________________
४८०
शब्दरत्नमहोदधिः।
[औपपत्यम्-औपसर्गिक औपपत्यम् (उपपति ष्यञ्) 6५५ति, २७॥२ ०४२ साथे । औपवसथिक त्रि. (उपवसथे भवः ठक्) 644सथ. સંબંધથી ઉત્પન્ન થતો હર્ષ.
એટલે ગામમાં અથવા યાગના પૂર્વ દિવસે કરવા औपपातिक त्रि. (उपपातेन उपपातकेन गोवधादिना યોગ્ય કર્મ વગેરે.
संसृष्टः ठक्) गोवध वगै३ 644020. मिश्र | औपवस्त न. (उपवस्तं कर्म अञ्) 64वास.. -पितृद्विट् पतितः षण्डो यश्च स्यादौपपातिकः-नार० औपवस्त्र न. (उपवस्तमेव प्रज्ञा. अञ्) 64वस्त्र.. (न. प्रा० को० ओववाइय) नी. लत्पत्ति थाय छ औपवास त्रि. (उपवासे दीयते व्युष्टादि अञ्) 64वास. તે go સંસારી પ્રાણી, દેવ અને નરગતિનો જીવ. तभा संपातुं द्रव्य. न० छैनाराम 'औपति सूत्र.'
औपवासिक त्रि. (उपवासे साधु गुडा० ठञ्) 64वास औपबाहवि पुं. (उपबाहोरपत्यं बाह्वा इण्) 64ाडुनो २वामा सारी, उपवास. २वाम समर्थ. पुत्र.
औपवास्य न. (उपवास चातुर्व० ष्यञ्) 64वास. औपविन्दवि पुं. स्त्री. (उपविन्दोः अपत्यं बाह्वा० औपवाह्य पुं. (उपवाह्य एव स्वार्थे अण्) २५. वगैरे - इञ्) 64बिंदुनु संतान, पुत्र पुत्री.
64वाउन, २०४ीय सवारी. औपभृत त्रि. (उपभृता पात्रेण सञ्चितः शैषिकोऽण्) | औपवेशिक त्रि. (उपवेशेन जीवति वेतनः. ठक्) 64वेशપાત્રથી એકઠું કરેલ હવિષે વગેરે.
સ્થિતિ અથવા કૃત્રિમ વેશથી જીવનાર, પૂરી લાગણીથી औपमन्यव पुं. स्त्री. (उपमन्योरपत्यं विदा. अञ्) કામ કરીને આજીવિકા મેળવનાર.
ઉપમન્યુનું સંતાન, ઉપમન્યુનો પુત્ર કોઈ ઋષિ. | औपश्लेषिक त्रि. (उपश्लेषण निर्वृतः ठक्) मे देशमा औपमिक त्रि. (उपमया निर्दिष्टः ठक्) 64uथी मude. સંબંધ પામેલ કોઈ આધાર. औपम्य न. (उपमा चातुर्व. स्वार्थे ष्यञ्) 64म., औपसंक्रमण त्रि. (उपसंक्रमणे दीयते व्युष्टा. अण्)
सादृश्य -आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः- ઉપસંક્રમણમાં આપવા યોગ્ય. हितोप० १७३
औपसङ्ख्यानिक न. (उपसङ्ख्यान ठक्) पशिशिष्ट, औपयज त्रि. (उपयज इदम् अण्) 6448 नामना । જેનું વર્ણન પરિશિષ્ટમાં કર્યું હોય તે. યાગ સંબંધી.
औपसद पुं. (उपसच्छब्दोऽस्मिन्नस्ति विमुक्तः. अण्) औपयिक त्रि. (उप+अय्+घञ् उपायस्तेन लब्धः ठक्) 6५सत् श६ भा. व. तेवो. स्वाध्याय अथवा उपायथी भेगवेव, युडत, न्यायथ. भावेद वस्तु, अनुवाड. (उपसत्-समीपस्थानं तदस्त्यस्य प्रज्ञा० अण् -यदत्रौपयिकं कार्यं तच्चिन्तयित सि-भा० उ० द्वन्द्व.) । १७७अ., -न वैश्य- शूद्रोपधिकीः कथास्ता, न च औपसन्थ्य त्रि. (उपसन्ध्या अण्) संध्यान समय द्विजानां कथयन्नि वीराः - महा० ११९४ ११ । પહેલાંના સમયથી સંબદ્ધ.
एव विनया० स्वार्थे ठक) उपाय.यति- | औपसर्गिक त्रि. (उपसर्गाय प्रभवति सन्तापा० ठज) शिवमौपयिकं गरीयसीम्-किरा० ३५
64स[ ४२वामा समर्थ, सन्निपात रोग -कफोऽनुऔपयोगिक त्रि. (उपयोगः प्रयोजनमस्य ठक्) 6पयोगना लोमवातेन यदि पित्तानुगो भवेत् । स्वशैत्यादि२९वाणु, उपयोगी.
भिर्जुष्टस्तदा भवति मानवः ।। प्रतिलोमः पुनस्तेन औपरिष्ट त्रि. (उपरिष्टात् भवः अञ्) 6५२ थनार. स्वास्थ्यमायाति तत्क्षणात् औपसर्गिक एवान्यः सन्निपात औपरोधिक त्रि. (उपरोधः प्रयोजनमस्य ठक्) 64रोधना उदाहृतः ।। -वैद्यकम् । हैवना अनिष्टसूय पहनी કારણવાળું, અનુગ્રહ સંબંધી, કૃપાનું ફળ. (૬) પીલુનો ५२ स्थिति को३, 64स संबंधी - प्रसङ्गाद् ६.
गात्रसंस्पर्शानिःश्वासात् सहभोजनात् । सहशय्याऔपल त्रि. (उपलादागतः शुण्डिका० अञ्) मा. सनाच्चापि वस्त्रमाल्यानुलेपनात् ।। कुष्ठं ज्वरश्च
स्थानथा. भाव.स., ५थ्य२ संजी. -'यथा प्लवेनौपलेन शोषश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च निमज्जत्युदके तरन्' -मनु०
संक्रामन्ति नरान्नरम् ।। -सुश्रुते ५. अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org