________________
४७६
शब्दरत्नमहोदधिः।
[औजस्य-औत्पातिक
औजस्य न. (ओजस्+स्वार्थे ष्यञ्) भी, त०४, ५, | औत्तम त्रि. (उत्तमेन निर्वृत्तादि सङ्कला० अण्) उत्तम ____वनशति, l, स्फूर्ति.
વડે કરેલ-બનાવેલ, ઉત્તમની પાસેનો પ્રદેશ વગેરે. औज्जयनक त्रि. (उज्जयिन्यां जातादि धूमा० वुञ्) औत्तमर्णिक न. (उत्तमर्ण ठक्) ४२%, *... ઉજ્જયિની નગરીમાં ઉત્પન્ન થયેલ વગેરે.
औत्तमि पुं. (उत्तमस्य अपत्यं इञ्) यौ६ भनुमीमाथी. औज्जिहानि पुं. स्त्री. (उज्जिहानस्य अपत्यमत इञ्) તે નામનો ત્રીજો મનુ. 6डानन अपत्य-छो.
औत्तर त्रि. (उत्तरति अस्मात् उद्+तृ अपादाने अप् औज्जवल्य न. (उज्ज्वल ष्यञ्) siति, 3°°4m५j. ततः अण्) 6तरनार, दुःगर्नु निवा२४॥ ४२२. औड त्रि. (उन्द्+क न लोपः दस्य ड स्वार्थे अण्) औत्तरपथिक त्रि. (उत्तरपथेन गच्छति तेनाहृतं वा ठञ्)
ઉત્તર માર્ગે જનાર, અર્ચિરાદિના માર્ગે જનાર એક औडव पुं. (औडव स्वार्थे अण्) ते. नामनी में ____640स, ते. 43 साल..
रागनी मेह-औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु औत्तरपदिक त्रि. (उत्तरपदं गृह्णाति ठक्) उत्तर पहने. षाडवः । संपूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा ગ્રહણ કરનાર, मता ।। -संगीतरत्नाकरः ।
औत्तरवैदिक त्रि. (उत्तरवेद्यां भवः ठ) 6त्तर swi औडवि त्रि. (औडवं रोगविशेषमनुशीलयति इञ्) सौरव थना२. નામના રોગનો અભ્યાસ કરનાર.
औत्तराधर्म्य न. (उत्तरे च अघरे च तेषां भावः ष्यञ्) औडुप त्रि. (उडुपेन निर्वृत्तादि सङ्कलादि अण्) यंद्रथा __ य-नीय भावनी स्थिति. બનેલ-તૈયાર થયેલ, વહાણથી બનેલ-તૈયાર થયેલ, | औत्तराह त्रि. (उत्तरस्मिन् कालादौ भवः उत्तर+आहञ्) ચંદ્ર અથવા વહાણની સમીપનો પ્રદેશ વગેરે. उत्त२. Mi ना२. औडुपिक त्रि. (उडुपेन प्लवति तरति ठक्) 48थी | औत्तरेय पुं. (उत्तरायाः अपत्यम् ढक्) वि.२४८ २0%ी . त.२८२, 45थी . 4.5 ४८२..
પુત્રી ઉત્તરાનો ને અભિમન્યુનો પુત્ર, પરીક્ષિત રાજા. औडुम्बर त्रि. (उडुम्बरस्य विकारः) ५२मांथी. बनावेद | औत्तानपाद पुं. (उत्तानपादे नृपे भवः अण्) 6dline पात्र. 4२ -गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङमुखः- २%ानो पुत्र-ध्रुव -औत्तानपादे भगवांस्तवे शाङ्गधन्वा, देवलः । नरानो वि.२, ताम्रपत्र. (पुं.) . देवः क्षिणोत्ववनतातिहरो विपक्षान् । - भा०
तनो तपस्वी -वैखानसा वालिखिल्यौडुम्बरा फेनपा ४।१०।३०, -ग्रहाणामुपरिस्थितनिश्चलतारा, उत्तर वने-भाग० ३।१२।४३, मे.. तनो भडान डओढ - हाभ स्थित ता२८, -ध्रुवस्योत्तानपादस्य ब्रह्मोषणा रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् । उडुम्बर- तथैव च-भा. अनु. अ. ३. ।। फलाभासं कुष्ठमौडुम्बरं वदेत् ।। -निदाने, ते. नामनो. औत्थितासनिक त्रि. (उत्थितासन ठक्) असा भाटे मे. यम.
આસનોનો પ્રબંધ કરનાર અમલદાર. औडुलोमि पुं. स्त्री. (उडुलोम्नोऽपत्यम् बाह्वादि० इञ्) औत्पत्तिक पुं. (उत्पत्त्या भावेन अवियुक्तः ठक्) दोमन संतान-छो.
स७४, मंत, नित्य संबंध -औत्पत्तिकस्तु औडू पुं. (ओड्रदेशानां राजा अण्) मोशनो. शब्दस्यार्थेन सम्बन्धः । (पं. उत्पत्तेर्भावः स्वकाल: ___(मोरिसurl.) २% अथवा ते. शिम २२॥२... तत्र भवः ठक) सक्ष, स्वभाव -तन्निशम्याथ हर्म्यस्था औतथ्य पुं. औचथ्य २०६ मी. तथ्य.दुर. संधी, औत्पत्तिकमनीषया-भाग०६५।१०, -औत्पत्तिकेनैव
ઉતથ્ય કુળમાં ઉત્પન્ન, ઉતથ્યનો પુત્ર દીર્ઘતમસ્. संहननबलोत्पेता:-भाग० ५।२।२१, अभंगरी , औत्कण्ठय न. (उत्कण्ठैव चातुर्व, स्वार्थे ष्यञ्) 636t, संzzarj, सौ.38. भातुरता, CLAAL, २७.
औत्पात त्रि. (उत्पातस्य तज्ज्ञापकशास्रस्य व्याख्यानो गौत्कर्ण्य न. (उत्कर्ष+स्वार्थे ष्यञ्) 65, ति, ग्रन्थः तत्र भवो वा ऋगयना० अण्) उत्पातने ' यता, श्रेष्ठ५.
જણાવનાર ગ્રંથનું વ્યાખ્યાન અથવા તેમાં થનાર. औक्षेप पुं. स्त्री. (उत्क्षेपस्य उर्ध्वक्षेपकस्यापत्यं शिवा० | औत्पातिक त्रि. (उत्पाते दैवारिष्टे भवः ठक्) 64udi आण) 6tuk, संतान-छो.
थ॥२ -औत्पातिकं मेघ इवाश्मवर्षम् -रघु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org