________________
कचाग्र
शब्दरत्नमहोदधिः।
४८९
कचाग्र न. (कचस्य अग्रम्) भाथान न स | कच्छक पुं. (कच्छ+ संज्ञायां कन्) . तनु जाउ,
ભાગ, તેના જ પ્રમાણવાળો ત્રસરેણુનો આઠમો ભાગ. तुन वृक्ष. कचाचित त्रि. (कचैरालुलायितैः आचितः) छूटा शवाणु, | कच्छटिका स्त्री. (कच्छ: कच्छप्रदेशमटति अट+ अच्) વીખરાયેલા કેશવાળું.
(शकन्ध्वादि संज्ञायां कन्) 51931, ४२७ौ, वस्त्रना कचाटुर पुं. (कच इव अटति अट्+उरच्) मे छ.. ___तनु, पक्षी, दात्यूह श६ मी.
कच्छप पुं. (कच्छमात्मनो मुखसंपुटं पाति पा+ड) कचाटुरी स्री. (कच इव अटति स्त्रियां ङीष्) 6५२ यो, -केशवधृतकच्छपरूप ! जय जय जगदीश ! જણાવેલ પક્ષીની માદા.
हरे ! -गीतगो० १, दुखरनी मे. मा२, भस्मयुद्धनी कचामोद पुं. (कचमामोदयति आ+मुद्+णिच्+अच्) એક ભેદ, મલ્લોનો એક બંધ, અર્ક કાઢવાનું એક
વાળને સુગંધી કરનારું એક દ્રવ્ય, સુગંધી વાળો, ખસ. पात्र, नविशेष -कच्छपश्चाथ कुण्डश्च तक्षकश्च कचिक त्रि. (कच चतुरर्थ्यां कुमुदा० ठक्) शनी महोरगः-महाभा० १।१२३।६८, ४२७५ावत॥२ - સમીપનો પ્રદેશ વગેરે.
बिभ्रत्तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः - कच स्त्री. (कच+उन) में तनो भभि -कदली भाग० ८७।१० ।
दाडिमी धान्यं हरिद्रा माणकं कचुः-तिथ्यादितत्त्वम् । | कच्छपिका स्त्री. (कच्छपी+कन्+टाप्) जसनो रोग, कचुस्था स्त्री. कालिका ६ मी.
-सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः- सुश्रुतः, कचेल न. (कच्यते बध्यतेऽनेन कच वा. एलच्) | કાળી નગોડનું ઝાડ. લેખપત્ર બાંધવાનું સૂત્ર વગેરે.
कच्छपी स्त्री. (कच्छप+ङीष्) आयी, मे. तना कच्चट न. (कुत्सितं चटति चट्+अच् कोः कत्) वी, में तनो क्षुद्ररोग, म.स.न. २N - कच्छपी निहित, निंघ, १२, पिप्पली. औषध.
स्वेदयत् पूर्व तत एभिः प्रलपयत् । कल्कीकृतीनशा कच्चर त्रि. (कुत्सितं चरति चर्+अच्) 6५२नो अर्थ | कुष्ठसितातालकदारुभिः -भावप्रकाशः । ___ो . (न. ) ७२....
कच्छभू स्त्री. (कच्छा भूः) 40. ४.न., ४५प्राय कच्चित् अव्य. (काम्यते कम्+विच्+कन् चीयते भूमि. निश्चीयते यस्मात् कम्+चि+क्विप् पृषो० मस्य | कच्छरुहा स्री. (कच्छे जलप्राये रोहति रुह् +क) al, दः) प्रश्नार्थमा, वर्षमा तथा भंगणम व५२य छ - ___ 3, भोथ-नागरमोथ. कच्चिद् भर्तुः स्मरसि रसिके त्वं हि चास्य प्रियेति- कच्छा स्त्री. (कच्छ+टाप्) ५२वान वस्त्रनो छ, मेघदू०, - आपद्यते न व्ययमन्तरायैः कच्चिन्म- ધોતિયાની કાછડી, વારાહી નામની વનસ્પતિ, ચોરિકા हर्षेस्त्रिविधं तपस्तत्- रघु० ५।५, -अयि त्वदीये નામની વનસ્પતિ. कुशलं शरीरे कच्चित् त्वदीयं हृदयं प्रसन्नम् ।। कच्छाटिका स्त्री. कच्छटिका श६ ओ. प्रवर्तते तेऽध्ययनं च कच्चित् गच्छन्ति कच्चित् | कच्छादि पुं. पाणिनीय व्या४२५५ प्रसिद्ध से शसुखवासरास्ते -संदेशे-न्यायविजयः ।
समूड- यथा-कच्छ, सिन्धु. वर्गु, गन्धार, मधुमत्, कच्चिदध्याय पुं. महाभारतान्तति समापन पायो ___कम्बोज, कश्मीर, शल्व, कुरु, अनुषण्ड, द्वीप, અધ્યાય.
अनूप, अजवाह, निषध, कलूतर, रङ्कु, एते च कच्छ त्रि. (केन जलेन छृणाति दीप्यते छ+ड) ४थी. देशविशेषवाचकाः ।
व्याप्त प्रश, ४८प्राय हेश. (पुं.) ते नामनी से कच्छु स्री. (कष् हिंसायां कषश्छश्चेति उणादि० ऊ छश्च हेश, ४२७ देश -कच्छान्ते सुरसरितो निधाय पृषो० वा हुस्वः) ५२४, प्रसनो रोग -सैव सेनामन्वीतः स कतिपयैः किरातवर्यैः-किरा० १२५४, स्फोटेस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रास्फि12, sist, - यमुनाकच्छमवतीर्णः-पञ्च० १, नौनु । चोश्चनिदानम् । -कच्छू । अंका, मे.तनु वृक्ष, भुजन संपुट, राशन | कच्छुघ्नी स्त्री. (कच्छं हन्ति हन्+टक्++ङीप् हस्वश्च) આચ્છાદન, કાચબાની ઢાલ.
પટોલ નામની વનસ્પતિ, હપુષા નામની વનસ્પતિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org