________________
वेतो.
४३२ . शब्दरत्नमहोदधिः।
[उरःक्षत-उरुवुक उरःक्षत न. (उरसि क्षतम्) छातीन घl, नक्षत... | उरुकालक पु. (उरू: कालः स्वार्थे कप्) 9.5 तनो उरःच्छद पु. (उरसः च्छदः) योनी, सो, GALऊ. उरस् (कण्ड्वादि पर० अ० सेट् उरस्यति) naamu उरुक्रम पु. (उरवः भूम्यादिव्यापकत्वात् क्रमाः पादविक्षेपा
थj. (न. ऋ+असुन् धातोरुच्च रपरः) श्रेष्ठ छाती.. अस्य) विशुनो वामन अवतार, भगवाननी. भाभी - व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः-रघु० अवतार पमहेव - अष्टमे मरुदेव्याय्स्तु नाभेर्जात १६१३
उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वेषामात्मनाउरस त्रि. (उरस् अर्शा० अच्) छतlaami.
कृतम्।। भा० १. स्क० अ० ३ उरसिज पु. (उरसि जायते जन्+ड) स्तन- परिपस्पृशिरे उरुगाय पु. (उरुभिः श्रेष्ठेर्गीयते गम्यते वा गै-गाने, __ चैनं पीनैरुरसिजैर्मुहुः-रामा०
गाङ् गतौ वा कर्मणि घञ्) ५२भेश्वर, वासुदेव, उरसिजात पु. (उरसि जातः) 6५२न. अर्थ. हु.
श्री३७९८, विस्ताए पति, महातन - जिह्वासती उरसिरुह पु. (उरसि रोहति-क) स्तन- फेनानामुरसिरुहेषु
दार्दुरीकेव सूते न चोपगायत्युरुगायगाथाः- भागवतम् __ हारलीलाम्+शिशु०
२।३।२० उरसिल त्रि. (उरःप्राशस्त्येनास्त्यस्य पिच्छा० इलच्)
उरुचक्षस् त्रि. (उरु यथा स्यात् तथाचष्टे चक्षु+असुन्) શ્રેષ્ઠ છાતીવાળું, વિશાળ છાતીવાળો.
भोटा शनवाणु. (पु.) सूर्य, 153र्नु आउ. उरस्कट पु. (उरःकट्यते आवि+यतेऽनेन कट्+घञर्थे
उरुज्मन् त्रि. (उर्वी ज्मा क्षितिर्यत्र) घ0. पृथ्वीवाणु. करणे क) पाउनु मे तन, उत्तरीय वस्त्र,
उरुज्रयस् त्रि. (ज्रि +अभिभवे करणे असुन उरुर्जयो स.
__वेगोऽस्य) वि . वेगवाणु.. उरस्तस् अव्य. (उरसैका दिक् तसिः पञ्चम्यर्थे तसिल
उरुज्रि त्रि. (उरु यथा स्यात् तथा ज्रयति जिं क्विप्वा) पुत्र, छातीमाथी, छाती. 6५२थ...
___ वेदे) घ0. तिauj. उरत्र न. (उरस्त्रायते उरस्+त्रै+क) छातीनु, २१५॥
। उरुण्ड पु. . तनो असु२. २२ अन्तर, अवय. उरस्त्राण न. (उरस्+ल्युट्) 6५२न. २०६ मी..
उरुता स्त्री. (उरो वः तल्) भो24j, विशunj,
विस्तीelugi, guj, पुणता. उरस्य पु. (उरसैका दिक्+यत्) छताना मे. भागमा
उरुत्व न. (उरोर्भावः त्व) ५२नो अर्थ. मो. २३१- कर्मणावाप्युरस्येन वक्षो यस्य विदारितम् -
उरुधा अव्य. (उरु धा) विविध प्र.- पश्य तं सुश्रुत० (निमित्तार्थे यत्) पुत्र, मौरस. संतान, भेड
माययोरुधा-भाग. ११३।४७ જ વર્ણવાળાં દંપતીનો પુત્ર અગર પુત્રી. उरस्यत् त्रि. (उरस्म+तुप्) श्रेष्ठ छातीauj.
उरुपराक्रम त्रि. (उरुः पराक्रमो यस्य) मारे ५२८भी. उरिमन् न. (उरोर्भावः मनिन्) विunा, पुष्zndl.
उरुबिल त्रि. (उरुबृहत् बिलमस्यः) भो.. छिद्रवाणु उरी अव्य. (उर्+गतौ वा ईक्) उररी २०६ हु.. --
पात्र वगैरे. ___ अयि ! रोषमुरीकरोषि नोचेत्+भामि० ११४४
उरुबिली स्त्री. (उरु बृहत् बिलमस्य ङीप्) थाणी.. उरीकार पु. (उरी+कृ+घञ्) स्वी॥२, विस्तार.
उरुब्ज पु. (उरु+भ्योऽद्भ्यो जायते-जनयति जन्+ड उरीकृत त्रि. (उरी+कृ+क्त्) स्वी1३८, विस्तृत,
___ अल्लोपः) ॥ ५४ीने उत्पन्न ४२।२.
उरुरी अव्य. (उरु राति+रा बा० कि) संसार. ___कीकृत. -दक्षेणोरीकृतं त्वया-भट्टिः ८।११।। उरीकृत्य अव्य. (उरी+कृ+ ल्यप्) स्वारीन.
स्वी.८२. उरु त्रि. (उर्ण+क नलोपो हस्वश्च) विum - विस्तीर्णं | उरुलोक न. (उरु यथा तथा लोक्यते लोक् कर्मणि ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्त
घ) 40.5२. (पु. उरुश्चासौ लोकश्च) श्रेष्ठ सो.. -महा० १।२१।१८ मा. आ. विस्तlel eist. उरुवु पु. (उरु वायति वै शोषणे कु) 1. तनु जाउ, उरुकाल पु. (उरुः काल: पाकोऽस्य वा उरुः काल:)
मे .. भ31 नामे तनो al, aisो समय - | उरुवुक पु. (उरु वायति स्वार्थे कन्) 6५२नो अर्थ उरुकालो महाकालः किम्पाकः काकमर्दकः । । .
उरस्यतmity यत) पुत्र यस्य विदUAL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org