________________
ककुञ्जल-कक्कोल
शब्दरत्नमहोदधिः।
४८५
ककुञ्जल पुं. स्त्री. (कं-जलं कूजयति कूज्+अलच् | ककुभ् स्त्री. (कं प्रकाशं स्कुभ्नाति स्कुम्भ+क्विप्)
पृषो० नुम्) यात पक्षी.. (स्त्रियां ङीष्) -ककुञ्जली. Eu, -वियुक्ताः कान्तेन स्त्रिय इव न राजन्ते ककुत्स्थ पुं. (वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति ककुभः- मृच्छ० ५।२६, शाम, यंपाना पुष्पनी
स्था+क) ६वान पुत्र शयनो पुत्र, ते नामना भा, ते. नामना. .5 रागिए, -पीतं वसाना वसनं से. २८%81, अयोध्याति. -इक्ष्वाकुवंश्यं ककुदं नृपाणां
सुकेशी वने रुदन्ती पिकनाददूना । विलोकयन्ती ककुत्स्थ इत्वाहित लक्षणोऽभूत्-रघु० ६७१
ककुभोऽतिभीता मूर्तिः प्रदिष्टा. ककुभस्तथेयम् ।। ककुत्स्थल न. (ककुत्स्थलं वेदे पृषो०) हनी पूंघ,
संगीतदामो०, स्त्र, , ते. नामनी में वैहि ખાંધરૂપ સ્થળ.
छ. ककुद् स्त्री. (कं सुखं कौति कु शब्दे क्विप् तुक् च
ककुभ पुं. (कं वातं स्कुभ्नाते स्कुम्भ+कं) पी.नी. पृषो० तस्य दः) महनी जूध, मनी . पी.6 3५२ જે માંસપિંડ થાય છે તે, ધોળું છત્ર વગેરે રાજાનાં
નીચેનું તુંબડાનું પાત્ર, સ્વરના ગાંભીર્ય માટે વિણાની यिल, प्रधान, पतिनो अय भाग.
नीये. ४3j, 18पात्र, तनामनी में रा॥ - कालक्षेप ककद पं. न. (कस्य देहस्य सखस्य वा कं भमि
ककुभसुरभौ पर्वते पर्वते ते-मेघदू० २२, (पुं. कस्य ददाति दा+क) २.नु, यि -नृपतिककुदं दत्त्वा
वातस्य कुः भूमिः भात्यस्मात् ) अर्जुन वृक्ष, साउनु यूने सितातपवारणम्- रघु० ३।७०, प्रधान,
3 -मध्येसमुद्रककुभः पिशङ्गी, ककुभसुरभिः शैल:-इक्ष्याकुवंश्यः ककुदं नृपाणाम्-रघु० ६।७१, भुज्य, उत्तर० १।३३. (त्रि. ककुभ इवाचरति ककुभ+क्विप् -ककुदं वेदविदां तपोधनश्च -मृच्छा० १।५, पर्वतन अच्) भाद, -ककुभं रूपं वृषभस्य रोचते-यजु. ८१४९।
અગ્રભાગ, પર્વતની ટોચ વગેરે, ઉપરનો અર્થ જુઓ. | ककुभा स्त्री. (ककुभ टाप्) ते. नाम.नी. २01., मे. ककुदाक्ष त्रि. (ककुदं-राजचिह्नमक्ष्णोति धारकत्वेन દિશા, દશ સંખ્યાની એક સંજ્ઞા. व्याप्नोति अक्ष्+अण्) याम२, छत्र वगैरे २.४यि ककुभादनी स्त्री. (ककुभ इवाद्यते तुल्यरसत्वात् ધારણ કરનાર.
अद्+ल्युट+ङीष्) ते. नामनु, मे.तनु, सुगंधी ककुदावर्त पुं. (ककुदि आवर्त) 6५२ २३८.
द्रव्य. રૂંવાટાનું દુષ્ટ ચક્ર.
कुकम्मती स्त्री. ते. नामनो मे वे छह. ककुद्मद् पुं. (ककुदस्त्यस्य मतुप्) बह -महोदग्राः
ककुह त्रि. (कस्य सूर्यस्य कुं भूमिं जिहीते उच्छ्रितत्वात् ककुद्मन्तः-रघु० ४।२२, - तुषारसंघातशिलाखुराप्रैः
__ गच्छति हा+क) धु, मोटुं. समुल्लिखन् दर्पकल: ककुद्मान् कुमा० १५६, अदुहना
ककेरुक पुं. पेटमा २३.सो. 94.30, 1.. જેવું પુષ્કળ પાણીના સમુદાયવાળું, પર્વત, ઋષભ
कक्क् (भ्वा. पर. अ. सेट-कक्कति) स. નામની એક ઔષધિ. ककुद्मती स्त्री. (ककुदिव मांसपिण्डोऽस्त्यस्याः मतुप
कक्कट पुं. (कक्क्+अटन्) मे. तनो मृ. यवा० न मस्य वः ङीष्) 33, 2ी, म२.
कक्कटी स्त्री. (कक्क+स्त्रियां ङीष्) 2.5 कतनी भृगी.. ककुद्मिकन्या स्त्री. अणरामनी पत्नी. रेवती. -ककुद्मिसुता।
कक्कुल पुं. (कक्क्+उलच्) बस वृक्ष. ककुद्मिन् पुं. (ककुद् अस्त्यर्थे मिनि) सण, पर्वत,
कक्कोल पुं. (ककते गच्छति क्विप् कक् कोलति રેવત નામનો એક રાજા.
संस्त्यायति कुल+ अच् कोल: कक् चासौ कोलश्च ककुन्दर न. (कस्य शरीरस्य पृष्ठदेशस्य कुं भूमि
कर्म०) ओस नामनु वृक्ष, गंध द्रव्यर्नु साधन मे दृणाति दृ० बा० खच्) शरीरमा पृष्ठवंशनी. नीयनो. वृक्ष, वन, पूरनु, -वनानि च सुरम्याणि ખાડો, કેડની નીચેના બે સીધા કુલાના ખાડા कक्कोलानां त्वचस्य च- रामा० -३ काण्डे । -सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकार (स्त्रियां ङीष्) कक्कोली सवाणु वृक्ष- कक्कोली संस्थितश्च नितम्बभागः-दशकु० ।
फलजग्धि-मा० ६१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org