________________
५१२
शब्दरत्नमहोदधिः।
[कपिनामन-कपिलोमन्
कपिनामन् पुं. (कपे मैव नाम यस्य) शिलारस श६ | कपिलधारा स्त्री. (कपिलेव शुद्धा धारा यस्याः संज्ञात्वात् शुभी -कपितैलम् ।
हस्वः) oil नही, 2010. न सावेडं कपिपिप्पली स्त्री. (कपिवर्णा रक्ता पिप्पलीव) रातो કપિલધારા નામનું એક તીર્થ, કપિલા વગેરે ગાયોની અઘાડો, સૂવર્તવૃક્ષ.
દૂધની ધાર. कपिप्रभा स्री. (कपावपि प्रभा स्वगुणप्रसारोऽस्याः) | कपिलफला स्त्री. (कपिलं फलं यस्याः) मे.तनी __.3 .5२नी वनस्पति, क्य.
द्राक्ष, जी. द्राक्षना वेत... कपिप्रभु पुं. (कपीनां प्रभुः) रामायंद, सुश्रीव, anal.
कपिलशिंशपा स्री. पसा. शिंश५-२म. कपिप्रिय पुं. (कपीनां प्रियः) हार्नु आ3, मामात
कपिलस्मृति स्त्री. (कपिलप्रणीता स्मृतिः) अपिल मुनि वृक्ष, पार्नु भ3, *गदी it.
કરેલી એક સ્મૃતિ-સ્મૃતિશાસ્ત્ર.” कपिरथ पुं. (कपिहनुमान् रथ इव वाहनमस्य) २घुनाथ,
कपिला स्त्री. (कपिलो वर्णो अस्त्यस्याः अर्शाद्यच् __ श्रीरामचंद्र. (पुं. कपिहनुमान् रथे यस्य) अर्जुन..
टाप्) अपिल (Hi४२) 4 -वाताय कपिला विद्युत्कपिरस पुं. (कपेः रसः) पी५२नु 3.
सि० हे० श० कारक प्र०, २१.६ नमर्नु अन् द्रव्य कपिराख्य पुं. (कपिः आख्या यस्य सः) धूप, दोलान.
६क्ष न्या, तनामनी पिसानाय. -कपिला सहवत्सा कपिरोमफला स्त्री. अ. तनी वनस्पति.
वै पर्वते विचरत्युत । -महा० ३१८४१८२, ते. नामनी कपिल पुं. (कवृ वणे ईलच् वस्य पश्च, कपि+सिध्मा०
नही.. -तत्पूर्वस्यां महादेवी नदी कपिलसंज्ञिता । लच् वा) Aivयास्त्रमा प्रवत मुनि -गन्धर्वाणां
तस्यां स्नात्वा नरो गङ्गास्नानजं फलमाप्नु-यात्
कालिकापु० ८१ अ०, पांगा इसकाजी शिंशपा, चित्ररथः सिद्धानां कपिलो मुनिः -भग० १०।२६; -
રાજનીતિ, પુંડરીક નામની હાથણી. सगर राजसन्ततिध्वंसकारी रसातलस्थः कपिलो मुनिः,
कपिलाक्षी स्त्री. (कपिलमक्षि तद्वत् पुष्पमस्याः) पाnal केषांञ्चिन्मते सांख्ययोगप्रचार कर्ता न, अयं त्वपरः
પુષ્પવાળી શિંશપા. कश्चित् स्वनामख्यातो मुनिः एतदथे प्रमाणं यथा
कपिलाचार्य पुं. (कपिलनामाचार्यः) विष्ण, अपिल नामना अतोऽयमश्चः कपिलानकारिणा पितस्त्वदीयस्य
मायार्य, सन्याया, पिलमुनि - सिद्धानां कपिलो मयाऽपहारितः -रघु० ३१५०, ४६म अने हैवदुतिया.
मुनिः -स्मृति० भग० १०१२६ । उत्पन्न. थयेद भाववतार, मनि. -अग्निः सः
कपिलातीर्थ न. दुरुक्षेत्रमा सावे. ते नमर्नु मे. कपिलो नाम सांख्यशास्त्रपवर्तकः -स्मृतिः वि०,
तीर्थ. - कपिलातीर्थमासाद्य बह्मचारी समाहितःदूतरी, शिलारस, सोलान, धूप, पीगणो २०, मां४.
___ महा० ३१८३।४५ १९l, तनो ४२, में तनी ता, यित्री,
कपिलदान न. (कपिलायाः दानम्) पिदा आयर्नु તે નામનો એક દેશ, પીળા વર્ણવાળું.
हान. कपिलक त्रि. (सौत्र० कप्+इरन् स्वार्थे क रस्य ल:) कपिलावट पुं. (कपिलया गोलोकस्थया कृतोऽवटः) पायमान, ४तुं.
ગંગાદ્વારની પાસે આવેલું એક તીર્થ. कपिलकादि पुं. पालिनीय व्या5२५म उस २' २८ कपिलाश्व पुं. (कपिला अश्वा यस्य) द्र.
સ્થાનમાં લકારાદેશ નિમિત્તવાળો એક શબ્દ સમૂહ- कपिलाह्रद पुं. (कपिलाभिः कृतो हृदः) २०.न. १२ १५. स च यथा-कपिलक, निवौलक, लोमानि, | स२७६ ५२ भावेद अतीथ.. पांशुल, काल, शुक्ल, कपिलिका, तर्पिलिका, तपिलि । | कपिलिका स्त्री. (कपिला+संज्ञायां कन् अत इत्वम्) कपिलद्युति पुं. (कपिला द्युतिरस्य) सूर्य, 20530k શતપદીનો એક ભેદ.
3. (स्त्री. कपिला द्युतिः) पाणी siln. कपिलेश न. (कपिलेन प्रतिष्ठापितमीशलिङ्गम्) 10. कपिलद्राक्षा स्त्री. (कपिला द्राक्षा) . तनी. द्राक्ष.. ક્ષેત્રમાં આવેલું એક શિવલિંગ. कपिलद्रुम पुं. (कपिलो द्रुमः) . तनु सुगंधी द्रव्य कपिलोमन् स्त्री. (कपेर्लोमेव लोममञ्जरी अस्याः (काक्षी) ।
मनन्तत्वात् वा टाप्) २१.६८ नमन, सुगंधी द्रव्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org