________________
५१०
कपटता स्त्री. (कपटस्य भावः तल त्व) उपटप, छस्, हगार्ड - कपटत्वम् । कपटधारिन् त्रि. ( कपटं धारयति धृ + णिनि) पटी. कपटपटु त्रि. ( कपटे पटुः) 542 ईरवामां दुशण,
ઇન્દ્રજાળ વગે૨ે વિદ્યામાં કુશળ छलयन् प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिक:- शिशु० १५1३५ | कपटप्रबन्ध पुं. (कपटस्य प्रबन्धः ) 42 5, गा કરવી તે, કપટ ભરેલી ચાલ, कपटलेख्य न. ( कपटस्य लेख्यम्) दुठ्ठी हस्तावे४. कपटवेश पुं. (कपटप्रयुक्तो वेशः) 542 भरेली जनावटी वेश.
कपटिक त्रि. ( कपट + मत्वर्थेन ठन्) पटी, हगाजा, प्रपंथी, ग, परवाणुं.
कपटिन् त्रि. ( कपटमस्त्यस्य इनि) 5पटी, पटवाणुं. कपटिनी स्त्री. (कपटिन् + ङीष्) ते नामनुं खेड गंधद्रव्य. (चिडा) ।
कपटेश्वरी स्त्री. ( कमिव शुभ्रः पटः तत्तुल्यं फलमीष्टे ईश् - क्वरच् ङीष्) धोजी भोयरींगशी वनस्पति. कपन पुं. (सौत्र० कप्-ल्यु) धुएं नामनी डीडी, सार्डाभां થતો કીડો.
कपर्द्द पुं. (कस्य गङ्गाजलस्य परा पूर्त्या दायति शुध्यति क + पर्+दै+क) महादेवनी ४21, खेड भतनो उपरस, डोडी..
कपर्दक पुं. (केन सुखेन परा पूर्त्या दीयते दा+घञर्थे क अल्पार्थे कन् ) डी.डी. - यद्यहमिमं शक्तुशरावं विक्रीय दश कपर्दकान् प्राप्नोमि - हितो० कपर्द्दिका स्त्री. (स्त्रीत्वे टाप् अत इत्वम्) डी.डी. कमनीयजला कम्रा कर्पार्दसुकपर्दगा । - काशीखण्डे २९।४४
शब्दरत्नमहोदधिः ।
कपर्द्दिन् पुं. ( कपर्दो जटाजूटो अस्त्यस्य इनि) महादेव, शिव - कपर्दी कैलासं करिवरमथोऽयं कुलिशभृत् कालिदासः । (त्रि . ) ४टावाणु -हरो. कपर्द्दश पुं. अशीभां रहेस खेड शिवसिंग. कपाट पुं. (कं वातं पाटयति तद् + गतिं रुणद्धि पट् + णिच् + अण्) द्वार बंध खानुं साधन उभाउ, द्वार - द्वाराणि समुपावृण्वन् कपाटान्यवघट्टयन्- रामा०, परशुं - मोक्षद्वारकपाटपाटनकरी माताऽन्नपूर्णेश्वरी
अन्नपू०
Jain Education International
[कपटता- कपालशिरस्
कपाटन त्रि. ( कपाटं हन्ति शक्तो हन्+टक्) जारशुं તોડી નાંખનાર ચોર વગેરે. कपाटसन्धि पुं. (कपाटं सन्धीयतेऽत्र सम् + था + आधारे + कि) भाउमा रहेसो सांधी, हरवाभनो सांधी. कपाटसन्धिक पुं. वैद्यशास्त्र प्रसिद्ध खेड भतनी रोग.
कपाटिका स्त्री. (कपाट + अल्पार्थे कन् ) नानुं कुमाउ, जारएणुं, नानी जारी,
कपाटोद्घाटन न. ( कपाटस्य उद्+घाटनम् ) पारशानुं उधाउवु.
कपाल पुं. न. (कं जलं शिरो वा पालयति पाल् + अण्,
कप् सौ० आलन् वा ) घडा वगेरेनो अमु लाग - घटादीनां कपालादौ द्रव्येषु गुण- कर्मयोः । - भाषाप० ११, समूह, भस्तनुं डाउडु - चन्द्रापीडकपालसङ्कुलगलन्मन्दाकिनीवारयः - मा० १२, जोपरी, यति वगेरेनुं भिक्षापात्र -कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् -मनु० ६।४४, डा वगेरेनो भाग, भवानुं કે શેકવાનું એક પાત્ર, યજ્ઞના પુરોડાશ વગેરેના संस्कार भाटे आधार३५ भाटीनुं पात्र -कपालानि चोपदधाति पुरोडाशं चाधिश्रयति-शत० ब्रा० तावडी - ठीकुरी, जप्पर, वैद्यशास्त्र, प्रसिद्ध डुष्ट रोगनी खेड भेट - कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु । कपालं तोदबहुलं तत कुष्टं विषमं स्मृतम् ।।
माधवाकरः ।
कपालनालिका स्त्री. (कपालस्य सूत्रसमूहस्य नालिका) સૂતર કાઢવાની તાક.
कपालपाणि पुं. (कपालं पाणी यस्य) शिव, महादेव. कपालभृत् पुं. (कपालं ब्रह्मणः शिरोऽस्थिमयं पात्रं
बिभर्ति भृ + क्विप्) शिव, महादेव (त्रि कपाल बिभर्त्ति ) भिक्षापात्र धारण २नार भिक्षु. कपालमालिन् पुं. (कपालानां मालाऽस्त्यस्य इनि) महादेव, शिव. (त्रि०) जोपरीनी भाजावाजी कपालमालिने नित्यं सुवर्णमुकुटाय च भा० आश्व० अ० ८. । (स्त्रियां ङीप् ) कपालमालिनी- हुग हवी. कपालमोचन न. ( कपालं मुच्यतेऽत्र मुच् आधारे ल्युट् ) अशीभां आवेलुं ते नामनुं खेड तीर्थ. कपालशिरस् पुं. ( कपालं शिरसि अस्य) महादेव, शिव.
For Private & Personal Use Only
www.jainelibrary.org