________________
उत्तरवयस्-उत्तरासद
शब्दरत्नमहोदधिः।
३७३
उत्तरवयस् न. (उत्तरं वयः) वृद्धावस्था.
उत्तरापरा स्त्री. (उत्तरस्याः अपरस्याः अन्तरा दिक्) उत्तरवयस न. (उत्तरं वेदे अच्) ५२नी. अर्थ. हु.. वायव्य भू.. उत्तरवादिन् त्रि. (उत्तरमुत्तरपदं वदति वद्+णिनि) | उत्तराफाल्गुनी स्त्री. ते नमन, २ . नक्षत्र..
उत्त२. पक्षने ४॥२ प्रतिवादी. -पूर्वपक्षेऽधरीभूते उत्तराभाद्रपदा स्त्री. (भद्राय हितः भाद्रः पद्-पादो यस्याः भवन्त्युत्तरवादिनः –याज्ञ०, २०१७
सा) भविन्याहि नक्षत्रीमान ७०वीस , नक्षत्र. उत्तरवीथि स्त्री. उत्तरीय भंडण.
उत्तराभास पु. (उत्तरमिवाभासते आ+भास्+अच्) हुष्ट उत्तरवेदि स्त्री. (उत्तरा वेदी) कुरुक्षेत्र न. ६२ आवेद ઉત્તર, પ્રત્યુત્તર જેવો જણાતો ઉત્તર, ખરાબ ઉત્તર - સમંતપંચક' નામનું એક તીર્થ.
-प्रकृतेन त्वसंबन्धमत्यल्पमतिभूरि च । पक्षकउत्तरशलङ्कट पु. (उत्तरयंश्च शालङ्कट्यश्च द्वन्द्वः) उत्तर देशव्याप्येव तच्च नैवोत्तरं भवेत् ।। -व्यवहारतत्त्वम् । શાલંક નામના ગોત્રમાં ઉત્પન્ન થયેલ.
उत्तराभिमुख त्रि. (उत्तर दिशः सम्मुखं मुखं यस्य) उत्तरशलङ्कटा स्त्री. (उत्तरयंश्च शालङ्कट्यश्च द्वन्द्व.)
ઉત્તર દિશા તરફ વળેલું છે મોં જેનું. ઉત્તરશાલંક ગોત્રવાળી સ્ત્રી.
उत्तराम् अव्य. (उद् उत्कर्षे तरप्+आमु) भतिशय उत्तरसक्थ न. (उत्तरः सक्थ्नः) सायनोत्तर मास
उ .. उत्तरसाक्षिन् त्रि. मे २r Aurl -साक्षिणामपि उत्तरायण न. (उत्तरस्यामयनम्) सूर्यन, उत्तर हिमi यः साक्ष्यं स्वपक्षं परिभाषताम् । श्रवणात् श्रावणाद्
४, सूर्यनो उत्तर हिमi. ४ानो stu -भानोः वाऽपि स साक्ष्यत्तरसंज्ञक:-व्यवहारतत्त्वम् ।
मकरसंक्रान्तेः षण्मासा उत्तरायणम् । कर्कादेस्तु उत्तरसाधक त्रि. (उत्तरः सन् साधयति सिध्+णिच्
तथैव स्यात् षण्मासा दक्षिणायनम् ।। - सूर्यसिद्धान्तः, साधादेशः ण्वुल्) साय. ४२॥२, सारी -स हि
-उत्तरायणमप्युक्तं मकरस्थे दिवाकरे- विष्णु० पुरा० इतरसामग्रीसत्त्वे तदुत्तरवर्ती सन् कार्यं साधयति ।
उत्तरार्क पु. (उत्तरस्यामर्को यत्र) शाम उत्तर हिमi उत्तरा अव्य. (उत्तर-प्रथमा-पञ्चमी-सप्तम्यर्थे आच्)
આવેલ સૂર્યકુન્ડ પાસેની એક મૂર્તિ. उत्तर ६२५, उत्त२७, उत्त२ १२., एवं स पुरुषव्याघ्रो
उत्तरार्द्ध न. (उत्कृष्टमर्द्धम्, उत्तरमर्द्धस्य) शरीरको विजिग्ये दिशमुत्तराम्-महा० दिग्० प० २८।१७.
આગળનો અધ ભાગ, હરકોઈનો બાકીનો અર્ધા (स्री.) उत्त२. हिश, विराट २0%0-. अन्या, अभिमन्युनी.
Gun - व्यूह्यः स्थितः किञ्चिदिवोत्तरार्द्धम्-रघु०
उत्तराशा स्त्री. (उत्तरा आशा) उत्तर हिशा. પત્ની, મરેલા પાછળ કરાતી ક્રિયા. उत्तरागार न. (उत्तरश्चासावगारश्च) 6५२न.. सी.२७..
राश्मक त्रि. (उत्तरप्रसिद्धप्रस्तरभेदे ततः चतराम क) उत्तरात् अव्य. (उत्तर+आति) उत्त२ ६२, उत्तर प्रदेश,
ઉત્તર દિશામાં પ્રસિદ્ધ એક જાતના પથ્થરની સમીપનો
પ્રદેશ વગેરે. उत्तर. आज -आ ते शुष्मा वृक्ष एतु पश्चादोत्तराद
उत्तराश्मन् पु १२. शाम प्रसिद्ध 2.5 तनो धरादापुरस्तात्-ऋग्वेदे ६।१९९
५थ्थ२. उत्तरात्तात् अव्य. (उत्तरात्+ताति) 6५२नी सार्थ. हुमो.
उत्तराषाढा स्त्री. (उत्तरा आषाढायाः) ते. नामर्नु, मे. उत्तराधर त्रि. (उत्तरश्च अधरश्च) युं, नीयु, नागें,
नक्षत्र- उत्तराषाढा -दाता दयावान् विजयी विनीतः भोळे (पु. उत्तरश्च अधरश्वासौ) 6५२न.. डो6.
सत्कर्म चेता विभवैः समेतः । कान्तासुतावाप्तसुखो -पुनर्विवक्षुः स्फुरितोत्तराधरः-कुमा०
नितान्तं वैश्वे सुवेशः पुरुषो मनीषी-कोष्ठीप्रदीपे. उत्तराधिकार पु. (उत्तर अधि+कृ+घञ्) वारसमा
उत्तरासङ्ग पु. (उत्तरे उर्ध्वभागे आसज्यते आ+सञ् मित वगेरे सवाम २ नो .
कर्मणि घञ्) उत्तरीय वस्त्र, उत्तरमा सस्तिउत्तराधिकारिन् त्रि. (उत्तर+अधि+कृ+णिनि) ५॥७॥न.
कृताभिषेका हुतजातवेदसं त्वगुत्तरासंगवतीमधीतिनीम्વારસ, વારસો વગેરે લેવાનો ક્રમે હક્કદાર -
कु० ५।१६ मृतधनोत्तराधिकारिणः ।
उत्तरासद् पु. (उत्तरस्यां दिशि सीदति सद्+क्विप्) उत्तरापथ पु. (उत्तरस्यां पन्था अच्) उत्त२. हिमi
ઉત્તર દિશામાં ભાગ લેવા યોગ્ય યજ્ઞ સંબંધી એક આવેલ કોઈ દેશ.
' तना हव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org