________________
कख्या-कङ्कशाय शब्दरत्नमहोदधिः।
४८७ कख्या स्त्री. (कख्+यत्) कक्षा श६ मी.. | कङ्कत्रोट पुं. (कङ्कस्य त्रोटिरिव चञ्चुरस्य) मे. कम् (भ्वा. पर. सक. अक. सेट-कगति) 3२६ मा {. (पुं.) कङ्कनोटिः, स्त्री. कङ्कात्रोटी । ક્રિયા કરવી, કામ બજાવવું.
| कङ्कपत्र पुं. (कङ्कस्य पत्रमिव पत्र पक्षी यस्य) बाए कङ्क पुं. (ककि+अच्) 1.5 तर्नु, पक्षी, T.5 तनो त र, ४५क्षीन. ५i, ४५क्षीन पी७iauj un.
भोटो. मगो, क्षत्रिय, यम, छथी. ब्राहना वेषने । -विव्यधः घोररूपास्ते कङ्कपत्रैरजिह्नगैः-रामा० . धा२५ ४२नार ते नाभनो से क्षत्रिय -कङ्को नाम
६।२८।४, -नखप्रभाभूषितकङ्कपत्रे-रघु० २।३१ द्विजो भूत्वा मताक्षः प्रियदेवनः-भा. व. अ. २, | कङ्कपत्रिन् पुं. (कङ्कस्य पत्रमिव तदस्त्यस्य इनि) युधिष्ठिर २0%1- शृण्वन्तु मे जानपदाः समागताः, ४५uj 4 -विव्याध विविधैर्बाणैस्त्वरितः कङ्को यथाहं विषये प्रभुस्तथा-महाभा. ४।६।१४; । कङ्कपत्रिभिः-भा० व० अ० ५७ सनी मई, असेननो पुत्र- कंसः सुनामा न्यग्रोधः
कङ्कपर्वन् पुं. (कङ्कः कङ्कमुखमिव पर्वास्य) मे. सातनी कङ्कः शङ्कुः सुहस्तथा- भाग० ९।२४।२४.
सप. कङ्कट पुं. (कं-देहं कटति क+कट+मुम् च) वय, कडपरी स्त्री. (कं सखं तेन कायति प्रकाशते कै+क तर- सर्वायुधैः कङ्कटभेदिभिश्च-रघु० ७१५. - |
कर्म०) 4॥२९सी, बनारस.-शानी .. कङ्कटकः ।
कङ्कमाला स्त्री. (ककि चापले घञ्, कङ्क करचाञ्चल्यं कङ्कटिक त्रि. (तेन निर्वृत्तादौ कुमुदा. चतुरर्थ्यां ठक्)
मलते धारयति, मल धृतौ अण् उप० स०) मे तरथ. तैया२. ४२८. (त्रि.) प्रेक्षा० कङ्कटी,
જાતનું વાજિંત્ર, હાથની તાલીવડે બજાવવા યોગ્ય कङ्कटिलः।
वाहिनी. कङ्कटेरी स्त्री. म. नी. वनस्पति, १६२. कङ्कण न. (कं शुभं कणति कम्+कण्+अच्) डायनु
कङ्कमुख पुं. (कङ्कस्य मुखमिव मुखमस्य) सास., घरे, मु. ७२305 घरे, मुकुट, ४२तसूत्र. - उत्क्षिप्तं
थपियो -व्याघ्र-सिंहमुखान् बाणान् काककङ्कमुखानपिकरकङ्कणद्वयमिदं बद्धा दृढं मेखल:-सा० द०, -
रामा० ६७९।६९. (न.) वागेदो sizो. वगैरे शल्य मुगालगौरं सितिवाससं स्फरतकिरीट-केयर-कटित्र
या पान, मे. यंत्र. -यन्त्रेष्वतः कङ्कमुखं प्रधानं कङ्कणम्- भाग० ६।१६।३०. (पुं. कमित्यव्ययम्
स्थानेषु सर्वेष्वविकारि चैव-सुश्रुतः ।। जलार्थकम् तस्य कणः) पान ४९- नितम्बे पत्राली
कङ्कर त्रि. (कं सुखं किरति क्षिपति कु+अच्) निहित, नयनयुगलं कङ्कणभरम्:उद्भटः ।।
निंघ, २. (न. कं. जलं कीर्यतेऽत्र कम् कृ कङ्कणिन् त्रि. (कङ्कण+इनि) डायघरे लेनी पासे.
आधारे अप् ) छश, पुष्ठ ५ . न.स. ७२८, डोय ते, घरेsiaaj, भुटाणु.
sis. कङकणी स्त्री. (कङ्कण+अच् कङ्कणादेशश्च गौरा० ङीष्) कङ्करोल पुं. (कङ्क इव लोल: लस्य रः) isीवृक्षा, नानी घंटी, धूधरी.
આંકોલ, પીસ્તાનું ઝાડ. कङ्कणीका स्री. (पुनः पुनः कणति कण्+यङ्+लुक् कङ्कलोड्य न. (कङ्क इव लोड्यते लोड् ण्यत्) ईकन् “चङकणः कङ्कणः” उणा० कङ्कणादेशः ५२न..
थियोउभूम, . तनी तानी. अर्थ (मो.
कङ्कवाज पुं. (कङ्कस्य वाज एव वाजः पक्षो यस्य) कङ्कत पुं. (ककि+अतच्) नागमतावृक्ष, भे. तनो ___ कङ्कपश्च श६ मी-अ .
થોડો ઝેરી સર્પ, માથું ઓળવાની કાંસકી. कङ्कवाजित (कङ्कस्य वाजः जातोऽस्य तारका० इतच्) कङ्कतिका स्त्री. (ककि+स्वार्थे कन्) श साई ४२वार्नु 33 ५६.न. ५iजयुत पाए-अतोऽयमेवात्मा नवभिः
साधन, siस.डी., हतियो. (स्त्री. कक्+ अतच्+डीप्) कङ्कवाजितैः-भा. भी. अ. ११७ कङ्कती ।
कङ्कशत्रु पुं. (कङ्कस्य शत्रुः) श्री५७, eueyelli कङ्कतीय पुं. शन. सं.२७॥२. ४२वाम तत्५२ . तना वृक्ष. ઋષિ ગૃહસ્થ.
कङ्कशाय पुं. (कङ्क इव शेते शी+ण) दूत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org