________________
उपकथा-उपकार्य]
शब्दरत्नमहोदधिः।
४०१
त..
कुतूहलादुन्मुखपौरदृष्टः -कुमा० ७।५१, - प्राप | उपकलाप अव्य. (कलापे इति विभक्त्यर्थे कलापस्य तालीवनश्याममुपकण्ठं महोदधेः-रघु० ४।३४. (न.) समीपं सामीप्ये वा) समुदायमां, समुहायना सभी५, घोडामोनी मे २नी गति-पंयाति (अव्य.) | भोरवणेन पीछivi, भो२. वगेरेना या 36- सभी५५ - प्रेम्णोपकण्ठं मुहुरङ्गभाजो | उपकल्प त्रि. (उपगतः कल्पम् उप कृप अच्, घञ् वा) रत्नावलीरम्बुधिराबबन्ध-शिशु०
मायारने प्राप्त थयेस; आभूष- तपनीयोपउपकथा (उपगताः कथाः) नानी वाता, हूँ हमसी, कल्पम्-भाग० ३।१८।९ उस्सो .
उपकल्पन न. (उप+कल्प+णिच्+ल्युट) संपाइन, प्राप्त उपकनिष्ठिका स्त्री. (उपगता कनिष्ठिकाम्) 24.दी. २. त, आयो.४न, तैयारी, पोसल्पित, 3j
આંગળીની પાસેની આંગળી અનામિકા. उपकन्या स्त्री. (उपगता कन्याम्) अन्यानी सभी वर्ग३. उपकल्पना स्त्री. (उप्+कल्प+युच्) 6५२नो. अर्थ. हु.. उपकरण न. (उपक्रियतेऽनेन उप+कृ+ल्युट) सेवा उपकादि पु. पाणिनीय व्या४२५ प्रसिद्ध मे २०६समूह,
કરવી, અનુગ્રહ કરવો, સહાયતા કરવી, ઉપકરણ, हेम:- उपक, लमक, भ्रष्टक, कपिष्ठल, कृष्णाजिन, હરકોઈ કામનું મુખ્ય સાધન, રાચરચીલું રાજા વગેરેનાં कृष्णसुन्दर, चूडारक, आडारक, गडुक, उदङ्क, छत्र. याम२ वगेरे. (जै० प्रा० उवगरण) वस्त्र पात्र सुधायुक्, अबन्धक, पिङ्गलक, पिष्ट, सुपिष्ट, વગેરે નિવહિનાં સાધન, બાહ્ય ઈન્દ્રિયની શક્તિવિશેષ मयूरकर्ण, खरीजङ्घ, शलाथल, पतञ्जल, पदञ्जल, (त्रि. उपगतः करणम) इन्द्रियोन प्राप्त. (अव्य. कठेरणि, कुशीतक, काशकृत्स्न, निदाघ, कलशीकण्ठ, करणे इति विभक्त्यर्थे, करणस्य समीपम् सामीप्ये दामकण्ठ, कृष्णपिङ्गल, कर्णक, पर्णक, जटिलक,
अव्य० स०) इन्द्रियोमi, न्द्रियोनी सभाप. वधिरक, जन्तुक, अनुलोम, अनुपद, प्रतिलोम, उपकरणद्रव्यावमोदरिका स्री. (प्रा० जै० को० अपजग्ध, प्रतान, अनभिहित, कमक, वटारक,
उवगरणदव्योमोयरिया) साधुने रामid तना लेखाभ्र, कमन्क, पिञ्जलक, कर्णक, मसूरकर्ण, કરતાં પણ ઓછાં વસ્ત્રપાત્રાદિ ઉપકરણ રાખવાં તે, मदाध, कबन्तक, कमन्तक, कदामत- ईत्याहि. દ્રવ્ય ઉણોદરીનો એક પ્રકાર.
અહીં બહુવચનમાં ગોત્ર પ્રત્યયનો લુપુ થાય છે. उपकरणप्रणिधान न. (जै० प्रा० उवगणपणिहाण) 03 | उपकार पु. (उप+कृ+घञ्) सेवा, सहायता, भ६६,
ઉપકરણ ગૃહાદિ અને લોકોત્તર ઉપકરણ-સંયમના 6451२, ५3 -उपकारो महांस्तात कृतोऽयं मम નિવહિક વસ્ત્ર પાત્રાદિ તેનું પ્રણિધાન-ઉપભોગ. खेचरैः -भा० व० अ० १५, -उपकारापकारौ हि उपकरणसंयम पु. (जै० प्रा० उवगरणसंजम) मडा लक्ष्यं लक्षणमेतयोः -शिशु० २।३७, -कृतोपकारेव મૂલ્યવાળાં વસ્ત્રનો ત્યાગ કરી સાદાં ધોળાં વસ્ત્ર रतिर्बभृव-कुमा० ३।७३ પહેરવાં તે.
उपकारक त्रि. (उप+कृ+ण्वुल्) 64.50२ ४२न॥२, ४२६ उपकरणेन्द्रिय न. (जै० प्रा० उवगरणिंदिय) शहानि.
१॥२९॥-- स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकःજાણવામાં હેતુરૂપ ઇન્દ્રિયની શક્તિવિશેષ.
भाषा० उपकर्ण अव्य. (कर्णे इति विभक्त्यर्थे, करणस्य समीपं उपकारिका स्त्री. (उप+कृ+टाप्) २०%मद, ७५७k
सामीप्ये वा उप कन् टाप् इत्वम्) अनमi, आननी ५२-तं, 6451२ ४२नारी, धर्मuu. सभी..
उपकारिन् त्रि. (उपकार+णिनि) 64.5२ ४२८२ उपकर्तृ त्रि. (उप+कृ+तृच्) 6451२ ४२८२, सानुणता __-दातव्यमिति यद्दानं दीयतेऽनुपकारिणे- गीता०,
४२॥२- उपकारिणा सन्धिर्न मित्रेणापकारिणा-शिशु० -उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्२।३७; -हीनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते-रघु० हितो० मित्र० १७।५८, -उपकी रसादीनाम् -सा० द० ६२४, | उपकार्य्य त्रि. (उप+कृ+ण्यत्) 6451२ ४२वा योग्य સેવા કરવી, અનુગ્રહ કરવા સહાય કરવી. ___-शत्रुघ्नप्रतिविहितोपकार्यमार्यः रघु० १३।७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org