्त्तव्यप्रतिपादकं काण्डम) कर्मचेष्टा स्त्री. (कर्मणि क्रियायै चेष्टा) या भाटे
યજ્ઞાંગ કર્મકાંડ, જેમાં કર્મોનું પ્રતિપાદન હોય છે તેવું येष्टा -कर्म चेष्टास्वहः कृष्णः शुक्लः स्वप्नाय ___॥स्त्र, वेहनो पूर्वभाग वगैरे.
शर्वरी-मनु० । कर्मकार त्रि. (कर्म करोति अण् उप० स०) ५०॥२. कर्मचोदना स्री. (कर्मणि कर्मावबोधने चोदनाविधिः) લીધા વિના કામ કરનાર, કારીગરી વગેરેનું કામ જ્ઞાન, શેય અને જ્ઞાતારૂપ અને વિશે પ્રવૃત્તિના 5२॥२. (पुं.) सुपर -स तु शूद्रायां विश्वकर्मणो હેતુભૂત કર્મ, પ્રેરણારૂપ વિધિ, કર્મમાં પ્રેરણા. जातः - ब्रह्मवै० पु०, -हरिणाक्षि ! कटाक्षेण । कर्मज त्रि. (कर्मणो कर्मजन्यादृष्टात् जायते जन्+ड) आत्मानमवलोकय । न हि खड्गो विजानाति कर्मकारं शुभ रतु रोग-बहुभिरुपचारैस्तु येन यान्ति समन्ततः । स्वकारणम् ।। उद्भटः, जगहियो.
ते कर्मजा समुद्दिष्टा व्याधयो दारुणाः पुनः ।। -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org