________________
उत्तावल-उत्थाप्य]
शब्दरत्नमहोदधिः।
३७५
उत्तावल त्रि. तावणो, सातु२.
| उत्तोलित त्रि. (उद्+तुल्+क्त) 2. ४२८., .ये. ३४८, उत्तिष्ठद्धोम पु. (उत्तिष्ठतोऽनुपविष्टस्य होमो यत्र) 6.उस, युं जरीन ताणेस, मेस.
ठेमह डोम. ७२वानी. न. लोय तेवो -यजति उत्त्यक्त त्रि. (उद्+त्यज्+क्त) 2. ३३८., यु. ४२८, ३५ यश.
त्याग ४३८, तस.. उत्तिष्ठमान पु. (उद्+स्था+शानच्) वृद्धि पामतुं, तुं, | उत्त्याग पु. (उत् त्यज् घञ्) तिaite. मा५वी, छोरी
म. यतुं -उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता- हे, ३४, सांसारि वासना सोमiथी. संन्यास. देवो. शिशु.
उत्त्रस्त त्रि. (उत् त्रस् क्त) 3२५ो, भयभीत, 3२al. उत्तीर्ण त्रि. (उद्+त+कर्तरि क्त) भुत, छू थयेद, । | उत्त्रास पु. (उद्+त्रस्+घञ्) भतिशय (म.य, घel °४ પાર પહોંચેલ, નદી વગેરે તરી ગયેલ, ઊતરેલ | त्रास..
-तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो उत्य त्रि. (उद्+ स्था+क) यु. गयेस, उस, पहा • न हि भवति कन्यां गतवतः ।। -पद्यसंग्रहे १९. यनार, उत्पन्न थनार, मुं. २3नार, 10२ -रजांसि उत्तुङ्ग त्रि. (उत्कृष्टं तुङ्गम्) अत्यंत लायु, अति. नत.
समरोत्थानि तच्छोणितनदीष्विव-रघु० १२।८२, -करप्रचेयामुत्तुङ्गां प्रभुशक्ति प्रथीयसीम्-शिशु० २८९,
-दरीमुखेनोत्थेन समीरणेन -कु० १८ -उत्तुङ्ग शैलशिखरस्थितपादपानां काकः कृशोऽपि
उत्थान न. (उद्+स्था+ल्युट) 2. j, e8j -मम फलमालभते सपक्षः ।। - उद्भटः
धर्मार्थमुत्थानं न काम- क्रोधसंज्ञितम्-रामा० ५; उत्तुङ्गता स्त्री. (उत्तुङ्गस्य भावः तल्) या, अत्यंत
Gधम. ४२वी, उत्पन्न थ, उत्साह, पुरुषार्थ, हर्ष, ઊંચાપણું.
मानंह, २५युद्ध - युद्धानुकूलव्यापार उत्थानमिति उत्तुङ्गत्व न. (उत्तुङ्गस्य भावः त्व) या, अत्यंत
कीर्तितम्-शुक्र० १।३२५, २०७ययिंत॥३५ तंत्र, Hinj, या .
ચૈત્ય, દેવાલય, ઉદય, હલકું જાગવું, પ્રબોધ उत्तुष पु. (उद्गतः कण्डनाऽभावेऽपि तुषोऽस्मात्) २४दी.
-मेदच्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः- शकु०
२. अङ्के, -निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानશાળ, ઊખડી ગયેલા ફોતરાંવાળી શેકેલી શાળ. उत्तेजन न. (उद्+तिज्+णिच्+ल्युट) 6त्ते४, dleel
मिवेन्दुमत्यै-रघु० ६।३१
| उत्थानवीर प. (उत्थाने वीर:) शास. व्यरित.. २. ___४२, २, व्य qgj २j, दीपन...
उत्थानकादशी स्त्री. (हरेः उत्थानस्य एकादशी) हेवाही उत्तेजना स्त्री. (उद्+तिज्+णि+युच्) प्रे२९८, व्यता
અગિયારસ, કાર્તિક શુક્લા એકાદશી. ४२वी, ६५न, २j, ते४ ४२j, dlu ४२j.
उत्थापक त्रि. (उद्+स्था+णिच् ल्युट) 68131२, -व्याघट्टनोत्तेजनया मणीनाम्-शिशु० उत्तेजित त्रि. (उद्+तिज्+णिच्+क्त) प्रे३८, 6हीत.
6413नार, उत्ते४, लायु. ४२८२, उत्थापन. ४२८२.
उत्थानशीलिन् त्रि. (उत्थानमेव शीलं यस्य) परिश्रमी, ७२८, ०४ ४३८.ता. ४२८. (न.) २५५, उद्दीपन,
भनतु. તેજ કરવું, તીક્ષ્ણ કરવું, મોકલવું, તે નામની ઘોડાની
उत्थापन न. (उद्+स्था+णिच्+ ल्युट) यु. ४२j -किं એક ગતિ.
नु मे सुकृतं भूयात् भर्तुरुत्थापनं गवा -महा० उत्तेरित न. (उद्+तृ+भावे इतच्) ते नीमनी में |
आस्ती० ४६।१७, 6613j, यावा, usj, भोsj. घोडानी. लि. (पु. उत्तेरित+अच्) भतिवेगवाजी |
उत्थापित त्रि. (उद्+स्था+णिच्+क्त) 6813, 643, nिaunt-उत्तेरितोऽतिवेगान्धो न शृणोति न पश्यति । ।
यु ४३८, ०२४३८, मा.८.. उत्तोरण त्रि. (उन्नतं तोरणमत्र) या ६२%anj
उत्थाप्य त्रि. (उद्+स्था+णिच्+कर्मणि यत्) यु नगर वगैरे, यतीरवाणु - उत्तोरणामन्वय
કરવા યોગ્ય, ઉઠાડવા યોગ્ય, ચલાવવા યોગ્ય, राजधानीम्-रघु० १४ १०, -उत्तोरणं राजपथं प्रपेदे
જગાડવા યોગ્ય, ઓકવા યોગ્ય, ઉશ્કેરવા યોગ્ય कु० ७।६३. (पु. न. उन्नतं तोरणम्) यूं तो२५५.
-'आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च' । (अव्य. उत्तोलन न. (उद्+तुल+ल्युट) 12.45 ने. तोng, उद्+स्था+णिच् + ल्यप्) यु रीने, 6611ने, ઉપાડીને તોળવું, જોખવું.
यावान, ४२030न, मो.डी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org