________________
एकपदि-एकभक्ति शब्दरत्नमहोदधिः।
४५७ एकपदि अव्य. (एकः पादः साधनं यस्मिन् प्रहरणे) शत. -अथावलम्ब्य क्षणमेकपादिकाम् । तदा જેમાં કેવળ પગ સાધન હોય છે એવું યુદ્ધ.
निदद्रावुपपल्वलं खगः-नैष० १११२१ एकपदी स्त्री. (एक समानं पदं यत्र) भाग २रतो. एकपार्थिव त्रि. (एकः पार्थिवः यस्य सः) से मात्र પગવાળી સ્ત્રી, એક પદવાળી ઋચા, એક જાતની Uस. सम्राट -न केवलं तद्गुरुरेकपार्थिवः-रघु० ३।३१ भृगली.
एकपिङ्ग पुं. (एकं पिङ्गं नेत्रं यस्य) सुवर. -वत्स ! एकपरि अव्य. (एकेन अक्षेण विपरीतम् वृत्तम्) मे. ते निर्मला भक्तिर्भवे भवतु सर्वदा । भवैकपिङ्गो
અક્ષ-પાસાના વિપરીત પડવાથી ઘુતમાં થયેલ પરાજય. नेत्रेण वामेन स्फुटितेन च ।। देवदत्तास्तु ये तुभ्यं एकपर्ण त्रि. (एकं पर्णं यस्य) मे. ५isiauj. वृक्ष. वराः सन्तु तथैव च । कुबेरो भव नाम्ना त्वं मम वगेरे.
रूपेjया सुत ! ।। -काशीखण्डे । एकपर्णा स्त्री. (एकं पर्णं तपःसाधनतयाऽऽहारो यस्याः)
एकपिङ्गल पुं. (एक पिङ्गलं नेत्रं यस्य) 6५२नी. अर्थ હિમાલયની ત્રણ પુત્રીઓમાંની એક વચલી પુત્રી.
हुमो. एकपणिका स्त्री. (एक पर्ण स्वार्थ कन्+कप् वा अत | एकपिण्ड त्रि. (एकः समानः पिण्डः देहः श्राद्धदेयपिण्डो इत्वम्) 6५२नी. सार्थ मो. -अपर्णाशा निराहारा
वा यस्य) श्राद्धमा ने. देशाने समान पिंड भावामi एकाशी एकपर्णिका । पाटला पाटलाहारा देवी लोकेषु
આવે તે સપિંડ, સગોત્રી. गीयते ।। -देवीपु० ४५ अ०
एकपुरुष पुं. (एकः श्रेष्ठः पुरुषः) पुरुषोत्तम., ५२मे १२, एकपर्वतक पुं. ते नामनी से पर्वत.
प्रधान, भुज्य पुरुष (त्रि. एकः पुरुषः यस्मिन्) मे एकपलाश पं. (एकः पलाशो यस्य) मे. पE31वाण
પુરુષવાળું. 3.
एकपुष्कर पुं. (एकं पुष्करं मुखं-यस्य) : तनु एकपलाशीय त्रि. (एकः पलाशो तत्र भवः छ) मे
a, 3j. -एकपुष्कलः ।। પાંદડાવાળા ઝાડમાં થનાર, તેવા ઝાડ સંબંધી.
एकपुष्पा स्री. (एकं पुष्पं यस्याः) मात्र में सवाणु एकपाटला स्त्री. (एकं पाटलं पुष्पं तपःसाधनतया आहारो यस्याः) उिभासयनी पुत्रीमोमानी से
એક જાતનું વૃક્ષ. छेदी पुत्री...
एकप्रस्थ पुं. (एकः प्रस्थः) मे शेर, मे. शिज२. एकपातिन् त्रि. (एकः सन् पतति पत्+णिनि) .814)
__(पुं. एकः प्रस्थः यस्य) मे. शिरवाणी पर्वत.
एकफला स्त्री. (एकं फलं यस्या) भात्र मे वाणी પડવાના સ્વભાવવાળું. () અતિરાત્ર યાગમાં રહેલો એક પ્રકારનો દિવસ વિશેષ..
से औषधि. (स्त्री.) एकफली ।। एकपातिनी स्त्री. म. प्र.5t२नो वेहन मेह, ते ।
एकभक्त न. (एकं भक्तं भोजनं यत्र) भi मे. નામની એક ઋચા.
વખત ભોજન કરવાનું હોય છે એવું વ્રત. एकपाद् त्रि. (एकः पादो यस्य अन्त्यलोपः) मात्रा में
(त्रि. एकस्मिन् भक्तः) अत्यंत मत, . ४ ५वा -अजैकपादहिर्बघ्न: पिनाकी च परंतपः ।। विषयमा मस्ति२॥२. (त्रि. एकत्वः भक्तः) और -महा० १।१२३।६५. मे २२९वाणु, मात्र से
વખત ભોજન કરનાર. पानी. आधार सेना२. (.) वि. शिव. -चतुरात्मा | एकभक्तवत न. (एकभक्तं च व्रतम्) . ant चतर्भावश्चतवेदविदेकपात-विष्ण० स०
भवान, व्रत -दिनार्धसमयेऽतीते भुज्यते नियमेन एकपाद पुं. (एकः पादः) मे ५०, (एकः पादोऽस्य यत् । एकभक्तमिति प्रोक्तं रात्रौ तन्न कदाचन ।।
समासान्तविधेरनित्यत्वा त्) ५२मेश्वर, त नामनो -स्क० पु० એક અસુર.
एकभक्ति स्त्री. (एका अनन्यविषया भक्तिः ) .5 °४ एकपादिका स्त्री. (एकः पादः अवलम्बनत्वेनास्त्यस्याः) मस्ति, सत्यंत-सानन्य मस्ति. (त्रि. एकस्मिन्
માત્ર જેમાં એક પગ આધારરૂપે હોય છે તેવી સ્થિતિ, भक्तिर्यस्य) अनन्य मत, अत्यंत. मत, मे.४ પક્ષીઓનું એક પ્રકારનું ઊભવું, અથવા ઊભા રહેવાની ! વિષયની ભક્તિવાળો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org