________________
३९४
शब्दरत्नमहोदधिः।
[उद्भिन्न-उद्यापनिका
उद्भिन्न त्रि. (उद्+भिद्+क्त) उत्पन्न थयेट, प्रसट उद्यत् त्रि. (उद्+या+शतृ) 6६५ मतुं, अथे. ४],
थयेस. डी नजर यीश नव- यौवनो- तं -नेक्षेतोद्यन्तमादित्यम -मन०; -उद्यद्दिवाकरदिन्नशैशवाः।
मयूखशिखापविद्धम् भक्ता० स्तो० ३८, -उद्यच्छशाङ्कउद्धू (भ्वा० पर० प्रेरक) वियार ७२वो, यिंत. शुचिनिर्झरवारिधारम्-भक्ता० स्तो० ३० उद्भूत त्रि. (उद्+भू+क्त) उत्पन थयेस, 6त्तुंग, प्रसूत, उद्यत त्रि. (उद्+यम्+कर्तरि+क्त) Gघमवाणु, से
न्यायमते. प्रत्यक्ष योग्य. -उद्भूतस्पर्शवद्रव्यगोचरः ઉદ્યમ કર્યો હોય તે, તૈયાર થયેલ, ઉગામેલ. सोऽपि च त्वचः-भा० प० ५६, -उद्भूतभीषण- -प्रजार्थसाधने तो हि पर्यायोद्यतकार्मुकौ-रघु० ४ १६. जलोदरभारभुग्नाः -भक्ता० ४१
(न.) 6. -उद्यतः स्वेषु कर्मसु-रघु० १७।६९, - उद्भूतत्व न. (उद्भूतस्य भावः त्व) प्रत्यक्षात्व, प्रयो हन्तुं स्वजनमुद्यता:-भग० ११४५, 6. (पु.) थनो ધર્મવિશેષ.
परिच्छे. उद्भूतरूप त्रि. (उद्भूतं च तत् रूपम्) नेत्रना विषयने. | उद्यतायुध त्रि. (उद्यतमायुधं येन) l &थम शस्त्र
योग्य. ३५. -उद्भूतरूपं नयनस्य गोचरम्- भा० प० दीधु छ ते.. उद्भूति स्त्री. (उद्+भू+क्तिन्) 6त्पत्ति, उत्तम विभूति, | उद्यति स्त्री. (उत्+यम्+भावे क्तिन्) 6धम. -वैश्वदेवानि 65, मालाही- उमा वधूभवान् दाता याचितार | जुहोत्यश्वमेघस्योद्यत्यै । -शत० ब्रा० इमे वयम् । वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये उद्यन्धा स्त्री. सन सूsi. alsivi. २४२१. . विधिः-कुमा० ६१८२
आजी 8130. उद्भेद पु. (उद्+भिद्+अच्) रोमांय, ३ai SL 45 उद्यम पु. (उद्+यम्+घञ् न वृद्धिः) प्रयास, प्रयत्न,
४i... महान. उत्पत्ति थवी, ४.८२, भेडा५, संगम, ____घम. -निशम्य चैनां तपसे कृतोद्यमान् - कु० समागम, विcela, Bnj - उमास्तनोभेद- ५।३, -शशांक मेना न नियन्तुमुद्यमात्-कु० ५।५, विशेषकान्तम्-कु० ७८४, -तं यौवनोद्भेदविशेष- 6घो, अयु १२,60HQ -विप्रदण्डोद्यमे कान्तम् -रघु० ५।३८
कृच्छ्रमतिकृच्छ्रे निपातने -पा० स्मृ० उद्भेदन न. (उत्+भिद्+ल्युट) ५२1. 2. शुभ. | उद्यमन न. (उद्+यम्+णिच्+ल्युट) लीये. ३४, थु
प्र.प्शन. -चमसोद्भेदने विप्रास्तत्रापि कथयन्त्युत-भा. | २, म. व. अ. ८८
उद्यमित त्रि. (उद्+यम्+णिच्+क्त) यु. ४२८., उद्धम पु. (उत्+भ्रम्+घञ् न वृद्धिः) 6वे, योत२६ 60मेल, 63, 6धम भाटे प्रेस -आत्मनो ममg, silt.
मधुमदोद्यमितानाम् -किरा० ९६६ उद्घमण न. (उत्+भ्रम् + ल्युट्) 6५२नी. म. मी. उद्यान न. (उद्+या+आधारे ल्युट) ५२, मायो, उद्भ्रान्त न. (उद्+भ्रम्+भावे क्त) मम त, य ___43 - बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा
या . तलवार. ३२१वात. - मारीचोद्धान्तहारीता -मेघ०७ मलयाद्रेरुपत्यकाः-रघु०
४।४६. | उद्यानपाल त्रि. (उद्यानं पालयति पाल+अण्) भाजी, (त्रि. उद्+भ्रम्+कर्तरि क्त) ilaaj, 2. म.म.न.२, वान, यार्नु २१५४२२ - उद्यान३२४२, 2. मावेश, ३२वे.स. -उद्भ्रान्तहृदयश्चापि पालसामान्यमृतवस्तमुपासते-कुमा० २।३६ विवर्णहृदयोऽभवत्-रा०
उद्यानपालक त्रि. (उद्यान+पाल्+ण्वुल्) 6५२नी. अर्थ उद्धान्तक त्रि. (उद्भ्रान्त+कन्) धूरीत. ति, धूमीन. | मो. ४.
उद्यापन न. (उद्+या+णिच् ल्युट) व्रत वगैरेनी. समाप्ति, उद्य त्रि. (वद्+क्यप्) वा योग्य, ध्यान, ध्य. मतु, प्रतिष्ठा, As4 त, मा.
कोतवा. योग्य. -सुप्युपप्रद एवास्य साधुत्वम्, न | उद्यापनिका स्त्री. (उद् या णिच् पुक् ल्युट कन् टाप्) पृथक् प्रयोगः -मृषोयम् ।
યાત્રા કરીને ઘેર પાછા ફરવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org