________________
कर्क-कर्करान्धुक
शब्दरत्नमहोदधिः। कर्क पुं. (कृणोति करोति क्रियते वा कृ+क तस्य | कर्कटिनी स्त्री. (कर्कटस्तदाकारोऽस्त्यस्याः इनि) ६.३
नेत्वम्, कर्क+अच् वा) भनि, घोगो घोड2, , ६२. ६५५५, सारस., घट, ना२ राशिमाथी योथी. २२, कर्कटी स्त्री. (कर्कटस्तदाकारोऽस्त्यस्या ङीप् वा) કરચલો, બીલીનું ઝાડ, કાંટો, કાકડાશગીનું ઝાડ, मनीवृक्ष, 1331200 -त्वग्बीजरहिता प्रौढा કાત્યાયન “શ્રૌતસૂત્ર'ના ભાષ્યકાર એક આચાર્ય. गुलिकाकारखण्डिता । तलिता सुघृते तप्ते कर्कटी कर्कखण्ड पुं. (कर्कः श्वेताश्वयुक्तः खण्डः भूमिखण्डो यत्र) वाऽवलेहिता ।। -भावप्र०
તે નામનો એક દેશ જ્યાં કેવળ ઘોડા પેદા થાય છે. कर्कटु पुं. (कर्कट+कु) में तर्नु पक्षी, ४२यता. कर्कचिर्भटी स्त्री. (कर्कवर्णा चिर्भटी) मे तनी
| कर्कन्ध पं. स्त्री. (कर्कं कण्टकं दधाति धा+क नम च) घोजी. 3153. -चिर्भटिका ।
पोरीनु, . (पुं. स्त्री. कर्कन्धोः फलं अण्) कर्कट पुं. (कर्क+अटन्) क्षुद्र वाणु मे तनु
40.२७०नु, ३०, पोर -पुंसि स्त्रियां च कर्कन्धुर्बहरी वृक्ष, . तनुं ४॥तु-४२यसी, मे. तनु ५६l,
कोलमित्यपि । -भावप्र० १. खण्डे । બગલો, તુંબડાનું ઝાડ, કમળનો કંદ, મેષ વગેરે
कर्कन्धुकुण न. (कर्कन्धूनां पाकः कुणच्) मोरनी शशिमोमानी योथी राशि -कर्कलग्ने समुत्पन्नो भोगी
___५3, पोरनु , मोरनु ५४८. थj. सर्वजनप्रियः । मिष्टान्नपानभोगी च जायते
कर्कन्धू पुं. स्त्री. (कर्कन्धूनां कू) l२51, श्री२७ौन स्वजनप्रियः ।। - जातकफलम, तावामा वय्ये.
3, -कलनं त्वेकरात्रेण पञ्चरात्रेण बुबुदम् । जवानी ढानो जसl, sizl, नविशेष -अनन्तो
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ।। - वासुकी पद्मो महापद्मस्तु तक्षकः । कुलीरः कर्कट:
भाग० ३।३१।२, स्त्रीन। 6४२भ पुरूषवायनो ६श शङ्खश्चाष्टौ नागाः प्रकीर्तिताः - कोष्ठीप्रदीपः ।।
રાત્રિ પછીના વિકારની આકૃતિ. कर्कटक पुं. (कर्कट इव कायति के+क) मे. सतर्नु
कर्कन्धूकुण न. पोरीनो .... यंत्र, पास-यंत्र, तनी २२...
कर्कन्धूफल न. (त० स०) पोर -कर्कन्धूफलपाककर्कटवल्ली स्त्री. (कर्कटप्रिया वल्ली) 184५२, मो.टी.
मिश्रपचनामोदः परिस्तीर्यते-उत्तर० ४१, -कर्कन्धूफलલાંબી તીખી પીપર.
मुच्चिनोति शबरी मुक्ताफलाशङ्कया-साहि० कर्कटशृङ्गिका स्त्री. (कर्कट स्वार्थे कन्) 6५२नो अर्थ
कर्कफल न. (कर्क हासे अच् कर्क-प्रकाशान्वितं सत् मो. -नीलोत्पलं मृणालं च यष्टी कर्कटशृङ्गिका ।
फलति फल्+ अच्) जी. भामणु, नानु मामj. गोक्षीरैश्च द्वितीये च पीत्वा शाम्यति वेदना ।। -
कर्कर पुं. (कर्षं हासे कर्क-हासं प्रतिबिम्बप्रकाशं राति
रा+क) ६९L, भारसी, मु॥२, नविशेष. (न.) इन्द्रजाले गर्भस्रावचिकित्सा ।
यूनानी. siz२) ६४२ -किं नो बर्करकर्करैः प्रियशतैराकर्कटशृङ्गी स्त्री. (कर्कट इव शृङ्गं यस्याः ) 5153t२||5[0.k.
क्रम्य विक्रीयते ? -अमरु० ७. (त्रि. क+अरन्) 3, 31331शा वनस्पति.
मपूत, ४४९. कर्कटाक्ष पुं. (कर्कट इव अक्षि ग्रन्थिभेदोऽस्य) 8053..
कर्कराङ्ग पुं. (कर्कर इव अङ्गं यस्य) vidiuall, कर्कटाख्या स्री. (कर्कटस्य आख्या इव आख्या यस्याः)
हवाजी घोट. કાકડાશીંગી.
कर्कराटु पुं. (कर्कं कठिनं रटति रट+कु) नेत्रना .5 कर्कटाङ्गा स्री. (कर्कटस्याङ्ग शृङ्गमिव शृङ्गमग्रमस्याः
yuथी. हो.j, 521क्ष. अजा० टाप्) 6५२नो श६ हुम.
कर्कराटुक पुं. (कर्क कठिनं रटति+रट् उकञ्) मे. कर्कटाह्न पुं. (कर्कमायते कण्टकाकारत्वात् आ+ह्व+क)
तर्नु पक्षी, ४२यदा.. બીલીનું ઝાડ.
कर्करान्धुक पुं. (कर्करः कठोरः अतिशयितान्धकारवत्त्वात् कर्कटि स्त्री. (कर्ककण्टकमटति इनि) मार्नु आ3,
___ अन्धुः कूपः संज्ञायां कन्) सत्यंत. संघPanो 515312000, 51551नो aal, 51551. - कर्कटिका ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org