________________
उत्कीर्त्तन - उत्क्लेश]
उत्कीर्त्तन न. ( उच्चैः कीर्त्तनम् ) हेव वगेरेनुं नाम अयेथी जोलवु ते, प्रशंसा, डीर्तिगान, घोषणा रवी.. उत्कीर्त्तित त्रि. (उद् +की+क्त) येथी जोलेस, अंथेथी उडेल.
शब्दरत्नमहोदधिः ।
उत्कुट न. (कुट् सङ्कोचे+क उन्नतं कुटो यत्र ) यत्ता सू. उत्कुण त्रि. ( उत्तोल्य कुण्यते हिंस्यते कुण् हिंसने
कर्मणि घञ्) ते नामनो देशनी डीडी, मांडs, g. उत्कूज पु. (उन्नतः कूज: ) अयसनो टहुअर. उत्कूट पु. (उन्नतं कूटमस्य) छत्र, छतरी. उत्कूर्चक त्रि. (ऊर्ध्वाः कूर्चकाः) ४ पोताना हाथभां કૂંચી પકડીને ઊભો હોય.
उत्कूर्दन न. ( त् कूर्द ल्युट्) हवं, ये छ. उत्कूल त्रि. ( उत्क्रान्तः कूलात् निरा० स० ) डांठाने ઓળંગી જના૨, કાંઠે પ્રાપ્ત થયેલ प्रतिक्षणोत्कूलितशैवलाभा: - शिशु०; पतित, डुमने अपमानित डरनार - यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितरुत्कुलया त्वया - शा० ५।२७ उत्कूलनिकूल त्रि. (उत्क्रान्तः निर्गतश्च कूलात् ) (नाराथी
કદી ઊંચે ને કદી નીચે વહેનાર. उत्कृति स्त्री. छव्वीस अक्षरना यरावाणी छंह. उत्कृत्य त्रि. (उत्कृत् + कर्मणि क्यप् ) अपवा योग्य. (अव्य. उत्+कृत्+ल्यप्) अधीने - उत्कृत्योत्कृत्य मालती० कृत्तिं प्रथममथ पृथुत्सेधेत्यादि ० उत्कृष्ट त्रि. (उद् + कृष् + क्त) १. वजाएवा योग्य, २. उत्तम, 3. उत्र्षवाणुं, तोडेसुं - उत्कृष्टपर्णकमलारा० ५।१९।१५, येल- ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् - रा० ६।४०।५, जेस जेतर वगैरे -बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यतेमनु० - उत्कृष्ट मध्य- निकृष्टजनेषु मैत्री यद्वत् शिलासु सिकतासु जलेशु रेखा । वैरं क्रमादधम- मध्यमसज्जनेषु तद्वत् शिलासु सिकतासु जलेषु रेखा ।। उद्भटः उत्कृष्टतम त्रि. (उत्कृष्ट + तमप्) अतिशय उत्सृष्ट, ઘણુંજ ઉત્કૃષ્ટ.
उत्कृष्टतर त्रि. (उत्कृष्ट + तरप्) अत्यंत उत्दृष्ट, घणुं दृष्ट.
उत्कृष्टता स्त्री. (उत्कृष्टस्य भावः तल्) उत्सृष्टप उत्कृष्टत्व न. ( उत्कृष्टस्य भावः त्व) उपरनो ४ अर्थ. उत्कृष्टभूम पु. ( उत्कृष्टा भूमिर्यत्र) उत्तम पृथ्वीवाजी
प्रदेश.
Jain Education International
-
३६९
उत्कोच पु. स्त्री. ( उद्गतः कोचः कार्य्यप्रतिबन्धो येन) सांय, ३श्वत -उत्कोचजीविनो द्रव्यहीनान् कृत्वा . प्रवासयेत् - याज्ञ०, - उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च - महा० १२ । ५६ । ५१; ६. उत्कोचक पु. ( उत्कोच + कन्) सांय बेनारउत्क्रोचकाश्चोपधिका वञ्चकाः कितवास्तथाइत्युपक्रम्य एवमादीन् विजानीयात् प्रकाशाल्लोकवञ्चकान्- मनु० ९ । २५८, धौभ्यऋषिना आश्रम પાસે આવેલું એક તીર્થ. उत्कोचा स्त्री. (उत्कोच + कन्) सांय, ३श्वत. उत्कोचिन् त्रि. (उत्कोच णिनि ) भ्रष्टायारी, भेने सांय खायी शडाय ते उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः - महा० ७।७३।३२ उत्कोठ पु. ( उत् कुठ् घञ्) ङोढ रोग, ओढरोगनो खेड प्रकार.
उत्क्रम पु. (उद्+क्रम्+घञ् वृद्ध्यभावः) १. व्युत्युभ, विपरीत-भ, २. उपर धुं, जहार धुं, खोजंगवु, अंये गति, वटी वुं - क्रमोत्क्रमान्मेषतुलादिमानम्ज्यो० त०
उत्क्रमण न. ( उद् + क्रम् + ल्युट् ) जसवं, नीम, ये वु, खोजंग, अपसरा.
उत्क्रमणीय त्रि. (उद् + क्रम् + कर्मणि अनीयर् ) खोजंगवा योग्य, उमा संबंधी.
उत्कान्त त्रि. (उद् + क्रम्+कर्मणि क्त) खोणंगेस, खेड
हेहमांथी जीभ हेहमां गयेस (मृत्यु), जसेस, दूर थयेस, भरा पाभेल.
उत्क्रान्ति स्त्री. (उद्+क्रम्+ क्तिन्) देहमांथी नीडजी , दूर थ, ये कुं, भरवु. उत्क्रोश पु. ( उद् + क्रुश्+अच्)
२री पक्षी, टीटोडी, खेड भतनुं पक्षी. (त्रि.) उय्य स्वरे खाई६ ४२नार,
બરાડા પાડનાર.
उत्क्रोशीय त्रि. (उद् + चतुरर्थ्यां छ) अय्य स्वरे आउँछ ક૨ના૨ની પાસે રહેલ.
उत्क्लेद पु. ( उत् क्लिद् घञ्) खार्द, पूरुं भींभ ४j. उत्क्लेदिन् त्रि. (उत्+क्लिद् + णिच् + णिनि) लीनु ४रनार, ઉપરથી ભીનું કરનાર.
उत्क्लेश पु. ( उत् + क्लिश्+घञ्) ३५२ ४नार वायुथी थयेसुं दुःख, ते नामनो भेड रोग, उत्ते ना, अशांति, શરીર બરાબર ન હોવું, ખાસ કરીને સામુદ્રી રોગ.
For Private & Personal Use Only
www.jainelibrary.org