________________
५२५
करिपत्र-करुणविप्रलम्भ] शब्दरत्नमहोदधिः। करिपत्र न. (करी तत्कर्णमिव पत्रमस्य) duवि.स.५ | करीर पुं. (कृ+ईरन्) iस.नो. सं.९२ -रत्नैः पुनर्यत्र वृक्ष.
रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ।। -शिशु० करिपथ पुं. (करिन्+पथिन्+अच्) हाथीन. सावका ४।१४; -पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य
જવા યોગ્ય રસ્તો, કરીપથ નામનો એક દેશ. किम् -भर्तृ० २।९३, -किं पुष्पैः किं फलैस्तस्या करिपिप्पली स्त्री. (करिपूर्वपदयुक्ता पिप्पली) २०४५५२. करीरस्य दुरात्मनः । येन वृद्धि समासाद्य न कृतः करिपोत पुं. (करिणः पोतः) थार्नु भय्युं.
पत्रसंग्रहः ।। -सुभा० ३२ार्नु 3, था.२. नामनी करिबन्ध पुं. (करिणं बघ्नात्यत्र बन्ध्+आधारे घञ्)
वनस्पति, घडी, १२05 १२- करीरकः । डाथान सधवानी थामसो. (करिणं बघ्नात्यत्र भावे ।
करीरकुण न. (करीरस्य कुण: पाकः) ३२७८नो ५us.
करीरिका स्त्री. (करीरमिवाकारोऽस्त्यस्य ठन्) डाथीना घञ्) हाथीन बांधवो.
हत- भूग. करिभ न. (करीव भाति भा+क) में 45२नो ४
करीरी स्त्री. (कृ +ईरन्+ङीप्) 6५२नो अर्थ. शुभ.. -सताभए७५.
ચીરિકા વનસ્પતિ. करिमाचल पुं. (मच् शाठ्यदम्भयोः भावे घञ् करिणि
करीष पुं. न. (कृ + ईषन्) सुयेj ७५, आयु, हस्तिवधविषये माचं शाठ्यं लाति ला+क) सिंड.
छ -मृगाणां महिषीणां च करीषैः शीतकारणात् - करिमुख पुं. (करिणो मुखमिव मुखमस्य) पति,
रामा० २।१००।७, ढो२७५२नु छ५- उच्छुष्कमृग__णेश. (न. करिणो मुखम्) हाथीनु भुज, हाथीनु, भो.
__ करीषपांसुला -वाद० करियस् त्रि. (कर्तृ+इयस्) अत्यंत. ७२ना२.
करीषगन्धि पुं. (करीषस्य गन्ध इव गन्धोऽस्य इत्) करियादस् न. (करीव यादः) ५.नो. हाथी.. છાણના જેવા ગંધવાળો. करिर पुं. (कृ +इरन्) ३२७॥र्नु, जाउ.
करीषङ्कशा स्त्री. (करीषं कषति हिनस्ति कष्+अच् करिरत न. (करिणो रतमिव) . तनो nि . मुम् च) वायु, मडावायु, टीजी..
(न. करिणो रतम्) साथीन 81.31, २मत. करीषाग्नि पुं. (करीषाणामग्निः) सूयेलi uirl करिव त्रि. (करिणं वाति वा+कः) पाथीभ आये, भाग, सायांनी अग्नि. हाथीमा २९स.
करीषिन् त्रि. (करीषस्य देशः इन्) छायो । करिशावक पुं. (करिणः शावकः) थार्नु परयु, . પ્રદેશ વગેરે. यावत् पञ्चाब्दमेतस्मिन् करभः कलभोऽपि च ।
करीषिणी स्त्री. (करिषिन् +ङीप) सक्षम हेवी -गन्धद्वारां विक्क-धिक्को तथा स्त्री तु करभी कलभीत्यपि । -
दुराधर्षां नित्यपुष्टां करीषिणीम् ।। -श्रीसूक्तम् शब्दरत्नावली
करुण त्रि. (करोति मन आनुकूल्याय कृ+उनन्) करिष्ठ त्रि. (अतिशयेन कर्ता इष्ठन्) अत्यंत ४२नार,
ध्यावा, यापु -विफलकरुणैरार्यचरितैः -उत्तर० ઘણું કરનાર.
१।२८. (पुं.) २९४२स. -पुटपाकप्रतीकाशो रामस्य करिष्यत् त्रि. (कृ+शतृ+स्यट) भविष्य.tणे. ४२॥२,
करुणो रसः - उत्तर० ३।१, मटियान जाउ, संन्यासी., ભવિષ્યમાં કરનાર.
५२मेश्वर, त नमनी 5s aौद्ध -इष्टनाशादनिष्टाप्तेः
करुणाख्यो रसो भवेत्-सा० द० ३.१९. (त्रि. करिष्यमाण त्रि. (कृ+शानच्+ स्यट) भविष्यमा ४२वा
करुणा+अच्) व्यापात्र, हीन, गरीब -अनुरोदितीव योग्य, तव्य, ४२वानु.
करुणेन पत्रिणां विरुतेन -शिश० - करिसुन्दरिका स्री. (करीव सुन्दरी संज्ञायां कन्)
विलपन्...करुणार्थग्रथितां प्रियां प्रति-रघु० ८।७० વસ્ત્ર સૂકવવા માટે આંગણામાં રાખેલી વળગણી.
करुणमल्ली स्त्री. (करुणा-करुणाविषयः मल्ली) नवी करिस्कन्ध न. (करीणां समूहः स्कन्धच्) &थानो
भारतीनी. सताभौगरी. समुहाय, हाथीनो .
करुणविप्रलम्भ पुं. V॥२२सनी मे. .७८२नो मेहकरीन्द्र पुं. (करिणामिन्द्रः) श्रेष्ठ हाथी.
यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org