________________
४९४
कटुत्रय न. ( कटोः त्रयम्) सूंह, भरी अने पीपर. (न. कटोखिकम्) -कटुत्रिकम् । कटुदला स्त्री. ( कटुदलं यस्याः) डाडडीनी वेलो.. कटुनिष्पाव पुं. ( कटुः निष्पावः) उडवी वास, नहीनी પાસે થના૨ વાલ, એક જાતનું ધાન્ય. कटुनिष्प्लाव पुं. (कटुः निष्प्लावः) के अना४ नहीना પૂરની અસર રહિત હોય તે.
कटुपत्र पुं. ( कटु पत्रमस्य ) तगर वृक्ष, पीत पापडी.. (पुं.) कटुपत्रकः ।
कटुपत्रिका स्त्री. (कटु पत्रमस्याः) भोरींगशी नामनी वनस्पति, ईटारिवृक्ष. कटुपाक त्रि. (कटुः पाकोऽस्य)
मां पायन डाजे કડવાશ આવે છે તેવું દ્રવ્ય, કડવા રસવાળો પાક. कटुपाकिन् त्रि. (कटु पाकोऽस्त्यस्य इनि) भेनो पा કડવો હોય તે.
शब्दरत्नमहोदधिः ।
कटुफल पुं. (कटु फलमस्य) डारेसीनो वेसो, पटोस वृक्ष, श्रीवल्ली वृक्ष. (स्त्री.) -कटुफला कटुबीजा स्त्री. (कटु बीजं यस्याः) पीपर. कटुभङ्ग पुं. (कटु भङ्ग एकदेशो यस्य) सूंह. कटुभद्र पुं. (कटुरपि भद्रः हितकारी सेवनेन ) सूंह,
खा.
कटुमञ्जरिका स्त्री. (कटुस्तीक्ष्णा मञ्जरी अस्त्यस्याः अच् + ङीष् + कन्+टाप् ह्रस्वश्च) अघाडी नामनी वनस्पति, अपामार्ग. कटुमोद न. ( कटुर्मोदोऽस्य ) ४वसा वगेरे सुगंधी
द्रव्य.
कटुर न. ( कति वर्षति रसान्तरम् मन्थनेन कट + उरन्)
छाश, त
कटुरव पुं. (कटुः रवो यस्य) हेडडी. क० स० ५8२ शब्द (त्रि. ) ४२ शब्दवाणुं.
कटुरोहिणी स्त्री. (कटुः सती रोहति रुह् + णिनि) 53 નામની ઔષધિ.
कटुवर्ग पुं. (कटूनां वर्ग:) वैद्यशास्त्र प्रसिद्ध पीपर વગેરે તીખા રસવાળા દ્રવ્યોનો વર્ગ. कटुवार्ताकी स्त्री. घोणी लोरींगशी कटुशृङ्गाल न. ( कटूनां शृङ्गाय प्राधान्यायालति पर्याप्नोति अल् + अण्) सुवएशा नामनी वनस्पति. कटुस्नेह पुं. ( कटुः स्नेहोऽस्य) घोणा सरसव. कटूत्कट न. ( कटुषु उत्कटम् ) आछु, सूंह -कटूत्ककम् ।
Jain Education International
[कटुत्रय
-कठ
कटोदक न. ( कटाय प्रेताय देयमुदकम् ) प्रेतने उद्देशाने તર્પણ માટે આપવાનું જળ.
कटोर न. ( कट्यते वृष्यते भक्ष्यद्रव्यमत्र कट् + आधारे ओलच् लस्य रः) ४टोरो, यपशियुं, डोडियुं -मृत्कर्पटे संयुतकाचकूप्यां दत्त्वा मुखं लोहपलोह सूत्रैः । निष्कासितो धूमरसस्तु तस्य सौगन्धिकैः काचकटोरके यः ।। - मेरुतन्त्रम्-५ प्रकाश:- कटोरकम् । कटोरा स्त्री. (कट्यते - वृष्यते भक्ष्यद्रव्यमत्र कट् + आधारे
ओलच् लस्य टाप्) धाशुं ४ नानुं डोडियुं. कटोल पुं. (कटति आवृणोति अन्यरसम् कट् + ओलच्) अटुरस, तीजो रस, थांडाल (त्रि.) अदुरसवाणु, (पुं.) -कटोलकः ऽदुरस.
कटोलवीणा स्त्री. (कटोलस्य वीणा) यांडासनी वीशा, ચાંડાલનું એક જાતનું વાર્જિંત્ર, રાવણહથ્થો, કિન્નરી कट्फल पुं. (कटति आवृणोत्यन्यरसं कट् + क्विप् कट् फलमस्य) आयइजनुं आउ - कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् । हन्ति श्वास- प्रमेहार्शः कासकण्ठा-मयारुचीः ।। - भावप्र० कट्फला स्त्री. (कटति आवृणोत्यन्यरसं कट् + क्विप् कट् फलमस्याः) गाम्भारी शब्६ दुखी. अली लोरींगशी, अभाथी-पीसुडी, डुडुडवेल, डा.उडी. कट्फलादिचूर्ण न. वैद्य मां डासरोगना अधिकारमा કહેલ એક ઔષધરૂપ ચૂર્ણ.
कट्वङ्ग पुं. (कटु अङ्गमस्य) बोधवृक्ष, सूर्यवंशमां पेछा बनार हिसीय राम (न.) श्योनार्ड वृक्ष. कट्वर न. ( कट् + ष्वरच्) छहींनो मही, छाश. दघ्नः
ससारकस्यात्र तक्रं कट्वरमुच्यते-चक्रपाणिकृतसं० कट्वी स्त्री. (कटु स्त्रियां ङीप् ) उटुरसवाणी स्त्री,
For Private & Personal Use Only
તીખી, કડવાશવાળી કટુ વનસ્પતિ. कठ् (वा चु. उभ., भ्वा पर. स. सेट् कण्ठयति, कण्ठयते; कण्ठति) पूर्व संभाग उत्कंठापूर्व we quag, als seal. (2011. R. 37. #2) अष्टपूर्व व. (आ० स० सेट) (डंठापूर्वक स्मर २. -रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठतेदुर्गादासः ।
कठ पुं. (कठ् + अच्) ते नामना खेड भुनि - उद्दालकः कटश्चैव श्वेतश्चैव महायशाः महा० १।८।२४, उहओत शाखानुं अध्ययन ४२नार -कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे-हेमचन्द्रः, यदुर्वेधनी शाखा, स्वरमेह, ऋ, आपत्ति खाइत.
www.jainelibrary.org