________________
उपनिषादिन्–उपपाद]
तित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ।। ब्रह्म- कैवल्य- जावाल- श्वेताश्वा हंस आरुणिः । गर्भो नारायणो हंसो बिन्दुर्नाद - शिरः शिखा ।। मैत्रायणी कौषितकी बृहज्जावाल तापनी । कालाग्नि-रुद्रमैत्रेयी सुवाल-क्षरि- मन्त्रिकाः ।। आदिः । उपनिषादिन् त्रि. (उप+नि+सद् + णिनि) सभीचे रहेनार, પાસે રહેનાર.
शब्दरत्नमहोदधिः।
उपनिषेव (भ्वा आ.) पोतानी भतने सगाडवी ते. उपनिष्कर न. ( उपनिष्किरन्ति सैन्यान्यनेन उप + निस्+कृ
करणे संज्ञायां घ) भोटो रा४मार्ग, सरीयाम मार्ग. उपनिष्क्रमण न. ( उपनिष्क्रम्यतेऽनेन उप + निस्+क्रम्+
करणे ल्युट्) जहार धुं, नीडजवु, जाजउने सर्व પ્રથમ ખુલ્લી હવામાં કાઢવામાં આવે તે, રાજમાર્ગ. उपनिहित त्रि. ( उप+नि+धा + क्त) थापा तरीडे भूडेस
द्रव्य, स्थापेस, पासे राजेस
उपनीत त्रि. ( उप+नी+क्त) भेने उपनयन संस्कार दुर्यो होय ते, ४नोई हीधेस - अथोपनीतं विधिवद् विपश्चितः-रघुः ३।२९, ज्ञानलक्षणाप्रत्यासत्ति वडे भएरोस, पासे बर्ध ४वास, समीप स्थापेस, विवाहित, બ્રહ્મચર્યાશ્રમમાં દીક્ષિત.
उपनुन त्रि. ( उप नुद् क्त) उलुं, पवननी सहरमां यास्युं गयेसुं - द्रुतमरुदुपनुन्नैः -शि० ४।६८. उपनृत्य न. नाथवानुं स्थान, नृत्यशाना. उपनेतृ पु. ( उप+नी+तृच्) उपनयन संस्कार ४२नार જનોઈ આપનાર ગુરુ, જે નેતૃત્વ કરે છે તે નેતા, --मालत्यभिज्ञानस्योपनेत्री-मा. ९. (त्रि. उप + नी + तृच्) પાસે લઈ જનાર, સમીપ લાવનાર. उपनेत्र न. ( उपगतं नेत्रम् अत्या. स.) यश्मा. उपन्यस्त न. ( उपनि अस् क्त) भल्लयुद्ध वेजानी હાથની મુદ્રા.
उपन्यास पु. ( उप+नी+अस्+घञ्) वायनी खारंभ -तस्मात् ब्रह्मजिज्ञासोपन्यासमुखेन शारी० भा०, -विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत - मनु० ९ ३९, -साधकप्रमाणोपन्यासरूपा युक्तिः सा० द०, वायप्रयोग, विचार, विश्वासथी जीभनी पासे पोतानुं द्रव्य भुडवु, थायरा भुडवी, भूमिडा, प्रस्तावना. उपपति पु. ( उपमितः पत्या ) स्त्रीना पतिनी पासे પતિની સમ્મતિથી વ્યભિચાર કરનાર, પતિના જેવો - निर्यातः शनकैरलीकवचनोपन्यासमालीजन:
Jain Education International
४११
अमरु० २३, - उपपतिरिव नीचैः पश्चिमान्तेन चन्द्रःशि० १/६५ - पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहेमनु० ३।१५५
उपपतित न. ( उप पत् क्त) उपपात अगर डोई
પણ સામાન્ય પાપનો અપરાધી, નજીવા પાપનો દોષી. उपपत्ति स्त्री. ( उप + पद्+ क्तिन्) युक्ति, संगति -उपपत्तिमदूज्जिताश्रयम् - भारवि० २१, हेतु श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभ्यः -पक्षताग्रन्थमाथुरी, आरएस, उपाय - अपेक्षितान्योऽन्यबलोपपत्तिभिः- शिशु०, प्राप्ति, सिद्धि, ज्ञान, यथा-समानानेकधर्मोपपत्तेः- गी० १-१, दुर्घटना - उपपत्त्योपलब्धेषु लोकेषु च समो
भवमहा० ११ १२ १८८ उपपत्तिसम स्त्री. न्यायशास्त्र प्रसिद्ध खेड भतिनो लेह
- यथा- उभयकारणोपपत्तेरुपपत्तिसमः- गौ० ५।१।२५ उपपद न. ( उपोच्चारितं पदम् ) ३५५६, सभीयमांउप समीपे अय्याशतो आरंभमां भूझतो शब्द - तस्याः स राजोपपदं निशान्तम् - रघु० १६ ।४०, नाम પછી ઉચ્ચારાતા શર્મા, વર્મા વગેરે શબ્દો, વ્યાકરણમાં પ્રત્યય વગેરે કરનાર, સૂત્રમાં સાતમી વિભક્તિવાળું
५६.
उपपन्न त्रि. ( उप + पद् + क्त) युक्तिवाणुं, संगत, घटतु,
प्राप्त थयेल, उत्पन्न थयेस, ईच्छानुडून, थिङ२उपपन्नेषु दारेषु पुत्रेषु च विधीयते - रा० २ । १०१ । १८ । उपपरीक्षण न. ( उप परि ईक्ष् ल्युट् ) अनुसंधान, तपास, संशोधन.
उपपर्वन् नपु. ( पर्वणः समानम् ) थंद्रना परिवर्तननी
આગળનો દિવસ.
उपपात पु. ( उप+पत्+घञ्) हथी भाव, इजनी
तत्परता, नाश, जगधारी घटना, संट, मुसीजत. उपपातक न. ( पातयति नरके पत् + णिच् + ण्वुल् अल्पं
पातकम्) पायना ठेवु पाखे पाय. - महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपातकम् ।। याज्ञ० २।२१० उपपातिन् त्रि. ( उप + पत् + णिनि ) ४थी आवनार
अस्मात प्राप्त थनार, (स्त्रियां ङीप) - उपपातिनी. उपपाद पु. ( उप + पद्+घञ्) वधारानुं, स्तंभ- उपपत्ति शब्द दुख (त्रि. उपगतः पादम् ) पानी पासे गयेस.
For Private & Personal Use Only
www.jainelibrary.org