________________
शब्दरत्नमहोदधिः।
[उट-उत
उट न. (उ+टक्) घास., ५i.
| उडूपति पु. उडुपति श६ मो. उटज पु. न. (उट+जन्+ड, उटेभ्यो जायते) घास | उड्डयन न. (उद्+डी+ल्युट) पक्षी.भी.नी. लि.,
Hiiथी. मनावी मुं५डी - आकीर्णमृषिपत्नीनामुट- उ. -गतो विरुत्योड्डयने निराशताम्-नै० १११२५ जद्वाररोधिभिः-रघु० ११५० - मृगैर्वर्तितरोमन्थ- | उड्डामर त्रि. (उत्कृष्टो डामरः) श्रेष्ठ -उड्डामरख्यस्तमुटजाङ्गनभूमिषु -रघु० १५२ ।।
विस्तारिदोः खण्डपार्यासितक्ष्माधरम्-मा० २।३, (पु.) जट्टङ्कन न. (उत् टङ्क ल्युट) अक्ष२. १२वा, ७।५. | ते. नामर्नु मे तंत्र.२.२..
Audi, ७५माना भाटे अक्षरोजनावानी. या..| उड्डीन न. (उद्+डी+भावे क्त) 2. 13वा ३५ उठ् (भ्वा० पर० सक० सेट) ओठति –४. ५क्षामोनी गति. -अहं सम्पातादिकानष्टाउड् (सौत्रधातु पर० अक० सेट) ओडति- संडति, नुड्डीनगतिविशेषान् वेद्मि-पञ्च० એકઠા થવું.
उड्डीयन न. (उड्डीय+ल्युट) G3j, j.. उडु स्त्री. न. (उड्+वा. कु.) नक्षत्र, ४५-५८९.. उड्डीयमान त्रि. (उड्डीय+शानच्) उतुं.
-उत्तम्भितोडुभिरतीवतरां शिरोभिः- शिशु० - उड्डीश पु. (उद्+डी+क्विप् तस्य ईशः) मडाव. ते. इन्दुप्रकाशान्तरितोडुतुल्याः -रघु० १६।६५, (न.)
नमन . तंत्र -उड्डीशो ग्रन्थभेदेस्यात्- मेदिनी. 6५२नी २०६ हुमो. -उडुगणपरिवारो नायकोऽप्यौष- उडू पु. (उड् सौ. वा. रक् र वा उ-र-रक् वा) ते. धीनाम्-उद्भटः
નામનો એક દેશ, વર્તમાનમાં ઓરિસા પ્રદેશ. उडुगणाधि न. भृगशीर्ष नक्षत्रनो समूड.
उड्डेरक पु सl2नो अनाव.स. usal, luो, री20 उडुगणाधिप त्रि. (उडुगणस्याधिपः) यंद्र.
-तथैवोड्डेरकस्रजः- याज्ञ० ११२८ उडचक्र न. (उड़नां चक्रमिव मण्डलम) नक्षत्रभंग.
उढ पु. (उड् अच् वा) ५५, थाना गुलाम. तामोनो समुहाय -वप्रेण पर्यन्तचरोडुचक्रः-शिशु०
उणक त्रि. (ओण-अपसारणे ण्वुल् गोरा. उणक इति उडुप पु. (उडुनि जले पाति पा+क) ४i तरवार्नु
पाठात् ह्रस्वः) असेउनार, दूर ४२८२. साधना-नान, 4.९-त्रापो, यंद्र, ७५२ - तितीर्युर्दुस्तरं
उणादि पु. (उण्प्रत्ययः आदिर्येषाम्) पाणिनि., Uयन -मोहादुडुपेनास्मि सागरम-रघु० ११२
મુનિ તથા હેમચંદ્રસૂરિએ કહેલ ૩ પ્રમુખ પ્રત્યયનો उडुपति पु. (उडूनां पतिः) यंद्र, वरूहेव
समुहाय. अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च
उण्डुक पु. शरीरमा २3सो. मे. भाशय.
उत् अव्य. (उ+क्विप्) प्रश्रम, वितमi, संशयम, रश्मयः-कुमा० ५।२२
અત્યંત અર્થમાં, અને ઊંચે એવા અર્થમાં વપરાય उडुपथ पु. (उडूनां पन्थाः ) 400२, अंतरीक्ष.
छ. (त्रि.)मय पाभेल. उडुम्बर पु. (उ. शंभुं वृणोति खश् उम्बर: उत्कृष्टः
उत अव्य. (उ+क्त) विल्यमi, -स्थाणुरयमुत पुरुषःउम्बरः प्रा० स० पृषो० दस्य डत्वम्) यशना
गण०, समुय्ययमi, वितभi, अनुमानमा -तत् ३५ 2.5 3, 4२Nk 3, &४31, dij, २,
किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते-शा० -उडुम्बरं च पर्यायैः कर्ष एव निगद्यते-शाङ्गधरः,
३, प्रश्नमां-(प्राय: किम्नी साथे) किमिदं पूर्वखण्डे १. अ०
गुरुभिरुपदिष्टमुत धर्मशास्त्रेषु पठितमुत मोक्षप्राप्तिउडुम्बरपर्णी स्त्री. (उडुम्बरस्य पर्णमिव पर्णमस्याः)
युक्तिरियम्-का० १५५ अने. अत्यंत सेवा अथमा એક જાતનું ઝાડ-દેતીવૃક્ષ.
4५२4. छ. -किमेतदारण्यमुत ग्राम्यम्-पञ्च०, उत उडुराज पु. (उडुषु राजते राज्+क्विप्) यंद्र.
ना स्थाने. 260.3वार आहो, आहोस्वित् सागर स्वित् (पु. उडूनां राजा टच्) यंद्र...
ने. उत नी. साथे. लो.. हेवामा ५९ भावे.छ. वजी, उडुलोमन् पु. (उडुरिव लोमास्य) ते. नामन मे. વિપરીત અર્થમાં પ્રતિ ની સાથે વાત ને જોડાય છે.
-सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः-शि० उडू स्त्री. (उडु स्त्रीत्वे ऊङ् वा) नक्षत्र, ५५-४८. २।५५, (त्रि.) ५रोवेव, ale, गूंथे.व., सीवर उडूप पु. उडुप २०६ मी.
-यस्मिन्नोतं च प्रोतं च-श्रुतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org