________________
५०८
कन्दसंज्ञ न. ( कन्द इति संज्ञाऽस्य) स्त्रीनी योनिनो विहार, योनिभां थतो रस, योनिमांनी अर्श कन्दसार पुं. (कन्दानां सारोऽत्र ) नं६नवन, ईंद्रनी वाडी. (त्रि कन्दः सारोऽस्य) सूरए वगेरे.. कन्दाढ्य पुं. (कन्देनाढ्यः) भी नह, भूमिह कन्दामृता स्त्री. (कन्दप्रधानाऽमृता) खेड भतनी गणो. कन्दा पुं. (कन्देषु अर्हः पूज्यः) सूरए .. कन्दालु पु. ( कन्देन आलुरिव) सूरा, भीन छ, लूमि जाडा वगेरे, त्रिपार्शिी, असासु. कन्दिन् त्रि. (कन्दोऽस्त्यस्य इनि) हवा, अंधावाणुं, पुं. सूरा..
कन्दिरी स्त्री. (कन्द् + ईरच् + ङीष् ) सभ्भसुप वृक्ष, રિસામણી નામની વનસ્પતિ, લજ્જામલ નામની वनस्पति.
कन्दी स्त्री. (कन्दोऽस्त्यस्य अच् गौरा० ङीष् ) मांस न्ही નામની વનસ્પતિ.
शब्दरत्नमहोदधिः ।
कन्दु पुं. स्त्री. (स्कन्द + उ + सलोपश्च ) सोढानुं वासा, तवी
કઢાઈ વગેરે, ચોખા વગેરે શેકવાનું હરકોઈ પાત્ર. कन्दुक पुं. (कं सुखं ददाति दा+डु + कन्) ६, रभवा भाटे वस्त्रनो जनावेसो छडी - सा कन्दुकैः कृत्रिमपुत्रकैश्च -कुमार० १।२९; पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः भर्तृ० २।८५. (न.) ते२ अक्षरना थरावानी खेड छं६.
-
कन्दुकेश्वर न. अशीनगरीमां आवेलुं खेड शिवसिंग. कन्दुपक्व त्रि. (जलोपसेकं विना कन्दुपात्रे पक्वम्)
પાણી નાંખ્યા સિવાય લોઢાના પાત્રમાં પક્વ કરેલ भमरा वगेरे - कन्दुपक्वानि तैलेन पायसं दधिसक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ।। कूर्मपु० कन्दुशाला स्त्री. (कन्दुपाकार्था शाला) छुपा भोटेनी
शाला.
कन्दोट पुं. ( कदि + ओटन्) घोणुं भण. (न.) नीलोत्पल • मोहमुकुलायमाननेत्रकन्दोटयुगलः-मालतीमाधव-सा । कन्दोत पुं. (कन्दे मूले ऊतः वेञ् + क्त) डुभु, पोयसुं રાત્રિવિકાસી કમળ.
कन्दोद्भवा स्त्री. (कन्दादुद् + भवोऽस्याः) ङ भतनी गो.
Jain Education International
कन्ध पुं. (कं जलं दधाति धा+क) भेध, भोथ, नागरमोथ. कन्धर पुं. (कं जलं धारयति धृ + अच्) भेध, नागरमोथ, शाइनी खेड भति-तांहणभे. (पुं. कं-शिरो धारयति । धृ+अच्) डोड, ग्रीवा..
[कन्दसंज्ञ-कन्या
कन्धरा स्त्री. (कं+धृ+अच्+टाप्) डोड, ग्रीवा कन्धरां । समपहाय क धरां प्राप्य संयति जहास कस्यचित् - राज्ञ० २।३२०, भेड भतनुं शा. कन्धि स्त्री. (कं शिरो धीयतेऽत्र कं + धृ + कि) श्रीवा
35 पुं. (कं जलं धीयतेऽत्र कं + धृ + कि ) समुद्र, कन्न न. ( कन्यते प्राप्यते दुःखमनेन कन् गतौ वा करणे क्त) पाप, भूय्छ.
कन्यका स्त्री. ( अज्ञाता कन्या कन्या + कन्+टाप्) हुन्या, ६श वरसनी छोरी, पुत्री - संबद्धवैखानसकन्यकानिરઘુ॰ સાહિત્યશાસ્ત્ર પ્રસિદ્ધ પરકીય એક નાયિકા अप्रकट परपुरुषानुरागा परकीया । सा च द्विविधा - परोढा कन्यका च । कन्यायाः पित्राद्यधीनतया परकीयत्वम् । अस्याः गुप्तैव सकला चेष्टारसमञ्जरी ।
कन्यकाछल पुं. (कन्यकायै छलः) छन् उरीने डुंवारी अन्याने लोगववी ते - पैशाचः कन्यकाछलात् याज्ञ० ११६१
कन्यकाजन पुं. (कन्यका एव जन) डुमारिकामी
विशुद्धमुग्धः कुलकन्यकाजनः - मा० ७ । १ । कन्यकाजात पुं. ( कन्यकायां जातः) हुँवारी उन्याना પેટે ઉત્પન્ન થયેલ પુત્ર, જેવા કે કાનીન-વ્યાસ, कानीनः कन्यकाजातो मातामहसुतो मतः याज्ञ० १२।१३२, ४५८.
कन्यकापति पुं. ( कन्यकायाः पतिः) ४मा - जामाता । कन्यकुब्ज पुं. (कन्याः कुब्जा यत्र ) 5नो प्रांत कन्यना स्त्री. ( कन्यामाचष्टे कन्या णिच् भावे युच्)
કન્યાને કહેવું, કન્યાને બોલાવવી. कन्यला स्त्री. ( कनयतेर्भावे यत्कन्यं कमनीयता - लाति गृह्णाति ला+क) न्या.
कन्यस पुं. (कन्या कन्यस्वेन काम्यत्वेन सीयते अवसीयते कन्य + सो+घञर्थे क) नानी लाई -रामस्य कन्यसो भ्राता-रामा० ५।३३।१०. (त्रि.) अधम, नीय, लडु, नानु.
कन्यसी स्त्री. ( कन्यः कन्यत्वेन काम्यत्वेन सीयते अवसीयते कन्य+सो + ङीप् ) नानी जहेन. कन्या स्त्री. (कन्+ यत्+टाप्) दुर्गा हवी, उन्या नह परगावेसी छोरी - आचारलाजैरिव पौरकन्याः - रघु० । वाछरडी, भेष वगेरे राशिखोमांनी छठ्ठी राशि, हीरी, એક જાતની કુંવાર, મોટી એલચી, વન્ધ્યા કાકડી, વારાહીકંદ, ચાર અક્ષરના ચરણવાળો એક છંદ.
For Private & Personal Use Only
www.jainelibrary.org